SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ पातालभोगिवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः । vvvvvvvvvwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmoranwww यते । 'ग्रहवृहनिश्चिगमश्च' (३।३।५८) इत्यप। विगतो, 'गर्तोऽवटे कुकुन्दरे । त्रिगर्ताशे' इति हैमः ॥ (१) ॥ ॥ अववरोऽस्माद्वा । वीनां पक्षिणां वरं वा । 'विवरं दूषणे | त्यस्मात् । 'अव रक्षणादौ' (भ्वा०प० से.)। 'शकादिभ्योगर्ते' ॥ (३) ॥॥ विलति भिनत्ति । 'विल भेदने' (तु. प० ऽटन्' (उ० ४८१) । इदन्तोऽपि। 'दर्भेऽपि पवित्रमवटिरवसे०)। 'इगुपध-' (३।१।१३५) इति कः। विल्यते वा। टेऽपि' इति हलायुधः। 'अवटः कूपबिलयोर्गर्ते कुहकजीविनि' 'कृत्यल्युटो बहुलम्' (३।३।११३) सूत्रे 'कृल्युटः' इति (वार्ति-| इति हैमः ॥ (२)॥*॥ द्वे 'रन्ध्रमात्रस्य' ॥ केन?) इति 'इगुपध-' (३।३।१३५) इति कः । घञर्थे कः सरन्ध्र शुषिरं त्रिषु ॥२॥ (वा० ३.३१५८) वा । 'खनो घ च' (३।३।१२५) इति घे| | सरन्ध्र इति ॥ शुषिरस्यास्ति 'ऊषशुषि-' (५।२।१०७) ne संज्ञापूर्वकत्वाद्गुणाभावो वा। 'बिलं छिद्रे गुहायां च पुमा- | इति रः ॥ (१) ॥ ॥ एकम् 'भूरन्ध्रस्य' ॥ नुच्चैःश्रवो हये'॥(४)॥॥ छियते । 'छिद्र मेदने' (चु० उ० से०)। घञ् ( ३।३।१८) यद्वा,-छिद्यते 'छिदिर द्वैधीकरणे अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः। (रु० उ० अ०)। 'स्फायि-' (उ०२।१३) इति रक । अन्धेति ॥ 'अन्ध दृष्ट्युपघाते' (चु० उ० से.) चुरादिः। 'छिद्रं विवररन्ध्रवत् । गर्ते दोषे इति हैमः ॥ (५) अन्धनम् घञ् (३।३।१८) । अन्धं करोति । 'कर्मण्यण' ॥॥ 'व्यथ भयचलनयोः' (भ्वा० आ० से.)। भावे (३।२।१) ॥ (१) ॥*॥ ध्वन्यते । 'ध्वन शब्दे' (भ्वा० ल्युट (३।३।११५)। निश्चयेन व्यथनं भयं चलनं वा यत्र । प० वे.)। 'क्षुब्धखान्त-' (७।२।१८) इति निपातितम् यत्तु-अधिकरणे ल्युट (३।३।११६)-इति मुकुट आह। ॥ (२) ॥*॥ तमोऽस्त्यत्र । भावप्रधानो निर्देशः । 'ज्यो । राशन मिति भावप ट णा तावात लातमिस्रा-' (५।२।११४) इति साधु ॥॥ तमिस्राऽस्त्या(६) ॥*॥ रोचतेऽत्र। 'रुच दीप्तौ' (भ्वा० आ० से.) श्रयत्वेनास्येति वा (अर्शआद्यच् ) (५।२।१२७)। 'तमित्रं 'हलश्च' (३।३।१२१) इति घन । निष्ठायां सेट्त्वान्यक्का- | तिमिरे कोपे, तमिस्रा तु तमस्ततौ । कृष्णपक्षनिशायां च' दित्वात् (७॥३॥५३) कुत्वम् । यत्तु मुकुट:-रोचते प्रका- इति विश्व-मेदिन्यौ ॥ (३) ॥*॥ तिम्यति । 'तिम आर्दीशते । घः (३।३।११८)-इत्याह । तन्न । कर्तरि घस्या भावे' (दि०प० से.)। किरच (बाहुलकात्)। 'तिमिरं विधानात् । 'रोकं क्रयणभेदे ना वि(वरेऽथा)विले चले। ध्वान्ते नेत्रामयान्तरे' ॥ (४) ॥*॥ ताम्यत्यनेन । 'तमु रोकोंऽशौ' इति हेमचन्द्रः ॥ (७) ॥*॥ रमणम् । संप ग्लानौ' (दि० प० से.)। असुन् (४।१८९)। ('तमो जापान दीर्घः । मं क्रीडा | ध्वान्ते गुणे शोके क्लीबं, वा ना विधुतुदे') इति मेदिनी धरति । मूलविभुजादिः (वा० ३।२।५)। रन्धयति । 'रध | ॥*॥ (उ० ३।११७ असचि) तमसमपि। 'तमसं तु निशाहिंसासंरराख्योः' (दि० प० से.) । बाहुलकाद्रक वा । 'रन्ध्र चर्म' इति त्रिकाण्डशेषात् । (स्त्रियां तु तमसा नदीविशेषे)॥ तु दूषणे च्छिद्रे' इति विश्व-मेदिन्यौ ॥ (0)*॥ श्वभ्रयति ।। (५)॥*॥ पञ्च 'अन्धकारस्य' ॥ 'श्वभ्र गतौ' (चु०प० से.) व्यन्तात्पचाद्यच् । शु शोभन- ध्वान्ते गाढेऽन्धतमसम् मदं व्योमात्र वा। तालव्यादि ॥ (९) ॥४॥ उप्यतेऽत्र । ध्वान्त इति ॥ अन्धयति । अन्धं च तत्तमश्च । 'अव'डुवप्' (भ्वा० उ० अ०) । भिदादिः (३।३।१०४) । समन्धेभ्यस्तमसः' (५।४।७९) इत्यच् ॥ (१) ॥*॥ एकं ('वपा विवरमेदसोः') ॥ (१०) ॥॥ शुष्यत्यत्र । 'शुष 'घनान्धकारस्य॥ शोषणे' (दि०प०अ०)। 'इगुपधात्कित्' (उ० ४.१२०)। क्षीणेऽवतमसम् 'शषिः शोषे बिलेऽस्त्री स्यात्' इति मेदिनी ॥॥ सुष्ठ स्थति। 'षोऽन्तकर्मणि' (दि. प० अ०)। बाहुलकात् किः । क्षीण इति ॥ क्षीणे तु ध्वान्ते। अव हीनं तमः अच् (सषिः)। 'विवराभिधायिनि शुषिरादौ शास्त्रेषु दन्त्यतालव्यो । (५।४।७९) ॥ (१) ॥*॥ एकम् 'क्षीणतमसः'॥ इत्यूष्मविवेकः ॥ (११) ॥ ॥ एकादश 'बिलस्य'। तमः॥३॥ गावटौ भुवि श्वभ्रे विष्वक्संतमसम् गर्तेति ॥ गिरति 'गृ निगरणे' (तु. प० से.)। 'हसि- तम इति ॥ विष्वक् सर्वतः तमः समन्तात्तमः । अच मृग-' (उ० ३१८६) इति तन् । स्त्रियां टाप् (४।१।५) (५।४७९)॥ (१)॥*॥ एकम् 'व्यापकतमस'॥ 'शरट-कृसर-गर्त-शृङ्गाः' इति स्त्रीपुंसप्रकरणे रभसात् । नागाः काद्रवेयाः नागा इति ॥ नगे भवाः। 'तत्र भवः' (४।३।५३) १-'विवराभिधायिनि-' इत्यूष्मविवेकतो दन्त्यादित्वे तु 'सुछु | इत्यण् । यद्वा,-न गच्छन्ति । अगाः। न अगाः । सुप्सुपा अभ्रम्' इति विग्रहः इति पञ्चिकाशयः-इति मुकुट-पीयूष-बुधमनो १-कुहकमिन्द्रजालम् ॥ हराशयः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy