SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ नरकवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः। - - ~ (४।४।२) ठक् । संज्ञापूर्वकत्वादृद्ध्यभावे 'अहितुण्डिकः' सत्त्वास्तु नारकाः। अपि । 'व्यालग्राहोऽहितुण्डिकः' इत्यमरमाला ॥ (२)| प्रेताः ॥॥ द्वे 'सर्पग्राहिणः'। सत्त्वा इति ॥ नरकस्थाः सत्त्वा जन्तवः । नरके इति पाताल-भोगिवर्गविवरणम् ॥ भवाः । 'तत्र भवः' (४।३।५३) इत्यण् । प्रागुः 'इण् गतौ' (अ० प० अ०)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'प्रेतो भूतान्तरे पुंसि मृते स्याद्वाच्यलिङ्गकः॥ (१)॥॥'द्वे 'नरकस्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् । स्थप्राणिनाम्॥ वैतरणी सिन्धुः स्यादिति ॥ नरति, नृणाति वा । 'नृ नये' (भ्वा०, श्या०प० से.) । 'कृञादिभ्यः संज्ञायां वुन्' (उ० ५।३५)। वैतेति ॥ नारकी नदी। विगतस्तरणिर्यत्र तत्र भवा । 'नरकः पुंसि निरयदेवारातिप्रभेदयोः' इति विश्व-मेदिन्यौ ॥ सो अण् (४।३।५३)। विगता तरणिर्यत्र वा । प्रज्ञाद्यण् (५।(२) ॥*॥ प्रज्ञाद्यणि (५।४।३८) नारकः । यत्तु–'अन्येषा ४।३८)। वितरणेन दानेन लक्ष्यत इति वा। 'शेषे' (४।२।मपि-' (६।३।१३७) इति दीर्घत्वंम्-इति खामि-मुकुटौ। ९२) इत्यण् । 'नारका जन्तवः प्रेता नदी वैतरणी स्मृता' तन्न । अणि वृद्धिसंभवात् । उत्तरपदपरत्वाभावाच । यदपि - इति त्रिकाण्डशेषः । 'वैतरणी नद्यां प्रेताना, यातुमातरि' ॥ नराः कायन्यत्र । मूलविभुजादित्वात् (वा० ३।२।५) के (१) ॥ॐ॥ एकम् 'वैतरण्या '॥ नरकः, इति तु खामी-इति मुकुटः। तन्न । अधिकरणे ___ स्यादलक्ष्मीस्तु निर्ऋतिः॥२॥ उक्तवार्तिकाप्रवृत्तेः । 'कर्तरि कृत्' (१४।६७) इति बाधात् ॥ स्यादिति ॥ लक्ष्मी विरुद्धा ॥ (१) ॥॥ नियता ऋति()* निर्गतोऽयात् ॥ (३)॥ ॥ दुष्टा गतिः। 'दुर्गतिः । घेणा यस्याः । 'ऋतिर्गतौ घृणायां च स्पर्धायां च शुभेऽपि च' मरके निःस्खतायां च' इति हैमः (४) ॥*॥ चत्वारि इति रभसः । निर्गता ऋतेः शुभात्-इति वा। 'निऋति: 'नरकस्य ॥ स्यादलक्ष्म्यां स्त्री, दिशां पालान्तरे पुमान् ॥ (२) ॥*॥ द्वे तनेदास्तपनावीचिमहारौरवरौरवाः॥१॥ 'नारकीयाया अलक्ष्म्याः ॥ संहारः कालसूत्रं चेत्याद्याः विष्टिराजूः विष्टिरिति ॥ विशति क्लेशम् । “विश प्रवेशने' (तु०प० तदिति ॥ तस्य नरकस्य भेदाः। तपति। ल्युः (३। अ.)। क्तिच् (३।३।१७४)। यद्वा,-विष्णाति । 'विष विप्र१११३४) । 'तपनोऽरुष्करेऽपि स्याद्भास्करे निरयान्तरे' ॥ योगे' (ज्या०प० से.)। 'क्तिच्क्तौ च-' (३।३।१७४) (१) ॥*॥ 'वीचिः खल्पतरङ्गे स्यादवकाशे सुखेऽपि च | इति क्तिन् । यद्वा,-विष्यते। कर्मणि क्तिन् (३।३।९४)। इति विश्वः । नास्ति वीचिः सुखमत्र । 'अवीचिस्त्वन्त यत्तु-वेतनेन विमुच्यतेऽनेन । 'विष्ल विप्रयोगे' करणे रङ्गे नरकान्तरे' इति हैमः ॥ (१)॥*॥ रुरुर्नाम प्राणि(मृग) क्तिन्-इति मुकुटो व्याख्यत् । तन्न । विग्रहादिप्रदर्शनस्य परविशेषः। तस्यायम् । 'तस्येदम्' (४।३।१२०) इत्यण ।। स्परविरुद्धत्वात् । ल्युटा क्तिनो बाधप्रसङ्गाच । 'विष्टिः महतो रुरोरयम् ॥ (१)॥॥ 'रौरवो नरके घोरे' इति कर्मकरे मूल्ये भद्राजूप्रेषणेषु च' इति हैमः ॥ (१) ॥*॥ मेदिनी ॥ (१)॥॥हरणं हारः । घञ् (३।३।१८)। सम्यग् आजवते । 'जू गतौ' (2) (भ्वा० आ० अ०)। 'क्विब्वचिहारोऽत्र ॥॥ सम्यग् घातोऽत्र ('संघातः पुंसि घाते च प्रच्छि-' (वा० ३।२।१७८) इति क्विब्दी । आ अज्यते वा । संहतो नरकान्तरे' इति मेदिनी।) इत्येके ॥ (१) ॥४॥ 'आजूवेतनयोर्विष्टिः कर्मकृत्कर्मणोरपि' इति शाश्वतः-इति कालान्ययोमयानि सूत्राण्यत्र ॥ (१)॥॥ आद्यशब्देन तामि खामी । यत्तु-आजू रेफान्तापि, इति पञ्चिका खामी चसान्धतामिस्रासिपत्रवनादयः । 'नरकमेदानां' पृथक् इति मुकुटः। तन्न । पूर्वप्रदर्शितखाम्युक्तविग्रहद्वयेनापि रेफापृथक् ॥ न्तताया अलाभात् ॥ (२) ॥*॥ द्वे स्त्रियौ । द्वे निर्मूल्य १-अत्र तु 'दारिद्ये नरके चापि' इति लिखितमासीत् । परंतु हैमे नोपलभ्यते॥ २-अतरङ्गे कल्लोलरहिते यथा-'अवीचिनिर्वाते सरस- १-मुकुटोक्तम् एकम्' इत्येवोचितम् ॥२-निरुपद्रवे च वाच्यसरसीवेयमबला' इत्यादौ वाच्यलिङ्गः ॥ इत्यनेकार्थकैरवाकरकौमुदी । लिङ्गो यथा-' नितिधर्मकर्मठः' इति हैमानेकार्थकैरवाकरकौमुदी । नरके तु तपनसाहचर्यात्पुंलिङ्गः 'अवीचिं गाहन्ते हुतवहशिखापूरित- ३-विष्टिः कर्मकरे तुवाच्यलिङ्गो यथा-'विशन्तु विष्टयः सर्वे रुद्रा इव मषि' इति शिल्पलेखः इति-सर्वधर स्वामी पञ्चिकाच-इति मुकुटः॥ महौजसः' इत्यनेकार्थकैरवाकरकौमुदी ॥ ४-'हठादभृतिकः केशो ३-हैमे तु 'भीषणे नरकान्तरे' इत्युपलभ्यते ॥ विष्टिराजूश्च कीर्त्यते' इति कोषान्तरादिति मुकुट-बुधमनोहरे ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy