SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १५८ अमरकोषः। [द्वितीयं काण्डम् - - इति निघण्टुः ॥ (४) ॥*॥ मत्स्यानां पित्तमिव । तद्वत्स्वा- चित्रोपचित्रा न्यग्रोधी द्रवन्ती शंबरी वृषा ॥ ८७॥ दुत्वात् ॥ (५) ॥४॥ कृष्णो वर्णेन भेददछेदोऽस्याः । कृष्णं प्रत्यकश्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि । मलं भिनत्ति वा । 'कर्मण्यण' ( ३।२।१) ङीप् (४।१।१५)। नत्रेति चित्रं रूपमस्याः । 'चित्राखुपांगोडम्बा'कृष्णभेदा चण्डरुहा' इति निघण्टुः ॥ (६)॥*॥ चक्राकार- सुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च मङ्गमस्याः । गौरादिः (४।१।४१) । 'अङ्गगात्र-' इति स्त्रियाम्' (इति मेदिनी)॥ (१) ॥॥ उपगता चित्रम् ॥ निर्मूलम् । 'चक्राङ्गो मानसौकसि । चक्राङ्गी कटुरोहिण्याम्' (२)॥४॥-न्यग रुणद्धि । बहुमूलत्वात् । अच् (३१. इति मेदिनी ॥ (७) ॥*॥ शकुलैमत्स्यभेदैरद्यते । अत्तेः १३४ ) । गौरादिः (४।१।४१)-इति प्राञ्चः । न्यञ्चं रुणद्धि, कर्मणि ल्युट ( ३।३।११३)। 'शकुलादनी स्त्रियां कृष्ण इति वा । 'कर्मण्यण' (३।२।१)। (न्यग्रोधस्तु पुमान्व्योमभेदे कटुकशाकयोः' (इति मेदिनी) ॥ (८) ॥*॥ अष्टौ वटयोश्च शमीतरौ) । न्यग्रोधी तूपचित्रायाम्' (इति 'कटुरोहिण्याः' 'कुटकी' इति ख्यातायाः ॥ मेदिनी)॥ (३) ॥१॥ द्रवति । 'दु गतौ' (भ्वा० प० से.)। आत्मगुप्ता जडाऽव्यण्डा कण्डूरा प्रावृषायणी ॥८६॥ लटः शतृ ( ३।२।१२४ ) ॥ (४) ॥*॥ शं वृणोति । 'बृञ् ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी। वरणे' (खा० उ० से०)। 'शमि धातोः' (३।२।१४) इत्यच् । आत्मेति ॥ आत्मना गुप्ता। दुःस्पर्शत्वात् । 'कर्तक- गौरादिः (४।१।४१) । मुकुटस्तु-खच् (३।२।४६)रण-' (२।१।३२) इति समासः ॥ (१) ॥ॐ॥ जडयति । इत्याह । ('शंबरं सलिले पुंसि मृगदैत्यविशेषयोः ।) शंवरी 'तत्करोति-' (वा० ३।१।२६) इति णिजन्तादच् (३।११. चाखुपा स्यात्' (इति तालव्यादौ मेदिनी)॥ (५) ॥१॥ १३४)। 'जडा स्त्रियाम् । शुकशिम्ब्यां हिमग्रस्तमूकाप्रज्ञेषु वर्षति । 'वृषु सेचने' (भ्वा०प० से.)। 'इगुपध-' (३. तु त्रिषु' (इति मेदिनी)। मुकुटस्तु-कण्ड्वादिना दौःस्थ्य- १।१३५) इति कः। ('वृषो धर्म बलीवर्दै शृङ्गयां पुराशिजननादिन्द्रियाणि जडयति स्तम्भयति । 'जल अपवारणे' भेदयोः। श्रेष्ठे स्यादुत्तरस्थश्च व्यासमृषिकशुक्रले। तथा वास्तु. (चु०प० से.)-इत्यवोचत् । तन्न। णौ वृद्धिप्रसङ्गात् । स्थानभेदे पुमानेष प्रकीर्तितः। वृषा मूषिकपा च, यतीजडति वा । डलयोरैक्यात् ॥*-न जहाति शूकान् । नामासने वृषी') ॥ (६) ॥॥ प्रतीची श्रेणी यस्याः ॥ अजहा । 'ज्ञेया जाङ्गलिका सैव साऽजहा प्रावृषायणी' (७) ॥ ॥ सुतानां श्रेणी यस्याः ॥ (८) ॥॥ रमन्तेऽत्र । इतीन्दुः-इति खामी ॥ (२) ॥॥ न विगतमण्डमस्याः । 'रमु क्रीडायाम्' (भ्वा० आ० अ०) । 'जमन्ताडः' (उ० 'अव्यण्डा वृषभी गुप्ता' इतीन्दुः । मुकुटस्तु-अधिक- १।११४) । 'रण्डा मूषिकपऱ्यां च विधवायां च योषिति' (इति मण्डं बीजमस्याः, अधिकममति । 'अम रोगे' (भ्वा० मेदिनी)॥॥ खामी तु-चण्ड्यते । 'चण्डा' । 'प्रत्यक्श्रेणी प० से०) 'अमन्ताहः' (उ० १।११४) वा। अध्यण्डा- वृषा चण्डा पुत्र श्रेण्याखुपर्णिका' इति निघण्टुः-इत्याह ॥ इत्याह । तत्र मूलं मृग्यम् ॥ (३) ॥॥ कण्डूं राति। 'रा (९) ॥॥ मूषिकः पर्णमस्याः । मूषिककर्णाकारपत्रत्वात् । दाने' (अ० प० अ०)। 'आतोऽनुप-' (२३) इति कः 'पाककर्ण-' (४।१।५४) इति ङीष् ॥(१०)॥॥ दश 'मूषिक ॥*॥ पृषोदरादित्वात् (६।३।१०९) हृवत्वमपि। 'कपि- पाः ' 'मूसाकर्णी' इति ख्यातायाः ॥ कच्छूश्च कण्डूरा कण्डुरा शूकशिम्बिका' इतीन्दुः । मुकुट- अपामार्गः शैखरिको धामार्गवमयूरकौ ॥ ८८॥ स्तु-कण्डूरस्त्यस्याः । 'कण्डूकच्छूभ्यां हखश्च' इति रो प्रत्यक्पर्णी कीशपर्णी किणिहीखरमञ्जरिः। हखत्वं च-इत्याह । तन्न । उक्तवार्तिकस्यादर्शनात् ॥ ___ अपेति॥ अपमार्जन्त्यनेन । 'हलश्च' (३।३।२१) इति घन्। (४) ॥*॥ 'प्रावृषा तु जलार्णवे' इति त्रिकाण्डशेषः । निष्टायामनिट्त्वात् कुत्वम् (१३.५२)। 'उपसर्गस्य घजि-' प्रावृषामेति अयते, वा। कर्तरि ल्युट् (३।३।११३)। 'कृत्यचः' (.६।३।१२२) इति दीर्घः। अपकृष्ट आसमन्तात् मार्गोऽस्य, (८।४।२९) इति णत्वम् ॥ (५) ॥॥ ऋष्यैर्मृगैः प्रोक्ता। इति वा ॥ (१) ॥ॐ॥ शिखरे प्रायेण भवति । अध्यात्मादिऋषिभिरप्रोक्ता, इति वा । 'ऋष्यप्रोक्ता शतावर्यतिबला | त्वात् (वा० ४।३।६०) ठक् ॥ (२)॥॥ धानोऽर्गः। धामार्ग शूकशिम्बिषु' इति (मेदिनी) ॥ (६) * 'शुकयुक्ता वाति । 'आतोऽनुप-(३१२१३) इति कः । 'धामार्गवस्तु शिम्बिः' । 'शश्वच्छशाङ्कशिशिराणि च शूकशिम्बिः' इत्यूष्म पुंसि स्यादपामार्गे च घोषके' (इति मेदिनी) ॥॥-'अधाविवेकात् द्वितालव्या । 'शूकशिम्बिस्तु मर्कटी । शूक मार्गवः' । अधामार्गवोऽपामार्गः कोशातकी च इति शिम्बा च' इति वाचस्पतिः ॥ (७) ॥॥ कपीनां कच्छुः । ध्यर्थे-इति खामी ॥ (३) ॥*॥ मयूरप्रतिकृतिः । 'इवे प्रतिकण्डूहेतुत्वात् ॥ (८) ॥॥ मर्कटीव । विविधचेष्टाहेतु कृती' (५।३।९६) इति कन् । 'मयूरकोऽप्यपामार्गे क्लीब त्वात् । 'अथ मर्कटी। करजभिच्छूकशिम्ब्योः पुंसि वानरलूतयोः' (इति मेदिनी) ॥ (९) ॥*॥ नव 'मर्कट्याः ' | १-आधुनिकास्मदुपलब्धप्राचीनस्वामिषुस्तकद्वये तु अकारादित्वं 'कँवाच' इति ख्यातायाः ॥ नोपलभ्यते ॥ ' इत्यूम-पुंसि स्यादपामावोऽपामागेः
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy