SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ८२ अमरकोषः। [प्रथमं काण्डम् कृञादिभ्यो वुन् (उ० ५।३५)। कुन् (उ० २।३२) से०) 'इक् कृष्यादिभ्यः' (वा० ३।३।१०८) इतीक् । वा। ('उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपि')॥ (२) 'निकृतिर्भर्त्सने क्षेपे शठे शाठ्येऽपि च स्त्रियाम्' इति विश्व॥*॥ स्त्रीत्वेनापि साम्यम् । द्वे 'कामादिजस्मृतेः' । मेदिन्यौ ॥. (८) ॥* शठति । 'शठ कैतवे' (भ्वा०प० 'चिन्ता तु स्मृतिराध्यानं स्मरणं, सस्पृहे पुनः । उत्कण्ठोत्कलिके से.)। पचाद्यच् (३।१।१३४)। शठस्य कर्म । ब्राह्मणातस्मिन् , अभिध्या तूभयोरपि' इति शब्दार्णवः ॥ दित्वात् (५।१।१२४) ष्यञ् । यद्वा,-शठनम् । 'ऋहलोर्ण्यत्' उत्साहोऽध्यवसायः स्यात् (३।१।१२४) ॥ (९) ॥ ॥ नव 'कपटस्य' ॥ उत्साह इति ॥ उत्सहनम् । षह मर्षणे' (भ्वा० आ. प्रमादोऽनवधानता ॥३०॥ से०) घञ् (३।३।१८) "उत्साहस्तूद्यमे सूत्रे ॥ (१) प्रमाद इति ॥ 'मदी हर्षे' (दि. प० से.)। भावे ॥*॥ अध्यवसानम् । 'षोऽन्तकर्मणि' (दि. प. अ.)। घञ् ( ३।३।१८)। +प्रमादः संमदे मत्ते स्त्रियामुन्मदयोघञ् (३।३।१८) 'आतो युक्' (७॥३॥३३) ॥ (२)॥*॥ द्वे | षिति+ ॥ (१) ॥*॥ न अवधानमस्य । तस्य भावः ॥ (२) 'उत्साहस्य॥ ॥ॐ॥ द्वे 'अविमृष्टकृत्यस्य' ॥ स वीर्यमतिशक्तिभाक्॥२९॥ | कौतूहलं कौतुकं च कुतुकं च कुतूहलम् । स इति ॥ स उत्साहः अतिशक्तिभाक् । वीरे साधु । कौतूहलमिति ॥ कुतूं चर्मनिर्मितस्नेहपात्रं हलति । 'तत्र साधुः' (४।४।९८) इति यत् । ('वीर्य तेजःप्रभा | 'हल विलेखने' (भ्वा० प० से.) । मूलविभुजादित्वात् वयोः । शुक्र शक्ती च') 'अतिशयशक्तिवीर्या' इति त्वमर (वा० ३।२।५) कः । यद्वा,-हलति । पचाद्यच् (३।३।१३४)। मालायां स्त्रीत्वम् ॥ (१) ॥ * ॥ एकम् 'अतिशयिता कृत्वा हलम् । प्रज्ञाद्यणि (५।४।३८) कौतूहलम् ॥ (१) ॥*॥ (अणभावे) "कुतूहलं कौतुके स्यात्प्रशस्तेऽपि ध्यवसायस्य॥ च दृश्यते ॥ (४) ॥*॥ कुतूं कायति । 'कै शब्दे' (भ्वा० कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे । प. अ.)। 'आतोऽनुप-' (३।२।३) इति कः। उपपदकुसृतिर्निकृतिः शाठ्यम् समासः (२।२।१९)। 'इको ह्रखोऽङ्ग्यः-' (६।३।६१) इति कपट इति ॥ के मूर्ध्नि पट इवाच्छादकः । यद्वा,-पट हखः । प्रज्ञाद्यण् (५।४।३८) वा । यद्वा,-कुत्वां भवम् । अध्यात्मादित्वात् (वा० ४।३।६०) ठञ् । 'इसुसुक्-' तीति पटः । 'पट गतौ' (भ्वा० प० से.)। पचाद्यच् (३। (७॥३॥५१) इति कः । 'केऽणः' (७४।१३) इति ह्रस्वः। १।१३५)। कस्य ब्रह्मणोऽपि पटो व्यापकः ॥ (१) ॥*॥ व्यजन्ति क्षिपन्त्यनेन । 'अज गतिक्षेपणयोः' (भ्वा० प. संज्ञापूर्वकत्वात्पक्षे वृद्ध्यभावः । यत्तु-'तुज हिंसायाम्' से०)। 'हलश्च' (३।३।१२१) इति घञ्। निष्ठायां सेट् | (भ्वा० प० से.)। कुं तुजति । 'मूलविभुज-' (वा० ३।. त्वान्न कुत्वम् । 'व्याजः शाठ्येऽपदेशे च' इति विश्वः ॥ (२) २५) इति कः । न्यक्कादित्वात् (१३५३) कुत्वम्-इति ॥*॥ दभ्यतेऽनेन । 'दम्भु दम्भने' (खा. प० से.)। मुकुटेनोक्तम् । तन्न । कुत्वे आन्तरतम्याजस्य गत्वप्रसङ्गात् । घञ् (३।३।१८)। 'दम्भः कल्के कैतवे च' इति हेमचन्द्रः ॥ ('कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि। पारम्पर्यागत(३) ॥*॥ उपधीयत आरोप्यतेऽनेन । 'उपसर्गे घोः किः' ख्यातमङ्गलोद्वाहसूत्रयोः । गीतादौ भोगकाले च')॥ (२) (३।३।९२)। 'उपधियोजचक्रयोः' ॥ (४) ॥*॥ छाद्य |॥*॥ (३) ॥*॥ चत्वारि 'कौतुकस्य ॥ तेऽनेन । 'छद अपवारणे' (चु० उ० से.) मनिन् (३।- स्त्रीणां विलासविचोकविभ्रमा ललितं तथा ॥३१॥ २।७५) । 'इस्मन्त्रक्विषु च' (६।४।९७) इति हस्खः । ('छद्म हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः। शाम्येऽपदेशे घातिकर्मणि' ) ॥ (५) ॥॥ कितवस्य कर्म । स्त्रीणामिति ॥ शृङ्गारादत्यादेः भावान्मनोविकाराच्च युवादित्वात् (५।१।१३०) अण् । 'कैतवं द्यूतदम्भयोः' जाताः (स्त्रीणाम् ) क्रियाश्चेष्टा अलंकाराख्या विलासादिका इति हैमः ॥ (६) ॥१॥ कुत्सिता मृतिः। 'सृ गतौ' (भ्वा० हावशब्दवाच्याः । हवनम् । 'हु दानादनयोः' (जु० प. प० से.)।क्तिच् (३।३।१७४)। 'कुगति-' (२।२।१८) अ०)। 'क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते' इत्यइति समासः ॥ (७) ॥ॐ॥ निकृष्टा कृतिः क्रिया परप्रतारण- | विषये घञ् (३।३।१८)। यत्तु-मुकुट आह-शृङ्गाररूपा । यद्बा,-पराभीष्टस्य निकर्तनम् । 'कृती छेदने' (तु. ५० भावो रतिः । तज्जा-इति । तन्न । 'शृङ्गारभावः' इति समुदायस्य रतिवाचकत्वाभावात् । यदपि-हू हवने१-एतदने 'कैतवः कितवे शत्रौ' इत्यपि लिखितमासीत् । परंतु हैम मेदिन्योः कैरवशब्दस्यैव दर्शनात् अनेकार्थकैरवाकरकौमुद्यामपि १-प्रमदशब्दव्याख्यायामस्य कोशस्योपन्यस्तत्वेन, प्रमदाशब्द'त्वयि भास्वत्युदिते सर्वतेजोभिभाविनि । उन्मीलति धरानाथ ! किं, व्याख्यायामुपन्यसिष्यमाणत्वेन च तत्र मेदिन्यां च प्रमदशब्दस्यैवोकैरवकुलं क्वचित्' इत्येवोदाहृतम् । इति न प्रकृतोपयुक्तम् ॥ पादानेन नेदं प्रकृतोपयोगि ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy