SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ९० अमरकोषः। [प्रथमं काण्डम् डः। 'जिह्मगोऽहौ च मन्दगे' इति विश्वः ॥ (२४) ॥॥ से०) अच् (३।१।१३४) । 'ईषदर्थे' (६।३।१०५) पवनोऽशनं यस्य ॥ (२५)॥*॥ पञ्चविंशतिः 'सर्पमात्रस्य'॥ इति कोः कादेशः। 'काकोलो नरकान्तरे, नाकुलाले द्रोणत्रिष्वाहेयं विषास्थ्यादि काके, विषभेदे च न स्त्रियाम् ॥ (१) ॥॥ कालमपि कूटत्रिष्विति ॥ अहौ भवम् । 'दृतिकुक्षि-' (४॥३१५६) यति । 'कूट परिदाहे' (उ० से.) चुरादिः । 'कर्मण्यम्' (३।इति ढञ् स्त्रियां 'टिड्ढा-' (४।१।१५) इति कीप् ॥ (१)/२।१)। कालस्य कर्मणो मृत्योर्वा कूटो राशिरिव-इति वा ॥ ॥*॥ आदिना कचुकादि ॥ एकम् 'सर्पविषास्थ्यादेः॥ (१) ॥ ॥ हलति जठरम् 'हल विलेखने' (भ्वा०प० से.)। स्फटायां तु फणा द्वयोः। न हलति आहलति वा अच् (३।१।१३४)। अहलम्स्फटायामिति ॥ स्फटति । 'स्फट विकसने' (चु० प० आहलम्, वा । ततः कर्मधारयः । हाला इव, हलतीति से०) चौरादिकः । णिजभावे पचाद्यच् (३।१।१३४)॥॥ वा। हलमिव हलति। अच् (३।१।१३४) प्रज्ञाद्यण् (५।३।'फटा' इति क्वचित्पाठः । पृषोदरादिः (६।३।१०९) ('फटा ३८)। 'हालाहलं हालहलं वदन्त्यपि हलाहलम्' तु कितवे फणे' ) ॥ (१) *॥ फणति । 'फण गतौ' (भ्वा० इति द्विरूपकोषः । 'गोनासगोनसौ, हालाहलं हालहलं विषम्' प० से०)। अच् (३।१।१३४)॥ (२) ॥*॥ 'द्वयोः' इत्य- इति त्रिकाण्डशेषः । 'हलाहलस्तु हयलालोरगे विषे । नेन 'स्फटा' अपि संबध्यते-इति खामी॥द्वे 'फणायाः॥ ज्येष्ट्यां च' इति हैमः ॥ (१) ॥ एते त्रयः क्लीबपुंसोः ॥*॥ समौ कञ्चकनिर्मोको | सौराष्ट्र देशभेदे भवः । अध्यात्मादित्वात् (वा० ४।३।६०) समाविति ॥ कञ्चते। 'कचि दीप्तिबन्धनयोः' (भ्वा० | ठञ् । 'सारोष्टिकः' इति पाठः-इति मुकुटः। सुराष्ट्रे भव आ० से.)। बाहुलकादुकन् । कञ्चको वारवाणे स्यान्नि- इति तु खामी ॥ (१) ॥*॥ शुक्लिके देशे भवः । 'दृतिकुक्षि-' मौके कवचेऽपि च । वर्धापकगृहीताङ्गस्थितवस्त्रे च चोलके। (४।३।५६) इति योगविभागाद्वञ् ॥ (१)॥॥ ब्रह्मणः पुत्रः । कञ्चक्यौषधिभेदे च' इति विश्व-मेदिन्यौ॥ (१)॥*॥ निश्च- (ब्रह्मपुत्रः श्वेडभेदे नदभेदे च पुंस्ययम्')॥ (१) ॥॥ येन मुच्यते ॥ कर्मणि घञ् (३।३।१९)। 'निर्मोको मोचने | प्रदीपयति णिच् (३।१।२६) नन्द्यादिल्युः (३।१।१३४)॥ व्योम्नि संनाहे सर्पकञ्चके' । (२)॥॥ द्वे 'सर्पत्वचः॥ (१) ॥*॥ दरदि देशे भवः । 'दारदो विषभेदे स्यात्पारदे क्ष्वेडस्तु गरलं विषम ॥९॥ हिङ्गुले पुमान्' ॥ (१) ॥*॥ वत्सान् नभ्नाति । 'णभ हिंसाक्ष्वेड इति ॥ श्वेडते मोहयति । अच् ( ३।१।१३४)। याम्' (त्रया० प० से.)। 'कर्मण्यण' (३।२।१) वत्सस्य क्ष्विद्यन्त्यनेन वा। 'विश्विदा स्नेहनमोचनयोः' । 'मोहनयोः' नाभिरिव नाभिरस्यति वा। 'अच् प्रत्यन्ववपूर्वात्-' (५।४।७५) इत्येके ( भ्वा०प० से०, दि०प० से.)। 'हलश्च' (३।३।१२१) इति योगविभागादच् ॥ (१) ॥॥ 'स्थावरविषभेदानां' इति घञ् । पृषोदरादिः (६३११०१)। 'क्ष्वेडो ध्वनौ । प्रत्येकम् ॥ कर्णामये विषे। श्वेडा वंशशलाकायां सिंहनादे च योषिति । विषवैद्यो जाङ्गलिकः । लाहताकपणफल घाषपुष्प नपुसकम् । दुरासद च कुाटल | विषेति ॥ विद्यामधीते वेत्ति वा । 'तदधीते तद्वेद' (४।वाच्यलिङ्गः प्रकीर्तितः ॥ (१) ॥ ॥ गिरति जीवम् ‘ग निग-1, न- २१५९) इत्यण् । विषस्य वैद्यः॥ (१) ॥१॥ जाङ्गुली विषरणे (तु०प० से.)। अच् (३।१।१३४)। गरं लाति। पीने वेट वा । वसन्तादित्वात ( 3) प्रक। 'ला दाने' (अ० प० अ०)। कः ( ३।२।३)। भावपरत्वं, | 'परीक्षितं समश्नीयाज्जाङ्गुलीभिभिषग्वृतः॥' जाङ्गुल्या दीव्यतीति गरशब्दस्य । गिरतेर्बाहुलकादलच् वा । 'गरलं पन्नगविषे प वा । 'तेन दीव्यति-' (४।४।२) इति ठक् ॥ (२) द्वे तृणपूलकमानयोः' इति हैमः ॥ (२) ॥* वेवेष्टि कायम्।। | 'गारुडिकस्य' ॥ 'विष्ल व्याप्तौ (जु० उ० अ०) 'विष विप्रयोगे' (ऋया. प० से०) वा। 'इगुपध-' (३।१।१३५) इति कः। 'गरले व्यालग्राह्याहितुण्डिकः ॥११॥ विषमम्भसि च, स्त्रियामतिविषायाम्' इत्यूष्मविवेकान्मूर्धन्या | व्यालेति ॥ व्यालं गृह्णाति । नन्दिग्रहि-' (३।१।१३४) न्तम् । 'पुंसि क्लीबे च' इति विषेणापि संबध्यते-इति केचित् ॥ इति णिनिः ॥ (१) ॥*॥ अहेस्तुण्डं मुखम् । 'तेन दिव्यति(३)॥*॥ त्रीणि 'विषमात्रस्य ॥ पुंसि क्लीवे च काकोलकालकूटहलाहलाः। १-यथा-'स्निग्धं भवत्यमृततुल्यमहो कलत्रं हालाहलं विषमिवाप्रसौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः॥१०॥ गुणं तदेव', यथा-'काममपायि मयेन्द्रियकुण्डैर्यद्यपि दुष्कृतहालदारदो वत्सनाभश्च विषमेदा अमी नव । हलौघः' ।यथा वा 'मधु तिष्ठति वाचि योषितां हृदये हालहलं महाविषम्' इति खामी। 'कस्य सहो हलाहलः' इत्यनेकार्थकरवाकरकौमुदी । पुंसीति ॥ ईषत् कोलति । 'कुल संस्त्याने' (भ्वा०प० २–गोनासगोनसौ श्लोकार्धपतितत्वेनोक्तौ न प्रकृतोपयुक्तौ ॥ १-'द्वयोर्वर्तमानायां स्फटायां फणापि द्वयोः' इति केचित् । नैषा | ३–'त्वं विष! ब्रह्मणः पुत्रः सत्ये धर्मे व्यवस्थितः' इति याशवल्क्योक्तेः ग्रन्थकृद्रीतिः-इति पीयूषम् ॥ -इति स्वामि-मुकुट-बुधमनोहराः॥.
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy