SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ नाट्यवर्गः ७ ] व्याख्यासुधाख्यव्याख्यासमेतः । ८५ स्थादाच्छुरितकं हासः सोत्प्रासः जृम्भस्तु त्रिषु जृम्भणम् ॥३५॥ स्यादिति ॥ उत्प्रासनम् । 'असु क्षेपणे' (दि. ५० से.)। जम्भ इति ॥ 'जभि गात्रविनामे' (भ्वा० आ० से.)। 'अस गतिदीप्यादाने' (भ्वा० उ० से.)। वा घञ् (३१- घञ् (३।३।१८) 'गुरोश्च-'(३।३।१०३) इत्यः । 'जृम्भा ३।१८)। उत्प्रासेनाधिक्येन क्षेपणेन वा सहितः सोत्प्रासः । विकासजृम्भणयोस्त्रिषु' । घअन्तस्यैव क्लीबत्वमपि । लिङ्गआच्छुरणं परच्छेदनं । 'छुर छेदने' (तु. प० से.)। भावे | शेषविधिप्पी विशेषैर्यद्यबाधितः' इति वक्ष्यमाणत्वात् । तः (३।३।११४)। खार्थे कन् (५।३।७७) भावे 'स्यादा- यत्तु-जृम्भं तु, अज्विधौ भयादिपाठात्-इति मुकुटेनो छुरितकं हासनखराघातभेदयोः' ॥ (१) ॥*॥ एक 'पर- | क्तम् । तन्न। 'अज्विधौ' इत्युक्तत्वेन क्लीबत्वस्याविधानात् ॥ स्थामर्षजनकहासस्य॥ (१) ॥*॥ ल्युटि (३।३।११५) जृम्भणम् ॥ (२)॥*॥ द्वे स मनाक् स्मितम् ॥ ३४॥ | 'मुखादिविकासस्य' ॥ स इति ॥ स हासो मनागल्पः । 'स्मिक ईषद्धसने विप्रलम्भो विसंवाद: (भ्वा० आ० अ०)। भावे क्तः ( ३।३।११४) 'ईषद्विकसि । विप्रेति ॥ विशेषेण प्रलम्भनम् । 'डुलभष् प्राप्तौ (भ्वा० तैर्दन्तैः पटाक्षः सौष्ठवान्वितैः । अलक्षितद्विजद्वारमुत्तमानां | आ० अ०) विरुद्धं सम्यक् वदनम् । घञ् (३।३।१८) स्मितं भवेत् ॥ (१)॥॥ एकम् 'ईषद्धासस्य' ॥ (१) ॥ ॥ (२) ॥॥ द्वे 'अङ्गीकृतासंपादनस्य ॥ मध्यमः स्याद्विहसितम् रिङ्गणं स्खलनं समे। ' मध्यम इति ॥ स हासो मध्यमो महत्त्वाल्पत्वहीनः । ... रिङ्गणमिति ॥ 'रिगि गतौ' (भ्वा० प० से.)। 'स्खल होने वाली भारत संचलने' (भ्वा०प० से.)। भावे ल्युट ( ३।३।११५)॥ 'आकश्चितकपोलाक्षं सवनं निःखनं तथा। प्रस्तावोत्थं सान- (१) ॥*॥ (२) * "रिखि गता' (भ्वा० प० से.) रागमाहुर्विहसितं बुधाः' ॥ (१) ॥*॥ एकम् 'मध्यम- | इत्यके (तन्मते रिणम् )। द्वे 'धर्मादेश्चलनस्य-इति हासस्य॥ खामी, बालानां हस्तपादगमनस्य-इत्यन्ये, पिच्छिलादौ पतरोमाञ्चो रोमहर्षणम्। | नस्य इत्यपरे ॥ स्यान्निद्रा शयनं वापः स्वप्नः संवेश इत्यपि ॥३६॥ रोमाञ्च इति ॥ रोम्णामञ्चनं पूजनम् । घञ् (३।३।१८)। 'बजोः-' ( ७४।५२ ) इति सूत्रे 'निष्टायामनिटः' इति पूरि | स्यादिति ॥ निद्राणम् । 'द्रा कुत्सायां गतौ' (आ० प० तत्वादस्मात्तु 'अञ्चेः पूजायाम्' (२०५३) इति क्त्वानि अ.)। 'आतश्चोप-' (३।३।१०६) इत्यङ्। निन्दनम्, अयोरिविधानान्न कुत्वम् । यत्तु-'न वादेः' (७।३।५९) निन्द्यतेऽनया, इति वा । 'निन्देनलोपश्च' (उ० २।१७) इति इति योगविभागान कुत्वम्-इति भाषावृत्त्युपन्यसनं मुकु रग, इति वा ॥ (१) ॥॥ 'शी स्वप्ने' (अ० आ० से.)। टस्य । तन्न । तस्य वार्तिककृता ('निष्ठायामनिटः' इति भावे ल्युट (३।३।११५)। 'शयनं सुरते निद्राशय्ययोश्च पार्तिकेन) प्रत्याख्यानात् । यथोत्तरं मुनीनां प्रामाण्यात् ॥ नपुंसकम् ॥ (२) ॥*॥ 'जिष्वप् शये' (अ० प० अ०)। (6) ॥॥ रोम्णां हर्षणम् ॥ (२) ॥ ॥ पुलक-कण्टक-रोम घञ् ( ३।३।१८)। 'स्वापः शयननिद्रयोः । स्पर्शाज्ञतायानिक्रिया-रोमोद्गमाश्चात्रैव । ('पुलको गजान्नपिण्डे रोमाञ्चे मज्ञाने' ॥ (३) ॥*॥ 'स्वपो नन्' (३।३।९१)। 'स्वप्नः खापे प्रसारान्तरे। अनुराज्यां मणिदोषे चषके तालके कृमौ')। प्रसुप्तस्य विज्ञाने दर्शने पुमान् ॥ (४) ॥४॥ संवेशनम् । ('कण्टकः क्षुद्रवैरिणि । वेणौ द्रुमाके रोमाञ्चे' । 'पुलकः 'विश प्रवेशने' (तु० प० अ०)। घम् (३।३।१८)। 'संवेश: भः। रोमाञ्चकण्टको रोमविक्रिया रोमहर्षणम् । रोमोद्गम वापस्त्रीरतबन्धयोः ॥ (५)॥*॥ 'सुप्तिः' अप्यत्र । ('सुप्तिः वर्षणमुल्लासनकमित्यपि' । इति हैमात् ) । द्वे स्पर्शाज्ञतानिद्राविश्रम्भे शयने स्त्रियाम्' इति मेदिनीतः) ॥॥ 'रोमाञ्चस्य'॥ पञ्च 'निद्रायाः॥ तन्द्री प्रमीला इन्दितं रुदितं क्रुटम् तन्द्रीति ॥ तत्पूर्वाद्रातेः 'स्पृहिगृहि-' (३।२।१५८) ऋन्दितमिति ॥ 'ऋदि रोदने' (भ्वा० प० से.)। इत्यादिना 'तन्द्रा' इति निपात्यते । तन्द्रायाः करणम् । .: (३।३।११४) 'अथ ऋन्दितमाह्वाने रुदिते च नपुंस- 'तत्करोति- (ग. ३।१।२६) इति ण्यन्ताद् 'अच इ.' कम् ॥ (१)॥॥ 'रुदिर् अश्रुविमोचने (अ० प० से.)। (उ० ४।१३९)। तन्द्रिः । 'कृदिकारात्-' (ग० ४।१।भावे कः ( ३।३।११४) ॥ (२) ॥*॥ 'कुश रोदने' (भ्वा० ४५) इति ङीष् वा । 'तन्द्री निद्राप्रमीलयोः' । णिजभावे ५० से० )। क्तः ( ३।३।११४)। ('क्रुष्टं रोदनरावयोः' ॥'तन्द्रा' इत्यपि । मुकुटस्तु-इन्द्रियाणां तननं द्रात्यस्याम् । (३) ॥॥ त्रीणि 'रोदनस्य'॥ | तन्द्रधातोः सौत्रान्मूर्छार्थात् 'तन्द्रेरिदीतौ' इति हखेकार
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy