SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २०० अमरकोषः । घञ् गरुत्पक्षच्छदाः पद्मं पतन्त्रं च तनूरुहम् । गरुदिति ॥ गिरति । 'गृ निगरणे' ( तु० प० से० ) यद्वा,-गृणाति । ‘गृ शब्दे' ( क्या० प० से० ) । ' मृग्रोरुतिः ( उ० १।९४) ॥ (१) ॥*॥ पक्षयति । पक्ष्यते वा । 'पक्ष परिग्रहे' ( चु० प० से ० ) । अच् ( ३।१।१३४) । (३।३।१९) वा । ' पक्षस्तु मासार्थे गृहसाध्ययोः । चुहीरन्ध्रे बले पार्श्वे वर्गे केशात्परश्चये । पिच्छे विरोधे देहाने सहाये राजकुञ्जरे' इति (मूर्धन्यषान्तेषु ) हैमः ॥*॥ सान्तोsपि । 'पक्षी व स्मृती पक्षी' इति शुभाङ्कः ॥ ( २ ) ॥*॥ छायतेऽनेनाङ्गम् । 'छद संवरणे' ( चु० उ० से० ) । ण्यन्तः । ‘पुंसि–’ ( ३।३।१२१ ) इति घः । 'छादेर्घे -' ( ६ । ४ । ९६) इति ह्रखः । ' गरुत्पक्षौ नरौ छदम्' इति बोपालिताक्लीवमपि ॥ (३) ॥॥ पतत्यनेन । 'दानी - ' ( ३।२।१८२ ) इति ष्ट्रन् 'पतु वाहने पर्णे स्यात् पक्षे शरपक्षिणोः' इति मेदिनी ॥ (४) ॥*॥ पतन्तं त्रायते । 'त्रैङ् रक्षणे' ( वा० आ० अ० ) । 'आतोऽनुप - ' ( ३।२।३ ) इति कः । पतेर्बाहुलकादत्रन् वा ॥ (५) ॥॥ तन्वां रोहति । 'इगुपध - ' ( ३।१।१३५ ) इति । कः ॥ (६) ॥*॥ षट् 'पक्षस्य' ॥ स्त्री पक्षतिः पक्षमूलम् [ द्वितीय काण्डम् 'हृपिशिरुहि - ' ( उ० ४।११९) इतीन् । 'कृदिका रात् -' ( ग० ४।१।४५) इति वा ङीष् । 'पेशी सुपक्ककणिके मांस्यां ख पिधानके । मांसपिण्ड्या मण्डभेदे' (इति तालव्यान्तेषु मेदिनी ॥ (१) ॥*॥ कुष्यति निष्क्रामत्यस्मात्स्वयमेव । 'अकर्तरि च ( ३।३।१९) इति घञ् । 'कोषोऽस्त्री कुमाले पात्रे पेश्यां शब्दादिसंग्रहे । जातिकोशेऽर्थसंघाते दिव्ये खङ्गपिधानके ( इति मूर्धन्यान्ते मेदिनी ) ॥ * ॥ तालव्यान्तोऽप्ययम् ॥. 'कोशोऽस्त्री -' ( इति तालव्यान्तेषु मेदिनी) यथा पठितम् ॥ २ ) ॥ ॥ नामद्वयमिदम् ॥ स्वामी तु—पेशीनां मांसखण्डानां कोशो भाण्डागारः - इति व्याचक्षाणो नामैकमिद मिच्छति ॥*॥ द्वाभ्यां हीने क्लीब इत्यर्थः । अमत्यस्मात् । 'अम गत्यादिषु' ( वा० प० से ० ) 'जमन्ताड्डः' (उ० १।११४) ॥ 'अण्डं मुष्के च पेश्यां स्यात् ' ( इति मेदिनी ) || (३) ॥ त्रीणि 'अण्डस्य' 'अण्डा' इति ख्यातस्य ॥ ( कुलायो नीडमस्त्रियाम् ॥ ३७॥ कुलेति ॥ कुलं पक्षिसंतानोऽयतेऽत्र । 'अय गतौ' (भ्वा० अ० से०) 'हलव' (३।३।१२१) इति घञ्। यद्वा,कौ लायो गतिरस्मात् । - कुलान्ययन्ते निःसरन्त्यतः । 'हल'' ( ३।३।१२१ ) इति घञ् - इति मुकुटः । तन्न । 'हव' स्त्रीति ॥ पक्षस्य मूलम् | 'पक्षात्ति:' ( ५/२/२५) ॥ (१) ( ३।३।१२१ ) इत्यत्र ' करणाधिकरणयोः - ( ३।३।११७) इत्यनु॥* ॥ ( २ ) ॥*॥ द्वे 'पक्षमूलस्य' ॥ वृत्तेरपादानेऽप्राप्तेः । ' कुलायस्तु पुमान्स्थानमात्रे स्यात् पक्षिवासके' ( इति मेदिनी ) ॥ (१) ॥*॥ नितराम् ईड्यते । घञ् ( ३।३।१९ ) । यद्वा - निश्चिता इलन्त्यत्र । 'इल खप्ने' (तु० प० से ० ) । 'हलच' ( ३।३।१२१ ) इति घञ् । संज्ञापूर्वकत्वान्न गुणः । डलयोरेकत्वम् । 'नीडं स्थानकुलाययोः' इति मेदिनी ॥ ( २ ) ॥*॥ द्वे ‘पक्षिवासस्य' ॥ पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः । ( चोटिरुभे स्त्रियौ ॥३६॥ चक्षुरिति ॥ चञ्चति । 'चत्रु गतौ ' ( भ्वा० प० से० ) । बाहुलकादुः । ‘चञ्चश्चचुस्तथा चोटि :' इति हलायुधः । मित्र - य्वादौ (१) निपातितः। अपष्ट्वादित्वादित्यन्ये – इति मुकुटः । तन्न । गणद्वयस्योज्वलदत्तादिष्वदर्शनात् । 'चक्षुः पचाङ्गुले त्रोट्याम्' इति हैमः ॥ (१) ॥ * ॥ त्रोट्यते । ' त्रुट छेदने' ( चु० आ० से० ) चुरादिः । 'अच इ: ' ( उ० ४।१३९ ) । ‘त्रोटिथव्यां खगान्तरे । मीनकट्फलयोः' इति हैमः ॥ (२) ॥*॥ द्वे 'पक्षितुण्डस्य' 'चोंच' इति ख्यातस्य ॥ प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः । प्रेति ॥ प्रथमम् ऊर्ध्वम्, संगतम्, वा उयनम्, 'डीड् विहायसा गतौ' ( दि० आ० अ० ) । 'नपुंसके भावे क्तः ' ( ३। ३।११४) । ‘स्वादय ओदितः' ( दि० गणसूत्रम् ) इत्यादि - त्वात् ( ८।२।४५ ) निष्ठानत्वम् ॥ - प्रडीनं तिर्यग्गमनम् - इत्यन्ये ॥ (१) ॥*॥ (२) ॥*॥ (३) ॥*॥ 'एता:' इत्यनेन हि डीनाद्या बोध्याः ॥ ॥ 'पक्षिणां गतिविशेषाणां पृथक्पृथगेकैकम्' ॥ पोत इति ॥ पुनांति, पवते वा । 'पूज् पवने' ( क्या० उ० से०) 'पूङ् पवने' ( भ्वा० आ० से० ) वा । 'हसिमृग्रिण्-' ( उ० ३।८६) इति तन् । स्त्रियाम् 'पोती' । 'वयस प्रथमे' (४।१।२०) इति ङीप् । 'पोतः शिशौ वहित्रे च गृहस्थाने च वाससि' इति मेदिनी ॥ (१) ॥*॥ पायते । पिवति वा । 'पा रक्षणे' (अ० प० अ० ) । ' पा पाने' (भ्वा०प० अ० ) वा । 'अर्भकपृथुकपाका वयसि' ( उ० ५/५३ ) इति साधुः । स्त्रियाम् अजादित्वात् ( ४।११४) टाप् । मुकुटस्तु - इणभीका -' ( उ० ३।४३ ) इति कन् । पच्यते परिणम्यतेऽनेन । 'हलच' ( ३।३।१२१ ) इति घञि वा इत्याह । तन्न । अवयसि चरितार्थयोरनयोर्वयसि 'अर्भक - ' ( उ० ५/५३ ) इत्यनेन बाधनात् । 'पाकः परिणतौ शिशौ । केशस्य जरसा ' पेशी कोषो द्विहीनेऽण्डम् पेशीति ॥ पिंशति । 'पिश अवयवे ' ( तु० प० से० ) । शौक्लये स्थाल्यादौ पचनेऽपि च' ( इति मेदिनी ) । इत्येतेष्व र्थेषु शिशुभिन्नेषु मुकुटव्याख्या युक्ता । शिशौ त्वस्मदीयाइति ध्येयम् ॥ ( २ ) ॥*॥ अर्यते वृद्धिं प्राप्यते 'ऋग १ - केशशब्दात्परीभूतः पक्षशब्दश्चयार्थक इत्यर्थः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy