SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पातालभोगिवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः । विधानात् । परत्वादुपपदसमासस्य ( २१२१९) न्याय्यत्वाच ॥ व्यापूर्वः । अच् (३।१११३४)। ('व्याडो हिंस्रपशौ सर्प') (२) ॥ ॥ द्वे 'निर्विषस्य द्विमुखस्य सर्पस्य॥ ॥ उलयोरेकत्वस्मरणात् व्यालोऽपि । 'व्यालो दुष्टगजे मालुधानो मातुलाहिः सर्प खले श्वापदसिंहयोः' इति विश्व-मेदिन्यौ ॥ (१०) ॥१॥ माल्विति ॥ मालुरोषधी । तत्र धानमस्य । 'माल- कुटिलं सपति । 'निलं कौटिल्ये गती' (३।१।२३) इति यङ्। धानश्चित्रस महापद्मे च दृश्यते' इत्युत्पलिनी । 'माल- पचाद्यच् (३।१।१३४) । 'योऽचि च' (२।४।७४) । धानो मातुलाही मालुधानी लतान्तरे' इति विश्वः ॥ (१) 'संसार-सारस-सरीसृप-सस्य-सानाः' इति द्विदन्ये ऊष्म॥*॥ मां तुलयति । कः । मूल विभुजादिः (वा० ३।२।५)। विवेकः ॥ (११) ॥॥ कुण्डलं कुण्डलाकारतास्यास्ति । इनिः मातुलश्चासायहिश्च ।। (२) ॥॥ "चित्रसर्पस्य' ॥ (५।२।११५)। यत्तु मुकुट:-वयं तु कुण्डलमनुकरोतीति ___ निर्मुक्तो मुक्तकञ्चकः। कुण्डलशब्दात् प्रातिपदिकाद्धात्वर्थणिजन्तात् घनर्थ के (वा. ३३१५८) कुण्डलं कुण्डलनं कुण्डलानुकरणम् । तद्योनिर्मुक्त इति ॥ अमोचि । मुक्तः-कञ्चकः । नास्ति गाद् इनिः (५।२।११५) 'कुण्डली' इति महे-इत्याह । मुक्तोऽस्य। 'निर्निश्चयनिषेधयोः'। 'निर्मुक्तस्त्यक्तसङ्गे स्यान्मुक्तकञ्चकभोगिनि' ॥ (१) ॥॥ मुक्तः कञ्चको तन्न । परिगणनात् काभावात. । प्राचामेव फलितार्थस्य येन ॥ (२) ॥*॥ द्वे 'मुक्तत्वचः सर्पस्य ॥ लाभात् । 'कुण्डली वरुणे सर्प मयूरे कुण्डलान्विते' ॥ (१२) ७ ॥४॥ गूढाः पादा अस्य । पृषोदरादिः (६.३११०९) 'पादासर्पः पृदाकुर्भुजगो भुजंगोऽहि जंगमः॥६॥ नामपि विज्ञेये द्वे शते द्वे च विंशती' इत्यागमः । यद्वा,-गूढं आशीविषो विषधरश्चक्री व्यालः सरीसृपः। पादयति । ‘पद गती' (दि. आ० अ०)। ण्यन्तात् (३।११कुण्डली गृढपाचक्षुःश्रवाः काकोदरः फणी ॥ ७॥ २६) क्विप् ( ३।२।१७८ ) ॥ (१३) ॥*॥ चक्षुः श्रवः कर्णोदर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः । ऽस्य । सान्तः ॥*॥ अत एव 'गोकर्णः' अपि । ('गोकर्णः उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८॥ प्रमथान्तरे । अङ्गुष्ठानामिकोन्माने मृगेऽश्तरसर्पयोः') ॥ सर्प इति ॥ सर्पति । 'मृप गतौ' (भ्वा०प० से.)। (१४) ॥४॥ काकस्येवोदरमस्य । यद्वा, ईषदकति । 'अक अच् (३।१।१३४) 'इगुपध-' (३।१।१३५) इति को वा। कुटिलायां गतो' (भ्वा० प० से.)। ईषदर्थे' (६३'नोक्तमनित्यम्' इति गुणः । यद्वा.-सर्पणम् । भावे घत्र । सर्पः। १०५) कोः कादेशः, काकम्-ईषत्कुटिलगतिमद्-उदरमस्य ॥ सोऽस्यास्ति । अर्शआयच । (५।२।१२७) स्त्रियां जातित्वा- (१५) ॥४॥ फणास्यास्ति । व्रीधादिः (५।२।११६) फणोन्छीष (४।१।६३)॥ (१) ॥॥ पर्दते । 'पर्द कुत्सिते शब्दे' ऽस्यास्ति वा । अत इनिः (५।२।११५) ॥ (१६) ॥४॥ (भ्वा० आ० से.)। 'पर्देर्नित्संप्रसारणमालोपश्च' (उ० ३८.) दयाकारः फण एव करो यस्य, प्रहारसाधनत्वात् । दर्वी 'फणं इति काकुः प्रत्ययः । पिपर्ति स्वम् । 'पिपर्तेर्दाकुर्हस्वश्च' करोति, इति वा । 'कृजओ हेतु-' (३।२।२०) इति टः ॥ (*) इति वा । 'पृदाकुवृश्चिके व्याघ्र सर्पचित्रकयोः पुमान् ॥ (१७)॥॥ दीर्घ पृष्टमस्य ॥ (१८) ॥*॥ गर्हितं दशति । (२) ॥॥ 'भुजो को दिल्ये' (तु. प० से..) इगुपधत्वात् 'लुपसद-' (३।१।२४) इति यङ् । 'जपजभ-' (१४।८६) (३।१।१३५) कः । भुजः सन् गच्छति । 'अन्यत्रापि- (वा० इति नुकि अनुस्वारः । 'यजजप-' ( ३।२।१६६ ) ३।२।४८ ) इति डः ॥ (३) ॥॥ 'भुजेन कौटिल्येन गच्छति' इत्यूकः । 'दन्दशूकस्तु पुंलिङ्गो राक्षसे च सरीसृपे' ॥ वा । 'गमेः सुपि' 'खच्च डिद्वा' (वा० ३।२।३८) इति खचि (१९) ॥॥ बिले शेते । 'अधिकरणे शेतेः' (३।२।१५) डित्त्वे टिलोपे भुजंगः । भुजंगः सर्पखिङ्गयोः' इति हैमः ॥ इत्यच् । 'शयवास-' (६।३।१८) इत्यलुक् । “विलेशयो (४) ॥॥ आहन्ति । 'आङि श्रिहनिभ्यां हखश्च' (उ. ४- मूषिकेऽहौं' इति हैमः ॥ (२०) ॥॥ उरसा गच्छति । १३८) इतीन डित् । “अहिर्वृत्रासुरे सपै पुंसि' ॥ (५)॥॥ 'उरसो लोपश्च' (वा० ३।२।४८) इति डः ॥ (२१)॥*॥ पन्नं खच्यडित्त्वे भुजंगमः ॥ (६) ॥॥ 'आशीस्तालगता दंष्ट्रा पतितं यथा तथा गच्छति । 'सर्वत्रपन्नयोः' (वा० ३।२।तया विद्धो न जीवति' । तत्र विषमस्य । पृषोदरादित्वात् ४८) इति डः । 'पन्नगश्चौषधीभेदे तथैव पवनाशने' ॥ (६।३।१०९) दीर्घसलोपौ । केचित्त्वीकारान्तमाशीशब्दमाहुः। (२२) ॥॥ भोगः फणो वक्रगतिर्वा स्यास्ति । इनिः (५।२।'आशीमिव कलामिन्दोः' इति राजशेखरः ॥ (७) ॥*॥ ११५)। 'भोगी भुजंगमेऽपि स्यादाममात्रे नृपे पुमान् । विषस्य धरः ॥ (८)॥॥ चक्रमस्यास्ति । 'अत इनिः' (५।२।- विहाय महिषीमन्यराजयोषिति भोगिनी' ॥ (२३) ॥४॥ ११५)। 'चक्री कोके कुलालेऽहौ वैकुण्ठे चक्रवर्तिनि' इति जिह्म कुटिलं गच्छति। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति हैमः ॥ (९)॥॥ व्याडति । 'अड उद्यमे' (भ्वा० प० से.) १-अत्र तु 'कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च । १-लक्ष्यं च । 'किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते' काञ्चनद्रुगुडूच्योः स्त्री केवलः कुहनेऽपि च' इत्युपलभ्यते ॥ तत्तु -इति स्वामी ॥ २-भाष्ये तु 'अन्येष्वपि' इति दृश्यते ॥ न सर्पपर्यायबोधकम् ॥ अमर० १२
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy