SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ नाट्यवर्गः ७ ] | इत्युक्तम् । तदपि न । एतादृशस्य धातोरभावात् । यदपि - उक्तार्थे भरतस्य संमतिरुपन्यस्ता । ' अलंकारश्च नाट्यज्ञैज्ञेया परसाधवाः । वनेऽभ्यचिषाः श्रीणां विकास मात्रा इति । तथापि 'भायरसाश्रयाः' इत्यनेनास्मयुक्त एवार्थी लभ्यते नक्तः यत्तु यनेनेति हायः इति खामिनम्। तन । यो पनि प्रसरणाविधानात् ॥ (१) ॥ बिल नम्। ‘लस श्लेषणे’ (भ्वा० प० से० ) घञ् ( ३।३।१८ ) 'वासोऽविशेषः प्रियाशायासनादिषु' 'बिलासो हाबभेदे स्याल्लीलायामपि पुंस्यम् ॥ (१) ॥ ॥ विवानम् । 'प्रगती' (१०१००१०) विथुर्गतिविशेषः । ( यत्तु ) 'अपवादयः' इति इति सुतः। नादशादर्शनात् 'सुमध्या । 1 व्याख्यासुधाख्यव्याख्यासमेतः । । - ! (उ० ११३७ ) इति चितम् उच्यते समवेलन 'उच समवाये' (दि० प० से०) । ‘हलध' ( ३।३।१२१ ) इति घञर्थे यद्वा,–'कः' (वा० ३४३।५८) | ‘ओक उचः के' (७|३|६४ ) दृष्टि निपातितः । विलोरोकः स्थानम् विग्योकोऽभिमतप्राप्ता पि वदनादरः ॥ (१) ॥०॥ विभ्रमणम् 'अमु अनवस्थाने (दि० । (१० प० से०) चञ् (२।३।१८) । 'नोदात्तोपदेश' (७३) ३४) इति न वृद्धिः । ‘चित्तवृत्त्यनवस्थानं शृङ्गाराद्विभ्रमो मतः' । 'अथ विभ्रमः । शोभायां संशये हावे' इति हैमः । 'भ्रमन्तिदाययोः ॥ (१) ॥२॥ तल ईप्सायाम् ॥ (चु० आ० से ० ) । 'लड विलासे' (भ्वा० प० से०) वा । डलयोरभेदः, भावे : ( ३।३।११४) 'अनाचार्योपदिष्टं स्यार्कलितं रति विवसमीपगमने व स्थानासनगगनविलोकितेषु विकारोशताञ्च क्रोथस्मितचमत्कारमुखविक्लवनं स विलासः ॥ २- एतदग्रे | कोपाने मृगाणामले पक्षिणाम्। तेषामेव च विश्वासती प्रावरणेऽपि च' इत्यपि लिखितमस्ति । तन्तु वीतंसशब्दार्थवोधकतया प्रकृतानुपयुक्तम् ॥ ३----अभिमतप्राप्तावपि गर्वादनादर, सापराधस्य क्लृबन्दनादिना संयमनं ताडनं च विव्वोकः ॥ ४- मदरागहर्षजनमः यथा अनिमित्तमासनावस्थायान्यत्र गमनम् त्रिवारब्धकथा साक्षिप्य सालापनम् सुचैव रूपितमोभी, पुष्पादीनां याच्या सहसैव तत्परित्यागः, वस्त्राभरणमाल्यानामकारणतः मुण्डनम् मननं च इति । योषितां यौवनजो विकारो विभ्रमः इत्ये के ॥ ५ - एतदग्रे 'विभ्रमो रलवृक्षेऽपि प्रवालेऽपि पुमानयम्' इति मस्ति । परंतु दिवादिषु 'विदुमः' इत्यस्यैवोपसम्भेन न प्र योग ॥ ६-सुकुमारविधानेन भने वादिक्रियासचिवकरचरणा बृन्यासो ललितम् । यथा—चरणनिपातझणझणनूपुरमसृणसंचरणे रेखाविशेषस्थितत्रिवलिभङ्गसंस्थानसमुल्लसितभुजम्, उर: स्थलप्रसारसत्यास उहसित तम् प्रतिभाविष्कृतं ललितमित्यन्ये ॥ " ८३ 1 चेष्टितम्' ('ललितमीप्सिते । लडिते हावभेदे स्यात् ) ॥ (१) ॥ ॥ ' हिल भावकरणे' (तु० प० से ० ) । 'हेड अनादरे' (भ्वा० आ० से०) भावे पर ( ३।३।१८ ) । स्याद्भावसूचको हावो हलोऽस्यैवानुभावनम्' 'प्रदेच्छा सुरते हेला' इति या। ( 'हेला स्त्रियामवज्ञायां विलासे वारयोषिताम् ) ॥ (१) ॥॥ । । ‘लीड् लगनम् ली: 'खी लेपणे' (दि० आ० अ० ) । संपदादि( अ० प० अ० ) । 'आतोऽनुप-' ( ३।२।३ ) इति कः त्वात् ( वा० ३।३।१०८ ) क्विप् । लियं लाति । 'ला आदाने ' 'प्रियस्यानुतिष्ठाग्वेषचेडितैः' 'लीला केलिविलासश्च शृङ्गारभावजा क्रिया ॥ (१) ॥* ॥ इति शब्दार्णवा - प्रकारादन्येऽपि देवाः 'लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम्। मोशयितं कुमितं विबोधे ललितं तथा ॥ विहृतं चेति मन्तव्या दश स्त्रीणां सभावजाः' इति नाटकरलकोशः । विच्छेदनम् । 'च्छिदिर् द्वैधीकरणे' (रु० उ० अ० ) क्तिन् ( ३।३।९४ ) । ' मण्डनानादरन्यासो विच्छेित्ती रूपदर्पतः’। ('विच्छित्तिः स्यादङ्गरागे हावविच्छेदयोरपि ) ॥ (१) * किलकिचितमत्र हर्षादितगीतादिव्यामिश्रं किलकिञ्चितम्' खामी तु - फिलिकिमितम् इति पाठं मन्यते । यदाह 'किलीति कण्ठकूजितम् वा' । 'यथा - किलिकिलारावः' इति ॥ (१) ॥ मोडनम्। 'मुड प्रमर्दने' (तु० प० से० ) । पञ् (३।३।१८) | बाहुलकाद्वनस्तु भृशादि ( ३।१।१२ ) क्य न्ताद्भावे क्तः (३।३।११४ ) | 'मोहायितं प्रियं स्मृत्वा साङ्गभङ्गविजृम्भणम्' । यत्तु — मोट्टनम् । मोट्टः - इति मुकुटः । तन्न । मोट्टधातोरदर्शनात् । यदपि - लोहितादि ( ३|१|१३ ) क्यपन्ताद्भावे कः इति ॥ तदपि न 'लोहितादिडाभ्यः । । क्यष्वचनम्', 'भृशादिष्वितराणि' इति वार्तिकविरोधात् ॥ (१) ॥१॥ कुट्टनम् | 'कुछ छेदनादी' (चु० प० से०) घन् (३।३।१८) कुट्टेन निर्वृत्तम् । भावप्रत्ययान्तादिमप् ( वा० ४।४।२० ) । ततो ण्यन्तात् ( वा० ३।१।२६ ) । भावे क्तः ( ३।३।११४) ॥ तारकादित्वात् (५।२।३६) इतच् वा । ‘दुःखोपचारः सौख्येऽपि हर्षा कुट्टमितं मतम् ॥ (१) ॥०॥ विहरणम् भावे । क्तः १- मुरते प्रीडेच्छा हेला ।। २- अलब्धप्रियसमागमया खचित्तविनोदार्थं प्रियस्य या वेषगतिदृष्टिसित भणितैरनुकृतिः क्रियते सा लीला ॥ ३- आभरणविलेपनादीनां कुतश्चित्प्रियापराधादीर्ष्ययानादरेण त्यक्तानां सखीनां प्रयत्वाद्वारणं विच्छित्तिः ॥ त्रिवेण व प्रीति निबन्धनं स्वल्पमपि भूषणं विच्छित्तिरित्यन्ये ॥ ४ -- इष्टजनदर्शन - वशात् शुष्करुदित हसितत्रसितको श्रमाभिलापानां संकलीकरणं किलिकिजितम् ।। ५- प्रिक्कधासु साङ्गभङ्गम्भकर्णकण्डूयनं मोहा वितम् ॥ ६--सुरतेषु गाढपरिपीटने केशस्तनादिग्रहणे व वर्षात्खेऽपि दुःखाविक्रिया, दुःखेऽपि सुखाविक्रिया कुट्टमितम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy