SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ सिंहादिवर्ग: ५ ] प्रापणेऽपि च' (भ्वा० प० से ० ) । 'अर्भकपृथुकपाका वयसि (उ० ५/५३ ) इति साधुः । मुकुटस्तु — सदैव इयर्ति चलति, वृद्धिं गच्छति वा । 'अर्तिगृभ्यां भः' ( उ० ३।१५२ ) ततः स्वार्थे कन् (५।३।७५)-इति व्याख्यत् । तन । 'अर्भकः कथितो बाले मूर्खेऽपि च कृशेऽपि च' ( इति मेदिनी ) इत्यन बालभिन्नेऽर्थे सावकाशस्यास्य ‘अर्भकपृथुक -' ( उ० ५/५३) इत्यनेन बाधनात् ॥ (३) ॥ * ॥ डिम्भयति । 'डिभडिभि संघे' चुरादिः । अच् ( ३।१।१३४ ) । 'डिम्भोऽपि बालिशे बाले' (इति मेदिनी) डीङ आत्मनेपदित्वात् – 'डयति-' इति स्वामी, — डयनं डीः । डिया भाति — इत्यादि मुकुट चोपेक्ष्यौं ।) (४) ))*)) पर्थयति) पर्थ्यते वा) 'पृथु प्रक्षेपे' चुरादिः । प्रथवा । ' प्रथ प्रख्याने' (स्वा० आ० से० ) । 'अर्भक पृथुकपाका वयसि ' ( उ० ५/५३ ) इति साधुः । - पृथु कायति—इति खामि-मुकुटौ चिन्त्यौ । “पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत्' (इति मेदिनी ) इत्यत्र पूर्ववदवयसि चरितार्थत्वेनास्य वयसि बाधनात् ॥ ( ५ ) ॥*॥ शव्यते । ‘शव गतौ’ (भ्वा० प० से० ) । घञ् ( ३।३।१९ स्वार्थे कन् (५।३।७५) ॥ (६) ॥ॐ॥ श्यति, शायते, वा 'शो तनुकरणे' (दि० प० अ० ) । 'शः कित् सन्वच्च' ( उ० (१२० ) इत्युः सन्वद्भावाद्वित्वेत्वे । -- शशति तेन गच्छति । ‘शश श्रुतगतौ’ ( भ्वा० प० से० ) । 'शशिरपोरत इ:' इति ( कुः ) - इति मुकुटश्चिन्त्यः । उज्वलदत्तादिषु 'शशिरपोरतः ' इति सूत्रादर्शनात् ॥ (७) ॥*॥ सप्त ' शिशुमात्रस्य ' ॥ स्त्रीपुंसौ मिथुनं द्वन्द्वम् समूहेति ॥ समूह्यते । 'ऊह वितर्के' (भ्वा० आ० से० ) । घञ् ( ३।३।१९ ) । – 'हलव' ( ३।३।१२१ ) -- इति मुकुटस्य प्रमादः । तत्र 'करणाधिकरणयोः -' इत्यस्यानुवर्तनात् ॥ ( १ ) 'पुंसि - ' ( ३।३।११८ ) इति घः । 'खनो घ च' (३।३।१२५) ॥* ॥ नितरामुह्यते । 'वह प्रापणे' ( स्वा० उ० अ० ) । इति । वह वा । अच् ( ३।३।१३४) ॥ (२) ॥*॥ वृन्दतर्कयो:' ( इति मेदिनी) । (३) *॥ दुह्यते) 'दुह व्यूह्यते । घञ् ( ३।३।१९ ) । 'व्यूहः स्याद्बलविन्यासे निर्माण प्रपूरणे' (अ० उ० अ० ) । घञ् ( ३।३।१९ ) ॥ (४) ॥*॥ विसरति । 'सृ गतौ' (भ्वा० प० अ० ) । अच् (३।१।१३४) । ) । ( | स्त्रीति ॥ स्त्री च पुमांच 'अचतुर -' ( ५।४।७७ ) इति अच् ॥ (१) ॥*॥ मेथति। 'मिथ् मेधृ संगमे' ( स्वा० उ० से० ) । 'क्षुधिपिशिमिथिभ्यः कित्' (उ० ३।५५ ) इत्युनन् ।बाहुलकाद्गुणाभावः - इति मुकुटस्तु एतत्सूत्राज्ञानमूलकः । 'मिथुनं न द्वयो राशिभेदे स्त्रीपुंसयुग्मके' ( इति मेदिनी ) ॥ (२) ॥ * ॥ द्वौ द्वौ । 'द्वन्द्वं रहस्य - ' ( ८1१1१५ ) इति साधुः ॥ 'द्वन्द्वं रहस्ये कलहे तथा मिथुनयुग्मयो:' ( इति मेदिनी ) ॥*॥ त्रीणि 'स्त्रीपुरुषरूपयुग्मस्य' । मुकुटस्तु द्वन्द्वस्योत्तरान्वयित्वमेव स्वीकुर्वन्नुक्तमेदिनीविरोधादुपेक्ष्यः ॥ युग्मं तु युगलं युगम् ॥ ३८ ॥ युग्ममिति ॥ युज्यते । 'युजिर् योगे' (रु० उ० अ० ) । 'युजिरचितिजां कुथ' (उ० १।१४६ ) इति म । 'युग्मं यमलयामले' इति रभसः ॥ (१) ॥ ॥ वृषादित्वात् ( उ० ॥ 'विसरः प्रसरे बजे' इति मेदिनी ) ॥ ( ५ ) ॥*॥ व्रजति । 'ब्रज गतौ ' ( स्वा० प० से० ) अच् ( ३।१।१३४ ) । 'बजो गोष्ठाध्ववृन्देषु' (इति मेदिनी ) । करणाधिकरणव्युत्पत्तौ तु ' गोचरसंचर - ' ( ३।३।११९ ) इति निपातितः ॥ ( ६ ) ॥ ॥ 'स्तूयते । 'टुञ् स्तुतौ' (अ० उ० अ० ) । 'अर्तिस्तुसु-' ( उ० १।१४० ) इति मन् ॥ ( ७ ) ॥*॥ आ उद्यतेऽनेन 'हल' ( ३।३।१२१ ) इति घञ् । न्यङ्कादित्वात् (७।३।५३) कुत्वम् । 'ओघो वेगे जलस्य च । वृन्दे परम्परायां चतनृत्योपदेशयोः' इति मेदिनी ॥ ( ८ ) ॥*॥ निकीर्यते 'कु विक्षेपे ' ( तु० प० से० ) । 'ऋदोर' ( ३।३।५७ ) । 'निकरो निवहे सारे न्यायदेयधने निधौ' (इति मेदिनी ॥ ( ९ ) ॥*॥ व्रत्यते नियम्यते । 'मुण्डमिश्र - ' ( ३।१।२१ ) इति व्यन्ताद्रतशब्दाद् घञ् ( ३।३।१९ ) । अच् ( ३।३।५६ ) वा । ' व्रातच्फञोः -' (५।३।११३ ) इति लिङ्गादृद्धिः ॥ ( १० ) ॥*॥ वार्यते आच्छाद्यतेऽनेन ' वरणे' चुरादिः । 'पुंसि -' (३ ३।११८) इति घः । 'वारः सूर्यादिवासरे । द्वारे हरे कुब्जवृक्ष वृन्दावसरयोः क्षणे' ( इति मेदिनी ) ॥ (११) ॥*॥ संहन्यते । घञ् (३।३।१९) 'हनस्तोऽचिण्णलोः' (७।३।३२) । 'हो हन्तेः -' ( ७१३।५४ ) इति घः । 'संघातः च संहतौ नरकान्तरे' (इति मेदिनी ) | ( १२ ) ॥*॥ संचीयते । 'चिञ् चयने' (खा० उ० अ० )। ‘एरच्' (३।३।५६) ॥ (१३) ॥*॥ समुदायते । 'अय गतौ' ( स्वा० आ० से० ) । आङ् । अच् ( ३।१।१३४ ) 'समुदायः समूहे स्याद्युद्धे' ( इति मेदिनी ) ॥ (१४) ॥ ॥ समुदीयते । 'इण् गती' | १।१०६ ) कलच् । न्यङ्कादित्वात् ( ७।३।५३) कुत्वम् । युगं लाति वा। युगमस्त्यस्य वा । सिध्मादित्वात् ( ५/२/१७ ) लच् ॥ (२) ॥*॥ युज्यते । घञ् ( ३।३।१९ ) । कुत्वम् ( ७ व्याख्यासुधाख्यव्याख्यासमेतः । १ – मेदिनीतस्तु द्वन्द्वस्य युग्भपर्यायताया अपि प्रतीत्या तद्विरोधः । किं तु 'त्यन्ताथादि न पूर्वभाक्' इति प्रतिज्ञाविरोधादुपेक्ष्य: ॥ अमर० २६ २०१ ३।६२ ) संज्ञापूर्वकत्वात् - ' रथयुगप्रासङ्गम् ' ( ४/४/७६ ) इति लिङ्गाद्वा गुणाभावः । 'युगो रथहलायने न द्वयोस्तु कृतदिपु । युग्मे हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि च ' ( इति मेदिनी ) ॥ (३) ॥*॥ त्रीणि 'यमलस्य' ॥ समूह निवहव्यूहसंदोह विसरव्रजाः । स्तोमौघनिकरवातवारसंघातसंचयाः ॥ ३९ ॥ समुदायः समुदयः समवायश्चयो गणः । स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy