SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ पुरवर्गः २ ] रपि' इति हैमः ॥ (२) ॥॥ अजन्त्यत्र । 'अज गतौ' ( वा० प० से० ) । 'अजिरशिशिर (उ० १।५३) इति किरच् ॥ (३) ॥*॥ त्रीणि 'प्राङ्गनस्य' ॥ अधस्तादारुणि शिल व्याख्यासुधाख्यव्याख्यासमेतः । अध इति ॥ शिलति । 'शिल उञ्छे' (तु० प० से ० ) । 'इगुपध-' ( ३।१।१३५ ) इति कः । “शिल उच्छे स्त्रियां प्राचद्वाराधः स्थितदारुणोः' इति तान्यादी रभसः ॥४॥ 'तल शिली योषित्+नासा रूमस्य यत्+इति बोपा लितात् 'शिली' इत्यपि ॥ (१) ॥*॥ एकम् ' द्वारस्तम्भाधः स्थितकास्य'॥ | नासा दारुपरि स्थितम् ॥ १३ ॥ | नासेति ॥ नास्यते । 'णाख शब्दे' ( वा० आ० से०)। 'गुरोश्च - ' ( ३।३।१०३ ) इत्यः । ' विज्ञेया नासिका नासा नासा द्वारोर्ध्वदारु च' इति दन्त्यान्ते रुद्रः । नासा दारुपरि द्वारा 'अपोदार शिला स्त्रियाम् इति नाममाला ॥ (१) ॥*॥ In 'स्तम्भद्वारस्थकाष्ठस्य' । 'उपरिभित्तिधारकस्य कास्य या एकम् ॥ प्रच्छनमन्तरं स्यात् प्रच्छन्नमिति ॥ प्रकर्षेण छन्नं द्वारम् । 'कुगति - ' (२१२११८) इति समासः ॥ (१) ॥ ॥ अन्तः स्थितं द्वारम् । शाकपार्थिवादिः ( २।१।६९) एकं (द्वे) 'सौधादौ गुप्तद्वारस्य' (खिडकी) इति ख्यातस्य ॥ पक्षद्वारं तु पक्षकः । पक्षेति ॥ पक्षे पार्श्वे द्वारम् ॥ (१) ॥३॥ पक्ष इस 'इने प्रतिकृतौ' ( ५|३|९६ ) कन् । संज्ञायां ( ५/३/९७ ) वा । ( ' पक्षकस्तु पुमान्पार्श्वद्वारे च पार्श्वमात्रके' ) ॥ ( २ ) ॥#॥ द्वे 'पार्श्वद्वारस्य' । 'प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तदुच्यते' इति कात्यात् पूर्वान्ववी इयन्ये ॥ बलीकनी पटलप्रान्ते 1 वीकेति ॥ वलत्यावृणोति भित्त्यादि 'अलीकादयश्च' ( उ० ४/२५ ) इति निपातः । 'वलीकः पटलप्रान्ते' इति पुंस्काण्डे बोपालितात् पुंस्त्वमपि ॥ (१) ॥ *॥ नितरां मिते 'ए अवस्थाने' (तु आ. अ) 'निखयेन धरति जम्' इति या 'धृज् धारणे ( वा० उ० अ० ) । मूल) । मूलविभुजादिः ( वा० ३।२।५ ) । ' अन्येषामपि - ' ( ६।३।१३७ ) इति दीर्घः । निश्रयेन इन्धे 'निइन्धी' (रु० आ० से० ) । ' स्फायि-' ( उ० २।१३ ) इति रक् । मुकुटोक्ता करणव्युत्पत्तिस्तु नादर्तव्या, 'कर्तरि कृत्' ( ३।४।६७ ) इति वाक्यशेषात् । 'नीध्रं ( ) नेमो वलीकेन्द्रो रेवतीभेऽपि १२१ कानने ' ॥ ( २ ) ॥*॥ पटलस्य छदिषः प्रान्ते ॥ (३) ॥*॥ त्रीणि 'पटलप्रान्ते गृहाच्छादनस्य ॥ अथ पटलं छदिः ॥ १४ ॥ १ - 'नासा दारूर्ध्वमस्य यत्' इति लिखितमपि न प्रकृतोप योगि ॥ २ - 'अथो दारु शिला स्त्रियाम्' इति तु न प्रकृतो पयोगि ॥ अमर० १६ । I अथेति ॥ पदं लाति । 'ला दाने' (अ० प० अ० ) । 'आतोऽनुप - ' ( ३।२।३ ) इति कः । पटति उदकं वा । 'पट गती' (भ्या० प० से०) अन्तर्भावितण्यर्थः वृषादिः ( उ० १|१०६) 'पटलं तिलके नेत्ररोगे छदिषि संचये पिटके परिवारे च' इति हैमः ॥ (१) ॥ ॥ छादयति 'छद अपवारणे' चुरादिः । 'अर्चिशुचि - ' ( उ० २।१०८ ) इतीतिः । 'इस्मन् -' ( ६।४।९७ ) इति हखः । - ' साहचर्यात् सान्तं लीवेम् इति मुकुटः तन्न 'छदिः स्त्रियाम्' इति विज्ञानशासनस्त्रात् ॥ ( २ ) 'पटम्' 'चालम्' अप्यत्र ॥ ॥ ॥ द्वे 'छादनस्य' ॥ - गोपानसी तु वलभीछादने वक्रदारुणि । गोपेति ॥ गोपायति । 'गुपू रक्षणे' ( वा० प० से० ) । बाहुलासद् प्रत्ययः । अलोप ( ६४४८ ) पोपी (६191६६ ) । यद्वा - गवां गोभिर्वा पानं गोपानं किरणानां किरणैर्वा शोषणम् तत् स्वति निवर्तयति । 'पो अन्तकमैणि' (दि० प० अ० ) 'आतोऽनुप -' ( ३।२।३ ) इति कः । गौरादिः (४। १।४१) ॥ (१) ॥*॥ वलति । 'वल संवरणे' ( भ्वा० प० से० ) । बाहुलकादभच् । गौरादिः 'शुद्धान्ते वलभीचन्द्रशाले सोधोऽर्थवेश्मनि इति रभसः ॥ ( २ ) ॥०॥ वक्राणि दारूणि यस्मिन्। `द्वे ‘कुड्येषु छादनार्थ दत्तस्य वक्र । १ - अत एव 'पटलछदिषी समे' इति हैमे उक्तम् । व्याख्यातं च तद्वयाख्यात्रा 'छदिः कीबलिङ्गः' इति । अत एव भट्टक्षीरस्वामिनापि 'छदिरितन्तः शीरे' इत्येवम् । किंच उदिषः श्रीवत्वाभावे 'रूपभेद साहचर्य विशेषविध्यन्यतरेण लिङ्गग्रहः' इति परिभा पर" घायां न्यूनतापत्तिः स्यात् । तस्माद्धैमकोशतः स्वपरिभाषया च छदिषः क्लीबत्वमेव मन्तव्यम् ॥ लिङ्गानुशासन सूत्रे तु 'लिङ्गमशिष्यं लोकाश्रयत्वालिङ्गस्य' इति भाष्येणानादरणीयतैव बोधिवेति तु प्रतिभाति फलभेदे प्रलाख्यानासंभवादिति दिक् ॥ २ - मुकुटस्तु --- वलभ्याश्चन्द्रशालायाः सौधोर्ध्ववेश्मनश्छादने गोपानसीशब्दो वर्तते इति दर्शयन् 'एकम्' इत्येवोक्तवान् ॥ अत एव 'गोपानसीषु क्षणमाश्रितानाम्' इति माघव्याख्यायां वलभदेवोऽपि 'वलभीच्छादनं दारुवक्रं गोपानसीं विदुः' इत्ति कोषान्तरमुपन्यस्तवान् ॥ अत एव मुकुटेन 'छलेन वलभ्यप्युक्ता' इति प्रोक्तम् ॥ समासघटकतयोत्तथा छलत्वनिर्वाहः । यदि च वलभ्यपि नामस्वेवोक्ता भवेत्तदा छलपदोपादानमनर्थकं स्यात् ॥ तस्मादुक्तरभसकोषप्रामाण्येन वलभी चन्द्रशालापर्यायाऽङ्गीकार्या । अत एव 'रम्या इति प्राप्तवतीः पताका:' इति माघव्याख्यायां वल्लभदेवो 'वलभीरु परिवसती:' इति व्याख्यत् । ह्रस्वान्तापि वलभिः । अत एव
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy