SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २३३ मदनपादपे' इति विश्वः ॥ (१) ॥*॥ गिलति । ' गृ निग - | शाश्वतः । ' आस्यं मुखे च तन्मध्ये तद्भवे च स्त्रियां स्थितौ ' ( रणे' (तु० प० से० ) । अच् ( ३।१।१३४) । 'अचि विभाषा' ( ८/२/२१ ) इति वा लः । गीर्यतेऽनेन । 'पुंसि - ' ( ३।३१११८) इति घः । यद्वा,–गलति । 'गल अदने ' ( भ्वा० प० से०)। अच् (३।१।१३४)। 'गलः कण्ठे सर्जरसे' (इति मेदिनी ) ॥ (२) ॥*॥ द्वे 'ग्रीवाग्रभागस्य' ॥ | ॥ इति मेदिनी ) ॥ ( २ ) ॥*॥ वदन्त्यनेन 'वद व्यक्तायां वाचि' भ्वा० प० से० ) । करणे ल्युट् (३।३।११७ ) ॥ (३) ॥*॥ तुण्डति । 'तुडि तोडने' (भ्वा० प० से० ) । अच् (३।१।१३४) (४) ॥*॥ आनन्त्यनेन । 'अन प्राणने ' ( अ० प० से० ) । ल्युट् (३।३।११७) ॥ (५) ॥* ॥ लप्यतेऽनेन । 'लप व्यक्तायां वाचि' (भ्वा० प० से० ) । ल्युट् ( ३।३।११७ ) ॥ (६)॥*॥ खन्यते, अनेन वा । 'खनु अवदारणे' ( भ्वा० उ० से० ) । 'डित् खनेर्मुट् चोदात्तः' ( उ० ५।२० ) इत्यच् स च डित् धातोर्मुडागमः । 'प्राक् खनो मुडदात्त ततोऽच प्रयो भवेत् । प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः' इति निरुक्तम् । 'मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः' इति हैमः ॥ ( ७ ) ॥* ॥ सप्त ' मुखविलस्य' । तदुपलक्षिते समुदाये तूपचारात् ॥ अथ ग्रीवायां शिरोधिः कंधरेत्यपि । · अथेति ॥ गीर्यतेऽनया । 'शेवयह्नजिह्वाग्रीवा - ' ( उ० १। १५४) इति साधुः । ‘ग्रीवे शिरोधितच्छिरे ' ( इति हैमः ) ॥ (१) ॥*॥ शिरो धीयतेऽस्याम्। ‘कर्मण्यधिकरणे च' (३) ३।९३) इति किः ॥ (२) ॥*॥ कं शिरो धारयति । 'संज्ञाथां भृट्टवॄजि-' (३।२।४६) इति खच् । 'खचि हखः' (६)४।९४)। यद्वा,-धरति । ‘धृञ् धारणे' ( वा० उ० अ० ) अच् । कं शिरसो धरा कंधरा। ( ३।१।१३४ ) कंधरो वारिवाहे स्याद्रीवायां कंधरा मता' ( इति विश्वः ) ॥ (३) ॥*॥ श्रीणि 'कंधरायाः ॥ । क्लीवे घ्राणं गन्धवहा घोणा नासा च नासिका ८९ क्लीब इति ॥ घ्रायतेऽनेन । 'घ्रा गन्धोपादाने' ( भ्वा०प० अ० ) । ल्युट् ( ३।३।११७ ) ' घ्राणं क्लीबं नासिकायां घ्राते कम्बुग्रीवा त्रिरेखा सा यस्याम् ॥*॥ एकम् ‘शङ्खाकारग्रीवायाः ॥ केति ॥ कम्बुः शङ्ख इव ग्रीवा ॥ (१) ॥*॥ तिस्रो रेखा स्याद्वाच्यलिङ्गकम्' ( इति मेदिनी ) ॥ (१) ॥*॥ वहति । 'ह प्रापणे' (भ्वा० उ० अ० ) । अच् ( ३।१।१३४ ) । गन्धस्य वहा । 'स्याद्गन्धवहा नासायां पुंलिङ्गे मातरिश्वनि' (इति मेदिनी ) ॥ ( २ ) ॥*॥ घोणति, अनया वा । 'घुण मणे' (भ्वा० प० से० ) । अच् (३।१।१३४) । 'हलश्च' (३।३।२२१) इति घञ् वा ॥ (३) ॥ ॥ नासते । अनया वा । ' शब्दे' (भ्वा० आ० से० ) । प्राग्वत् । 'नासा तु नासिकायां च द्वारोर्ध्वदारुणि स्त्रियाम् ' ( इति मेदिनी ) ॥ (४) ॥*॥ नासेर्म्युल् ( ३।१।१३३ ) । ' घ्राणं गन्धवहा नासा नसा नस्या च नासिका ' इति साहसाङ्कः । ' कुल्या गन्धवहा घोणा घ्राणं नासा च नासिका' इति कात्यः ॥ (५) ॥*॥ पञ्च 'नासिकायाः ॥ अवटुर्घाटा कृकाटिका ॥ ८८ ॥ अवेति ॥ अवटलति । ‘टल वैक्लव्ये' ( भ्वा० प० से० ) । अवटीकते । 'टीकृ गतौ' (भ्वा० आ० से० ) । मितवादित्वात् ( वा० ३।२।१८० ) डुः । यद्वा न वटति । 'वट वेष्टने' ( भ्वा० प० से० ) 'वट भाषणे' ( चु० उ० से० ) बाहुलकादुः । 'अवटुः पुरुषे कृकाटिका घाटा' इति बोपालितः ॥ (१) ॥*॥ घाटयति घाट्यते, वा । 'घट संघाते' चुरादिः अव् (३।१।१३४) घञ् ( ३।३।१९ ) वा ॥ ( २ ) ॥*॥ कृकं कण्ठमटति । 'अट गतौ' ( भ्वा० प० से० ) । इन् ( उ० ४|११८)। स्वार्थे कन् (ज्ञापि० ५/४/५ ) । ण्वुल् तु परत्वादणा बाधान्न प्राप्नोति ॥ (३) ॥ *॥ त्रीणि 'ग्रीवायामुन्नतभागस्य' 'घाटी' इति ख्यातस्य । - ग्रीवापश्चाद्भागस्य- इति स्वामि-मुकुटौ ॥ । क्रास्ये वदनं तुण्डमाननं लपनं मुखम् । बेति ॥ उच्यतेऽनेन । ‘चच परिभाषणे' (अ०प० अ० ) । ब्रूनो वचिः (२।४।५३) वा । 'गुधृवीपचिवचि -' ( ४।१६७) इति ं त्रः । ‘वक्रमास्ये छन्दसि च' इति हेम - चन्द्रः ॥ (१) ॥*॥ आस्यन्दते अम्लादिना प्रस्रवति । आस्यन्द्यते वान्नादिना द्रवीक्रियते । 'स्यन्दू प्रस्रवणे' ( भ्वा० आ० से० ) । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) । इति डः । यद्वा,–अस्यन्ते वर्णा येन । अस्यते वाऽस्मिन् प्रास्रः । ‘असु क्षेपणे' ( दि० प० से० ) ' कृत्यल्युट :-' ( ३।३।११३ ) इति यत् । ' मुखं मुखान्तरालं च द्वयमास्यमितीरितम्' इति अमर० ३० ( उ० ओष्ठाधरौ तु रदनच्छदौ दशनवाससी । ओष्ठेति ॥ उष्यते उष्णाहारेण । 'उष दाहे' ( भ्वा० प० से ० ) । 'उषिकुषि - ' ( उ० २।४ ) इति थन् ॥ (१) ॥*॥ न ध्रियते । 'धृङ् अनवस्थाने' ( तु० आ० अ० ) । 'पुंसि - ' ( ३।३।११८ ) इति घः । नञ्समासः (२।३।६) । 'अधरस्तु पुमानोष्ठे, हीनेऽनूर्श्वे च वाच्यवत् ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ 'द्वन्द्वश्च प्राणि-' इत्येकत्वं तु न भवति । अनित्यत्वात् । ओष्ठाभ्यां युतावधरौ' इति शाकपार्थिवादिः ( वा० २।१।७८ ) वा ॥*॥ रदनाः छाद्यन्तेऽनेन 'छद संवरणे' चुरादिः । 'पुंसि - ' ( ३।३।११८) इति घः । 'छादेर्घे - ' ( ६।४।९६ ) इति हखः ॥ (३) ॥ * ॥ दशनानां वाससी इव । आवरकत्वात् ॥ (४) ॥*॥ चत्वारि 'उत्तराधरोष्ठ॑मात्रस्य' ॥ १ - 'मां विवक्षुरसि किं चलदोष्ठः' इति योगात् इति मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy