SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ . १५६ अमरकोषः। [द्वितीयं काण्डम् जरयति । 'जृष्' (दि. १० से० ) ण्यन्तः । 'कर्मण्यण' (३।- भानि तीक्ष्णानि पत्राण्यस्य ॥ (७) ॥॥ सप्त 'अर्कस्य' २११)। पृषोदरादिः (६।३।१०९)॥ (२) ॥॥ कुण्ठति । 'आक' इति ख्यातस्य ॥ 'शुठ प्रतीघाते' 'कुठि च' (भ्वा० प० से.)। 'पति-कटि अत्र शुक्ल र्कप्रतापसौ। कुठि' (उ० १।५८) इत्येरक् । आगमशास्त्रस्यानित्यत्वान्न अत्रेति ॥ अस्मिञ् शुक्ले। अलति । 'अल भूषणादौ' नुम् ॥–'कुठ गुठ प्रतीपाते' 'कुठी च' इत्यतो 'दर्दुरादयश्च' (भ्वा०प० से.) क्विप् ( ३।२।७६)। अल् चासावर्कश्च । (उ० ११४०) इति ढक् । पृषोदरादित्वात् (उ०६।३।१०९) 'अलर्को धवलार्के स्याद्योगोन्मादितकुक्कुरे' (इति मेदिनी)।अनुषङ्गलोपः-इति मुकुटः । तन्न। कुठ-धातोः सत्वे पृषो- अलयति-इति मुकुटः । तन्न । णावुपधावृद्धिप्रसङ्गात् ॥ (१) दरादित्वकल्पनावैयर्थ्यात् । टूकल्पनाऽपि व्यर्था । एरकासिद्ध-॥*॥ प्रतापं चक्षुस्तेजः स्यति । 'षोऽन्तकर्मणि' (दि. ५० त्वात् ॥ (३)॥॥ त्रीणि 'पर्णासस्य ॥ अ०) । कः (३।२।३)। प्रकृतास्तापसा येन वा ॥ (२) ॥*॥ सितेऽर्जकोऽत्र द्वे 'श्वेतार्कस्य॥ सीति ॥ अत्र पसे । अर्जयति । 'अर्ज सर्ज अर्जने शिवमल्ली पाशुपत एकाष्ठीलो वुको वसुः॥ ८१॥ (भ्वा० प० से०)। 'ऋज गतिस्थानार्जनोपार्जनेषु' (भ्वा० शिवेति ॥ शिवप्रिया मल्ली ॥ (१) ॥॥ पशुपतेरयम् । आ० से.) वा ण्यन्तः । ण्वुल् (३।१।१३३) ॥ (१) ॥*॥ तत्प्रियत्वात् । 'पाशुपतो वकपुष्पे स्यात्पशुपत्यधिदैवते च एकं 'श्वेतपासस्य' ॥ तद्भक्ते' (इति मेदिनी)॥ (२)॥॥ एकमस्थि लाति । 'सुषापाठी तु चित्रको वह्निसंज्ञकः। मादित्वात्' (८।३।९८) षत्वं दीर्घत्वं च । 'एकाष्टीला पेति ॥ पाठोऽस्यास्ति । 'अतः- (५।२।११५) इतीनिः॥ वनतिक्तकोषधौ पुंसि बकपुष्पे' ( इति मेदिनी)॥ (३) ॥१॥ (१) ॥॥ चितं बुद्धिं त्रायते। 'त्रैङ् पालने' (भ्वा० आ० वाति । बाहुलकात् कुकः । कुनोऽकारस्योत्वं वा ॥*. 'बकः' अ०)। 'आतोऽनुप- (३।२।३) इति कः। स्वार्थे कन् (५।- इति पाठे कुन् (उ० २।३२)। 'बकस्तु बकपुष्पे स्यात्कड़े ३१७५)। 'चित्रकं तिलके ना तु व्याघ्रभिच्चञ्चपाठिषु' (इति श्रीदे च रक्षसि' (इति मेदिनी)॥ (४) ॥*॥ वस्ते, वसति मेदिनी)॥ (२) ॥॥ वह्निः संज्ञा यस्य । वह्निपर्यायनामक वा । 'शृस्वृनिहित्रप्यसिवसि-' (उ०१।१०) इत्युः । 'ब(व)इत्यर्थः ॥ (३) ॥॥ त्रीणि "चित्रकस्य' 'चीता' इति सुर्ना देवभेदाग्निभायोक्रबकराजसु । (क्लीबं वृद्ध्यौषधेऽश्वे च ख्यातस्य ॥ रैरत्नमधुरे त्रिषु') (इति मेदिनी)। (५) ॥*॥ पञ्च गुल्मा ' अर्काह्ववसुकास्फोतगणरूपविकीरणाः ॥ ८० ॥ इति ख्यातस्य 'बकपुष्पस्य ॥ मन्दारश्चार्कपणे | बन्दा वृक्षादनी वृक्षरहा जीवन्तिकेत्यपि । ___ अर्केति ॥ अर्क आह्वा यस्य । 'अर्कोऽर्कपणे स्फटिके। | बन्देति ॥ बन्द्यते। 'वदि अभिवादनस्तुत्योः' (भ्वा० रवौ ताने दिवस्पतौ' (इति मेदिनी)॥ (१) ॥*॥ वसति । आ० से.)। 'गुरोश्च' (३।३।१०३) इत्यः । ('बन्दा लता'वस निवासे' (भ्वा० ५० अ०)। 'शृस्वस्निहि-' (उ० १।- न्तरे स्मृता । भिक्षुक्यामपि बन्यां च') (इति स्पर्शादौ १०) इत्युः। खार्थे कन् (५।३।७५)। 'वसुकं रोमके पुंसि मेदिनी)॥ (१) ॥ ॥ वृक्षमत्ति । 'अद भक्षणे' (अ० प० अ०) शिवमयर्कपर्णयोः' (इति मेदिनी)।-बाहुलकात् 'भृमृ-' ल्युट (३।३।११३)। 'वृक्षादनी तु बन्दायां विदारीकन्दइत्युः-इति मुकुटः । तन्न । उक्तसूत्रे वसतेर्ग्रहणात् ॥ केऽपि च' इति विश्व-मेदिन्यौ ॥ (२) ॥ ॥ वृक्षं रोहति । (२) ॥ ॥ आ स्फोटयति । 'स्फुटिर् विकसने'। (भ्वा०प० मूलविभुजादित्वात् (३।२।५) कः। वृक्षे रोहति इति वा। से.)। अच् (३।१।१३४)। पृषोदरादिः (६।१।१०९) 'इगुपध-' (३।१।१३५) इति कः ॥ (३) ॥॥ जीवति। 'आस्फोतस्तु पुमानर्कपर्णे स्यात् कोविदारके। आस्फोता 'रहिनन्दिजीविप्राणिभ्यः षिदाशिषि' (उ० ३।१२७) इति गिरिकां च वनमळ्यां च योषिति' (इति मेदिनी) ॥ (३) झच् । षित्त्वात् (४।१।४१) ङीष् । कन् (५।३।७५)। 'जीव॥॥ नानात्वाद्गणा बहूनि रूपाण्यस्य ॥ (४) ॥*॥ विकिरति । न्तिका गुडूच्यां च जीवाख्यशाकबन्दयोः' (इति मेदिनी)॥ 'कृ विक्षेपे' (तु० प० से.)। 'कृपृ-' ( उ० २।८१) इति (४) ॥॥ चत्वारि 'वृक्षोपरिजातलताविशेषस्य' ॥ क्युन् । इत्वम् (१।१००) रपरत्वम् (१।१।५१) बाहुल-वसादनी छिन्नरहा गुडची तन्त्रिकाऽमृता ॥ ८२॥ काहीर्घः ॥॥ विविधः किरणोऽस्य-इत्यन्ये ॥ (५) ॥७॥ जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि । मन्दान् इयर्ति । अण् (३।२।१) मन्दर्यते वा । घञ् (३।३।१९) । 'मन्दारः स्यात्सुरद्रुमे । पारिभद्रेऽर्कपणे च | वत्सेति ॥ वत्सैरद्यते। 'अद भक्षणे' (अ० प० अ०)। मन्दारो हस्तिधूर्तयोः' (इति मेदिनी)॥ (६) ॥*॥ अर्का | ल्युट (३।३।११३)॥ (१) ॥४॥ छिन्ना रोहति । 'इगुपध-' (३।१।१३५) इति कः । 'ड्यापोः-' (६।३।६३) इति हस्तः ॥ १-'मूर्तयोः' इति पाठः ॥ (२)॥*॥ गुडति । 'गुड रक्षणे' (तु. प० से०)। बाहुल
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy