SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमं काण्डम् - (३।३।११४)। 'वक्तव्यभाषणं व्याजाद्विहृतं दर्शितेङ्गितम्॥ यत्तु—'स्फूर्ज' इति लिङ्गात् कुर्दादीनां न दीर्घः (इति धर्म(१) ॥*॥ इति ॥ दासः)। वोः' इति विधेरनित्यत्वम्-इति कश्चित् (पूर्णचन्द्रः) | आह । तन्न । 'स्फुर्ज' इति स्वरूपनिर्देशार्थ दीर्घानुच्चारणात् । द्रवकेलिपरीहासाः क्रीडा खेला च नर्म च ॥३२॥ दीर्घविधेः सत्त्वाच्च । यदि 'विधिप्राप्तं कृत्वैव निर्देष्टव्यम्' इति द्रवेति ॥ द्रवणम् । 'द्रु गतौ' (भ्वा०प० अ०)। 'ऋ- नियमः स्वीक्रियते तदा 'एशिरेचोरेत्वाभावस्याज्ञापकत्वं स्यात्' दोरप्' ( ३।३।५७)। "वो विद्रवनर्मणोः। प्राद्रवे रसगत्योश्च' | एत्वस्य लक्षणप्राप्तत्वात् । अत एव 'दीर्घाभावस्तु चिन्त्यः' इति इति हैमः ॥ (१) ॥ ॥ केलनम् । 'किल क्रीडायाम्' (तु. स्वामिग्रन्थोऽपि संगच्छते ॥ (३) ॥॥ त्रीणि 'कन्दुकादिप० से.)। 'केल चलने' (भ्वा०प० से.) वा । इन् (उ० | क्रीडनस्य' ॥ ४।११८)। (केली इति स्त्रियामपि । 'केलीषु तद्वानगुणान्नि- घो निदाघः खेदः स्यात् पीय' इति नैषधात्-इति मुकुटः) ॥ (२) ॥*॥ परिहसनम् धर्म इति ॥ जिघर्त्यङ्गमनेन । 'घृक्षरणदीप्त्योः' (जु० 'हसे हसने' (भ्वा०प० से.)। घञ् (३।३।१८)। 'उपसर्गस्य घमि-' (६।३।१२२) इति दीर्घः ॥ (३) ॥४॥ क्रीडनम् । | प० अ०)। 'धर्म-' (उ० १११४९) इति निपातितः। यत्तु | "घरति' इति विग्रहप्रदर्शनं मुकुटेन कृतम्। तत्तु 'घृ क्षरणे' 'क्री विहारे' (भ्वा०प० से.)। 'गुरोश्च-' (३।३।१०३) इति धातूपन्यसनेन विरुध्यते । घरत्यङ्गमनेन वा 'धृ सेके' इत्यः । 'क्रीडा केलिप्रकारे स्यात्खेलार्वज्ञानयोरपि' (इति विश्व (भ्वा०प० अ०)। ('धर्मः स्यादातपे ग्रीष्मेऽप्युष्णखेदाम्बुमेदिन्यौ) ॥ (४)॥॥ खेलनम् । 'खेल चलने' (भ्वा०प० से.)। 'गुरोश्च-' (३।३।१०३) इत्यः । मुकुटस्तु 'खेला' नोरपि') ॥ (१)॥*॥ निदह्यतेऽनेन । 'हलश्च' (३।३।१२१) इत्यस्य स्थाने 'लीला' इति पठति ॥ (५) ॥ ॥ नरणम् । 'नु | इति घञ् । न्यक्वादिः (७३५३) ॥ (२)॥*॥ खिद्यतेऽनेनये' (भ्वा०प० से.)। मनिन् ( ३।२।७५)॥ (६) ॥॥ | नाङ्गम् । घञ् ( ३।३।१२१)। 'खेदो घर्मे खेदने च' इति हैमः॥ (३) ॥ ॥ त्रीणि 'प्रखेदहेतोस्तापस्य'।-अङ्गषट् 'क्रीडाया॥ जलस्य-इति मुकुटः । तन्न । स्वकृतकरणविग्रहविरोधात् । न हि व्याजोऽपदेशो लक्ष्यं च जलेन प्रस्विद्यते। वस्तुतस्तु-भावकर्मव्युत्पत्त्या सोऽप्यर्थः ॥ व्याज इति ॥ (१)॥*॥ अपदेशनम् । 'दिश अतिसर्जने' प्रलयो नष्टचेष्टता ॥ ३३॥ (तु. उ. अ.)। घञ् (३।३।१८)। ('अपदेशः पुमाँल्लक्ष्ये प्रलय इति॥ प्रलयनम् । लीङ् (दि. आ० अ०)। २) ॥*॥ लक्षणम् । 'लक्ष आलाचन | ‘एर' (३।३।५६)। 'प्रलयो मृत्युकल्पान्तमूोपायेषु पुं(चु० आ० से.) । ण्यत् (३।३।१२४)। 'लक्ष्यं स्यादपदेशे | स्ययम् ॥ (१) ॥*॥ नष्टा चेष्टा यस्य । तस्य भावः । तल ऽपि शरव्येऽपि नपुंसकम्' इति मेदिनी ॥ ॥ घजन्तोऽपि । (५।१।११९) ॥ (२) ॥* द्वे 'सात्विकभावस्य' मूच्छों'संख्यायां च न ना लक्षं क्लीबं व्याजशरव्ययोः' इति मूर्धन्या- परपर्यायस्य । हर्षशोकादिभिः सकलचेष्टानाशस्येत्यर्थः ॥ न्ते रभसात् ॥ (३)॥॥ त्रीणि 'स्वरूपाच्छादनस्य' ॥ अवहित्थाकारगुप्तिः क्रीडा खेला च कूदनम्। भरना अवहिः स्थितिरवहित्था। 'सुपि स्थः' (३।क्रीडेति ॥ (१)॥॥ खेलनम्। 'गुरोश्च-' (३।३।१०३) ४) इत्यत्र 'स्थः' इति योगविभागात् कः । पृषोदरादिः (६।इत्यः ॥ (२) ॥*॥ 'कुर्द क्रीडायाम्' (भ्वा०प० से. ३।१०९)॥ (१)॥*॥ आकारस्य शोकादिजनितमुखम्लान्यादेल्युटू (३।३।११५)। 'र्वोरुपधायाः- (८।२।७६) इति दीर्घः। र्गोपनम् । क्तिन् (३।३।९४)॥ (२) ॥ ॥ द्वे "आकार गोपनस्य॥ १-'अवसरागतं वचनं व्याजादिना हृतं विहृतम्' इति मुकुटः॥ समौ संवेगसंभ्रमौ। २-विद्रवे पलायने यथा-'द्रवन् द्रविडराजोऽपि शिश्रिये त्वरया द्रुतम् । प्राद्रवे प्रस्रवणे यथा-'जात्येन चन्द्रमणिनैव महीधरस्य | समाविति ॥ संवेजनं संचलनम् । 'ओविजी भयचलसंचार्यते द्रवमयो मनसो विकारः' इत्यनेकार्थकैरवाकरकौमुदी ॥ नयोः' (तु. आ० से.)। घञ् (३।३।१८) ॥ (१) ॥॥ ३-'आसवे' इति पाठ- पुस्तकान्तरे॥४-अवज्ञाने अनादरे यथा- संभ्रमणम् । घञ् (३।३।१८) । 'संभ्रमः साध्वसेऽपि 'तस्यद्वयमपि क्रीडा क्रीडादलितदन्तिन' इत्यनेकार्थकैरवाकरकौमुदी। | स्यात्संवेगादरयोरपि' ॥ (२) ॥१॥ द्वे 'हर्षादिना कर्मसु ५-परीहासस्य-इति बुधमनोहरा ॥ ६-व्याजोऽत्र स्वरूपाच्छाद त्वरणस्य॥ नम् । यथा-'ध्यानव्याजमुपेत्य चिन्तयसि काम्' इति । पूर्वोक्तो व्याजः परद्रोहफलः । तथा च पञ्चिकायाम्-'कपटार्थो व्याजः परद्रोहफलः, अपदेशाधस्त्वन्यदुद्दिश्यान्यार्थमनुष्ठानम् । यथा जलक्रीडामपदिश्या- १-'अवहित्थमथोग्रता' इति भरतोक्तेः क्लीबमपि-इति मुकुटन्यार्थ याति' इति इति मुकुटः॥ पीयूष-बुधमनोहराः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy