SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । ८६ प्रत्यये तन्द्रिः । ङीषि तन्द्री । दीर्घेकारप्रत्यये लक्ष्मीशब्दवच्च-इत्याह । तन्न । द्रातिना विगृह्य सौत्रधातोरुपन्यासस्य विरुद्धत्वात् । 'तैदो नान्तत्वनिपातनाभ्युपगमविरोधात्' । 'तन्द्रेरिदीतौ' इति सूत्रस्यादर्शनाच्च । ईप्रत्ययविधायकाभावाच्च । ( यदपि - ) ' तेंन्द्रिस्तन्द्री तन्द्रीस्तन्द्रा' - इति रूपचतुष्टयम् इत्युक्तम् । तदपि न । दीर्घविसर्गान्ते प्रमाणाभावात् ॥ (१) ॥*॥ प्रमीलनम् । 'मील निमेषणे' ( भ्वा० प० से० ) 'गुरोश्च -' ( ३।३।१०३ ) इत्यः ॥ ( २ ) ॥ ॥ द्वे 'अत्यन्त - श्रमादिना सर्वेन्द्रियासामर्थ्यस्य' ॥ । भ्रकुटिकुटिकुटिः स्त्रियाम् । । भ्रुकुटिरिति ॥ ‘कुट कौटिल्ये' ( तु० प० से० ) ‘इगुपधात्कित्’ ( उ० ४।१२० ) इतीन् । 'भ्रुवोः कुटि' कुंसवत्रैरूप्यम् । पृषोदरादित्वाट्टकारे 'भृकुटी' इत्यपि ॥ (३) ॥*॥ त्रीणि 'क्रोधादिना ललाटसंकोचनस्य' ॥ अदृष्टिः स्यादसौम्येऽक्षिण अदृष्टिरिति ॥ विरुद्धा दृष्टिः ॥ (१) ॥*॥ असौम्येसुन्दरे ॥ एकं 'क्रूराया दृष्टेः' ॥ संसिद्धिप्रकृती त्विमे ॥ ३७ ॥ स्वरूपं च स्वभावश्च निसर्गश्च संसिद्धीति ॥ संसेधनम् । 'षिध संराद्धौ' (दि० प० अ० )। क्तिन् ( ३।३।९४) । ( 'संसिद्धिः प्रकृतौ सिद्धौ मदोग्रायामपि स्त्रियाम्') ॥ (१) ॥ ॥ प्रकरणम् । 'डुकृञ्' (त० उ० अ०)। क्तिन् ( ३।३।९४) ॥ ( २ ) ॥*॥ इमे इति द्वयोः स्त्रीत्वबोधनार्थमुक्तम् । स्वं रूपम् ॥ (३) ॥*॥ स्वो भावः ॥ (४) ॥*॥ विसर्जनम् । 'सृज विसर्गे' ( तु० प० अ० ) । घञ् (३।३।१८) । 'निसर्गः सृष्टौ स्वभावे च' इति हैमः ॥ ( ५ ) ॥ ॥ पच 'स्वभावस्य' ॥ अथ वेपथुः । कम्पः अथेति ॥ वेपनम् | 'टुवेट कम्पने' (भ्वा० आ० से० ) । ‘द्वितोऽथुच्' ( ३।३।८९ ) ॥ (१) ॥*॥ 'कपि किंचिच्चलने' ( भ्वा० आ० से० ) । घञ् ( ३।३।१८ ) ॥ ( २ ) ॥*॥ द्वे 'कम्पस्य' ॥ अथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥३८॥ अथेति ॥ क्षणोति दुःखम् । 'क्षणु हिंसायाम् ' ( त० उ० से०) । पचाद्यच् (३।१।१३४ ) | ( ' क्षणः कालविशेषे स्यात् पर्वण्यवसरे महे । व्यापार विकलत्वे च परतन्त्रत्वमध्ययोः ' [ प्रथमं काण्डम् इति हैमः ॥ (१) ॥ * ॥ उद्धर्षयति । 'हृषु अलीके' ( वा० प० से ० ) णिजन्तः । अच् ( ३।१।१३४ ) । उद्गतो हर्षोऽत्रेति वा ॥ ( २ ) ॥ ॥ महनम् 'मह पूजायाम् ' ( भ्वा०प० से० ) घञ् ( ३।३।१८ ) । संज्ञापूर्वकत्वादृद्ध्यभावः । घः ( ३।३।११८ ) वा । यद्वा, महति । अच् ( ३।१।१३४ ) । 'मही नयन्तरे भूमौ मह उद्ध ( त्स ) वतेजसोः ' । ( यत्तु - ) मह्यतेऽनेन 'पुंसि - ' ( ३।३।११८ ) इति घः - इति मुकुटः । तन्न । 'हलश्च' ( ३ | ३|१२१ ) इति घञ्प्रसङ्गात् ॥ (३) ॥*॥ उद्धुनोति । दुःखम् । 'धूज् कम्पने' (खा० उ० अ० ) । अच् (३।१।१३४) । 'उद्धवो यादवभिदि महे चक्रतुपावके' ॥ (४) ॥*॥ उत्सुवति । 'धू प्रेरणे' (तु० प० से० ) । अच् ( ३।१।१३४ ) । ' उत्सवो मह उत्से इच्छाप्रसरकोपयोः ' ॥ ( ५ ) ॥ पञ्च 'उत्सवस्य' ॥ | ॥ इति स्वर्गवर्गः ॥ १ - तदो नान्तत्वनिपातनाभ्युपगमपाठो मुकुटपुस्तकत्रये तु नोपलभ्यते ॥ २ - एतत्स्थाने - 'तन्द्रिस्तन्द्रीस्तन्द्रा' इति द्विरूपकोशाच्चइति लिखितमासीत् । परंतु मुकुटपुस्तकत्रयदृष्टं मया लिखितम् ॥ इतीति ॥ स्वर्ग प्रधानो वर्गः । एतत्पर्यन्तं स्वर्गसंगतार्थनिरूपणात् ॥ इति नाट्यवर्गविवरणम् ॥ अधोभुवनपातालबलि सद्मरसातलम् । नागलोकः 'अधोऽव्ययं स्यात्पाताले' इति त्रिकाण्डशेषात् ॥ (१) ॥*॥ अध इति ॥ अधश्च तद्भुवनं च ॥ * ॥ 'अधः अपि । पतन्त्यत्र पापात् । 'पतिचण्डिभ्यामालञ्' ( उ० १।११७) । 'पातालं वडवानले । 'रसातले च' इति हैमः ॥ (२) ॥*॥ बलेः सद्म ॥ (३) ॥*॥ रसायास्तलमधः ॥ (४) ॥* ॥ नागानां लोकः ॥ ( ५ ) ॥*॥ अधोलोक - फणिभुवनादयः अप्यत्र ॥ * ॥ पञ्च पातालस्य' ॥ अथ कुहरं शुषिरं विवरं बिलम् ॥ १ ॥ छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः । अथेति ॥ कुं हरति । 'हरतेरनुद्यमनेऽच्' ( ३।२।९ ) । यद्वा, - 'कुह विस्मापने' (चु० आ० से० ) । इगुपधत्वात् ( ३११३५ ) कः । कुहं राति । 'रा दाने' (अ० प० अ० ) । 'आतोऽनुप - ' ( ३।२।३ ) इति कः । 'कुहरं गहरे च्छिद्रे क्लीबं नागान्तरे पुमान्' ॥ (१) ॥ ॥ शोषणम् । शुष शोषणे' (दि० प० अ० ) । ' इगुपधात्कित्' ( उ० ४।१२० ) । शुषिरस्यास्ति । 'ऊषशुषि - ' ( ५। २ । १०७ ) इति रः । 'शुषिरं वंशादिवाद्ये विवरेऽपि नपुंसकम् । शुषिरो न स्त्रियां गर्ते वह्नौ रन्ध्रान्विते त्रिषु ॥ ( २ ) ॥*॥ विवृणोति । 'वृञ् वरणे' ( स्वा० उ० से ० ) । पचाद्यच् ( ३।१।१३४ ) । यद्वा - विि १ - ' मूषिके ना स्त्रियां नाल्पौषधौ, मूषिके ना स्त्रियां वर्गे' इत्येवं पाठो मूलमेदिन्यां दृश्यते ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy