SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ धनौषधिवर्गः ४] ज्याख्यासुधाख्यव्याख्यासमेतः । १५७ - - - - ---- - -- - -- कार्दूचद ॥ (३) ॥॥ तन्त्रयति । 'तत्रि कुटुम्बधारणे' (चु० ऽप्यम्ललोण्यां स्यात् पाठायूथिकयोरपि' (इति मेदिनी)॥ उ० से.)। ण्वुल (३।१।१३३) । (४) ॥॥ न मृतमस्याः । (२) ॥॥ विद्धौ को यया ॥*-अविद्धोऽच्छिद्रः पर्ण'अमृता मागधीपथ्यागुडूच्यामलकीषु च' (इति मेदिनी)॥ रूपः कर्णोऽस्याः-इति मुकुटः ॥ (३) ॥॥ स्थापयति । (५) ॥ ॥ जीवति । झच् (उ० ३।१२७)। 'जीवन्तिका ल्युट् (३।३।११३)। 'स्थापनं रोपणे, पुंसि वने, पाठौगुडूच्यां च जीवाख्यशाकबन्दयोः' इति मेदिनी ॥ (६) ॥॥ षधौ स्त्रियाम्' (इति मेदिनी) ॥ (४) ॥॥ अतिशयेन सोमस्य वल्ली ॥ (७) ॥॥ विगतं शल्यमस्याः । 'विशल्या- प्रशस्ता । 'प्रशस्यस्य श्रः' (५।३।६०)। 'श्रेयसी करिऽग्निशिखादन्तीगुडूचीत्रिपुटासु च' (इति मेदिनी)॥ (८)॥॥ पिप्पल्यामभयापाठयोरपि' (इति मेदिनी) ॥ (५) ॥४॥ मधुमयानि पर्णान्यस्याः । 'पाककर्ण-' (४।१।५४) इति ठीषु ॥ रस्यते 'रस आखादने' (चु० उ० से.)। कर्मणि घन् (३।(९) ॥५॥ नव 'गुडूच्याः ॥ ३।१९) अल्लोपस्य स्थानिवत्त्वान्न बृद्धिः । 'रसो गन्धरसे जले। शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः। देहधातुमूर्वा देवी मधुरसा मोरटा तेजनी सवा ॥ ८३ ॥ प्रभेदे च पारदस्खादयोः पुमान् । स्त्रियां तु रसनापाठामधूलिका मधुश्रेणी गोकर्णी पीलुपयेपि । सल्लकीकगुभूमिषु' (इति मेदिनी)॥ (६) ॥*॥ (७) ॥४॥ मूर्वेति ॥ मूर्वति । 'मुर्वी बन्धने' (भ्वा०प० से.)। अच् पापे चलति। 'चल विलसने' (तु०प० से.)। पचादी (३३१११३४) । (१)॥॥ दीव्यति । पचादौ (ग०३।१।१३४) 'चेलट्' इति निपातनात् डीप् (४।१।१५)। गौरादित्वकल्पनं 'देवट' इति निपातनात् (४।१।४५) डीप । मुकुटोक्तं गौरा- मुकुटकृतं व्यर्थम् । पचेर्यबन्तादचि 'पापक्ति' इति पापचो दित्वं चिन्त्यम्। 'देवी कृताभिषेकायां तेजनीस्पृक्तयोरपि' वायुः । तमीरयति वा । अण् (३।२।१) ॥ (८) ॥॥ (इति मेदिनी ) ॥ (२) ॥॥ मधु रसोऽस्याः । 'भवेन्मध- प्राचि भवा । 'विभाषाचेः' (५।४।८) इति खः ॥ (९) रसा द्राक्षामूर्विकादुग्धिकासु च' (इति मेदिनी) ॥ (३)| ॥*॥ वने तिक्ता। खार्थे कन् (५।३।७५)॥ (१०)॥४॥ ॥॥ मुरति । 'मुर संवेष्टने' । 'शकादिभ्योऽटन्' (उ० दश 'पाठा' इति ख्यातायाः ॥ ४८१) । ('मोरटं तु भवेदिक्षुमूलाङ्कोटप्रसूनयोः।) सप्त कटुः कटंवराऽशोकरोहिणी कटुरोहिणी ॥८५॥ रात्रात्परक्षीरे, मूर्विकायां तु मोरटा' (इति मेदिनी) ॥ (४) ॥७॥ तेजति । 'तेज पालने' (भ्वा० ५० से.) । ल्युट (३।- मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी । ३१११३)। (५) ॥॥ स्रवति । 'त्रु गती' (भ्वा० प० अ०) केति ॥ कटति । 'कटे वर्षावरणयोः' (भ्वा० प० से०)। अच् ( ३।१११३४ ) ॥*॥ संज्ञापूर्वकत्वाद्गुणाभावे स्रुवाऽपि । 'शृस्वस्निहि- (उ० १।१०) इत्यत्र चकारादुः ।-'वटि'सवा द्वयोहोमपाने सहकीमूर्वयोः स्त्रियाम् (इति मेदिनी) ॥ कटिभ्यां च' इत्यु:-इति मुकुटः। तन्न । उज्वलदत्तादिषु (६) ॥१॥ मधु लाति । 'आतोऽनुप-' (३।२।३) इति कः । | तत्सूत्रस्यादर्शनात् । 'कटः स्त्री कटुरोहिण्यां लताराजिक'अन्येषामपि-' (६।३।१३७) इति दीर्घः ॥ (७) ॥१॥ योरपि । (नपुंसकमकार्ये स्यात्पुंलिङ्गे रसमात्रके । त्रिषु मधुनः श्रेणिरत्र ॥ (८) ॥ ॥ गोः कर्ण इव, गौः कर्णो तद्वत्सुगन्ध्योश्च मत्सरेऽपि खरेऽपि च') (इति मेदिनी)॥ यस्याः, इति वा । 'पाककर्ण-' (४।१।५४) इति कीष् । (१) ॥॥ कटति । अच् (३।१।१३४ )। कटं (रोगम् ) 'गोकर्णोऽश्वतरेऽपि स्यान्मृगसर्पगणान्तरे । अङ्गुष्ठानामि बृणोति । 'वृञ् वरणे' (खा० उ० से.)। 'संज्ञायां भृत-' कोन्माने गोकर्णी मूर्विकोषधौ' इति विश्वः ॥ (९) ॥॥ *॥ (३।२।४६) इति खच् । 'अरुर्द्विषत्-' (६।३।६७) इति पीलोरिव पर्णान्यस्याः । 'पाककर्ण-' (४।१।५४) इति ङीष् । मुम् ॥*-'कटंभरा' इति पाठः-इत्यन्ये । 'कटंभरा 'पीलपर्णी चिंचिकायां मूळयामौषधीभिदि' (इति मेदिनी)| दिना )। प्रसारण्यां रोहिण्यां गजयोषिति । कलम्बिकायां गोलायां (१०) ॥*॥ दश 'मूर्वाया:' 'मुहार' इति ख्यातायाः ॥ वर्षाभूमूर्वयोरपि' (इति मेदिनी ) ॥ (२) ॥॥ अशोक इव पाठाऽम्बया विद्धकर्णी स्थापनी श्रेयसी रसाnen रोहति । 'कर्तयुपमाने' (३।२।७९) इति णिनिः। 'अशोक रोहिणी शक्ता चकाझी शकुलादनी' इति निघण्टुः ।।*॥ व्यस्तएकाष्ठीला पापचेली प्राचीना वनतिक्तिका। | मपीदं नाम । 'अशोकः कटुरोहिण्यामशोको वजुलद्रुमे' पाठेति ॥ पठ्यते। 'पठ व्यक्तायां वाचि' (भ्वा०प० इति रभसः । 'अशोकस्त्रिषु निःशोके पुंसि कलिसे.)। कर्मणि घञ् (३।३।१९)। 'पाठस्तु पठने ख्यातो पादपे । स्त्रियां तु कटुरोहिण्यां पारदे स्यान्नपुंसकम्' विद्धका तु योषिति' (इति मेदिनी) ॥ (१) ॥*॥'अम्बष्ठा- (इति मेदिनी) *॥ 'रोहिणी कटुरोहिण्याम्' इति रुद्रः । 'रोहिणी कण्ठरुग्भिदि । भनित्कटंभरासोमवल्केषु १-विश्वे तु 'गोकर्णोऽश्वतरे सर्प सारङ्गे प्रथमान्तरे' इत्ये लोहितागवोः' (इति मेदिनी) ॥ (३) ॥॥ कटुवासौ पाठ उपलभ्यते ॥ रोहिणी च । 'कटुरोहिण्यरिष्टा च प्रोक्ता तिक्तकरोहिणी' वरणे, इति ली। (३२ भिदि'(
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy