SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमं काण्डम् - (२।१।४) इति समासः । अनञ्त्वान्न नलोपः। ('नागो | ३।३।१०८) इक् । तिलिं गतिं त्सरति । 'त्सर छद्मगतौ' मतगजे सर्प पुंनागे नागकेसरे । क्रूराचारे नागदन्ते मुस्तके | (भ्वा०प० से.)। 'अन्येभ्योऽपि-' (वा० ३।२।१०२)। वारिदेऽपि च ॥ देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः । इति डः ॥ (२) ॥॥ 'गोनसी मण्डली वोडः' इति तु मागं रङ्गे सीसपत्रे स्त्रीबन्धे कारणान्तरे' इति हैमः॥ (१)| विक्रमादित्यः॥ द्वे 'सर्पविशेषस्य ॥ ॥*॥ कद्वा अपत्यानि । 'स्त्रीभ्यो ढक्' (1१1१२०) 'ढे लो अजगरे शयुर्वाहस इत्युभो। पोऽकट्ठाः' (६।४।१४७) इति टिलोपाभावे 'ओर्गुणः' (६।४।१४६)। यत्तु-खामी-शुभ्रादित्वात् (४।१।१२३) ढक् । न अजेति॥ गिरति । 'गृ निगरणे' (तु०प० से.)। तु 'स्त्रीभ्यो ढक्'। कद्रुकमण्डल्योश्छन्दस्युनिषेधः-इत्याह । पचाद्यच् (३।१।१३४)। अजस्य गरः । अजो नित्यो गरो तन्न । 'संज्ञायाम् (४।१।७२) इति लोकेऽप्यङिधानात् ॥ | विषं यस्येति वा। यत्तु-अर्ज छागमपि गिरति। पचाद्यच(२)॥॥ सर्पेभ्योऽन्ये देवयोनयोऽमी ॥ द्वे 'फणालाङ्गल- इति मुकुटः । तन्न । कर्मण्यणः प्रसङ्गात् । “अजगरः स्मृतः वतो नराकारसर्पस्य॥ सर्पभेदेऽपि कवचे बुधैः' ॥ (१) ॥* शेते। 'शीङ् खप्ने' तदीश्वरः। (अ० आ० से.) 'भृमृदृशि-' (उ० ११७) इत्युः ॥ (२) ॥१॥ शेषोऽनम्तः वहति । 'वहियुभ्यां णित्' (उ० ३।११९) इत्यसच् । णित्वाइद्धिः। वाहं गतिं स्यति-इति वा। 'आतोऽनुप-' तदिति ॥ तेषामीश्वरः। शिष्यते। 'शिष्ल विशेषणे' (रु. प० अ०) घञ् ( ३।३।१८)। 'शेषोऽनन्ते वधे सी (३।२।३) इति कः । 'वाहसोऽजगरे वारिनिर्याणसुनि षण्णयोः' इति हैमः ॥ (३)॥॥त्रीणि 'अजगरस्य॥ निण्युपयुक्ततरेऽपि च । शेषा निर्माल्यदाने स्यात्' इति हैमः ॥ (१) ॥*॥ न अन्तोऽस्य । अनन्तः केशवे शेषे | अलग> जलव्याल: पुमान् , निरवधौ त्रिषु' ॥ (२) ॥*॥ द्वे 'नागानां ___ अलेति ॥ लगति 'लगे सङ्गे (भ्वा०प० से.)। विप स्वामिनः॥ (३।२।१७८) । अर्दयति । अच् (३।१।१३४) । लक् वासुकिस्तु सर्पराजः चासावर्दश्च । लग्नः सन् पीडक इत्यर्थः । निर्विषत्वात्तद्भिन्नोवासुकिरिति ॥ वसु रन के मूर्ध्नि यस्य । वसु कायतिलगर्दः । यद्वा,-अलति । 'अल गत्यादौ (भ्वा० प० से.)। था। कै शब्दे' (भ्वा०प० अ०)। कः (३।२।३)। वसुकः | गर्दति । 'गर्द शब्दे' (भ्वा०प० से.)। अच् (३।१।१३४)। तस्यापत्यम् । 'अत इञ्' (१९५)॥ (१) ॥॥ सर्पाणां | अलश्चासौ गर्दश्च ॥४॥ 'अलगर्धः' इति तु मुकुटः। अलं राजा। 'राजा-' (५।४।९१) इति टच ॥ (२) ॥॥'द्वे | गृध्यति । 'गृधु अभिकाङ्खायाम्' (दि. ५० से.)। पृषो'नागराजस्य॥ दरादिः (६।३।१०९) पत्राद्यच् (३।१।१३४) ॥ (१)॥॥ अथ गोनसे ॥४॥ जलस्थो व्यालः ॥ (२) ॥॥ द्वे 'जलव्यालस्य ॥ तिलित्सः स्यात् समौ राजिलडुण्डुभौ ॥५॥ __अथेति ॥ गोरिव नासिका यस्य । 'अञ्नासिकायाः' समाविति ॥ राजी रेखाऽस्यास्ति । सिध्मादित्वालच् (५।४।११८) इत्यच्, नसादेशः ॥*॥ गोनासोऽप्यत्र ।। (५।२।९७)। यद्वा, राजिं लाति । 'ला दाने' (अ० ५० 'गोनासगोनसौं' इति त्रिकाण्डशेषात् ॥ (१) ॥*॥ तेलति अ.)। 'आतोऽनुप-' (३।२।३) इति कः ॥ (१) ॥॥ 'तिल गतौ' (प.से.) भ्वादिः। तिलति । 'तिल स्नेहने' 'डुण्डु' इत्यनुकरणशब्दः । तं भणति, तेन भाति, इति वा ॥ (प.से.) तुदादिः । 'तिल इदुक् च' इति स इदुगागमश्च 'अन्येभ्योऽपि-' (वा० ३।२।१०२) इति डः। लण्ड्यते। इति मुकुटः । तन्न । उज्वलदत्तादिषूक्तसूत्राभावात् । तलनम्। 'ओ लडि उत्क्षेपणे' (चु० प० से.)। घञ् (३।३।१८)। तिल् । संपदादिक्विप् (वा० ३।३।१०८) तिलमेति । 'इण् उलयोरेकत्वम् । उभति 'उभ पूरणे' (तु०प० से.)। गतौ' (अ०प०अ०) क्विप् (३।२।१७८)। तुक् (६।१।७१)। 'इगुपध-' (३।१११३५) इति कः । डुण्डुश्वासावुभश्च । विलित् । तिलितं स्यति । 'षोऽन्तकर्मणि' (दि०प०अ०)। पृषोदरादिः (६।३।१०९)। यत्तु-'डुडि तुडि निमज्जने'। कः (३॥२॥३) यदा,-तेलनम् । तिलिः । कृष्यादित्वात् (वा. घञ् (३।३।१८)। डुण्डेन भाति । 'आतोऽनुप-' (३।२।३) इति कः । 'कर्तृकरणे कृता-' (२।१।३२) इति समासः। १-इह यद्यपि शेषवासुक्योर्मेदः। तथापि गतानुगतिकतया कवयो पृषोदरादिः (६।३।१०९)। तवर्गतृतीयादिरपि । अत एव इमेदेन प्रयुजते, यथा-'स्वमिव भुजंगविशेष व्युपधाय स्वपिति यो भुजंगनिशेषम्' इति वृन्दावने। 'बलयायितशेषशायिनः सखितामादित | 'दो डो दो लश्च' इति नरसिंहः-इति मुकुटः। 'दण्ड भापीतवासस' इति नैषधे । इति मुकुटः॥ २-गोनासाय नियोजिता Hोता | षणे'। 'दण्डभः' इत्येके-इति खामी। तन्न । 'उक्तधातूनागदरजाः' इति राजशेखरः-इति मुकुटः ॥ मदर्शनात् । 'आतोऽनुप-' (३॥२॥३) इति कस्य कर्मण्युपपदे (६।३।१०९)। रति नैषधे । इति मायतशेषशायिनः सखित
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy