SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । १५९ तुत्थाजने पुनः' (इति मेदिनी)। (४)॥॥ प्रत्यञ्चि पर्णा- 'अगि गतौ' (भ्वा०प० से.) अच् (३।१।१३४) । (४) न्यस्याः । 'पाककर्ण-' (४।१।५४) इति ङीष् ॥ (५) ॥॥॥*॥ काले मिश्यते 'मिश शब्दे' (भ्वा०प० से.) कर्मणि घञ् कपिलोमतुल्यानि लोमशानि पर्णान्यस्याः ॥ ॥ 'केशपर्णी' (३।३।१९) । गौरादिः (४।१।४१) स्वार्थे कन् (५।३।७५) इति स्वामी ॥ (६)* किणिनो व्रणान् जिहीते। 'ओहाङ् ॥*॥ कालं वर्ण मिषति । 'मिष स्पर्धायाम्' (तु० प० से.)। गतो' (जु० आ० अ०) । 'आतोऽनुप-' (३।२।३ ) इति पूर्ववत् । मूर्धन्यषा इति वा । 'मञ्जिष्ठा कालमेषी च' इति कः। गौरादिः (४।१।४१)। किणिनो व्रणान् हन्ति वा। निघण्टुः ॥ (५) ॥१॥ मण्डूकवत् पर्णमस्याः । 'पाककर्ण--' 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः ॥(७)॥॥ खरा | (४।१।५३) इति ङीष् । 'मण्डकपर्णी मञ्जिष्टाब्राह्मण्योर्ना मञ्जरिरस्याः ॥॥ गौरादिः (४।१।४१) वा ॥ (८) ॥* तु शोणके' (इति मेदिनी) ॥ (६)॥*॥ भण्डति । 'भण्ड अष्टौ 'अपामार्गस्य ॥ आभण्डने ।-'भडि गतो'-इति स्वामी । बाहुलकादीरन् । हञ्जिका ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ॥ गौरादिः (४।१।४१) भण्डीरी ॥*॥ प्रज्ञाद्यण् (५।४।३८)। अङ्गारवल्ली बालेयशाकवर्वरवर्धकाः। 'हेमपुष्पी च भाण्डीरी' इति रभसः ॥ (७)॥*॥ पचा द्यच् (३।१।१३४) । गौरादिः (४।१।४१) 'भण्डी योजनहजीति ॥ हन्ति रोगान् । पचाद्यच् (३।१।१३४) । वल्ल्यपि । रक्ता भण्डीरिका च' इतीन्दुः ॥ (८)॥*॥ योजनपृषोदरादिः ( ६।३।१०९)। 'अङ्गारवल्ली हञ्जी च वर्दो वर्व गामिनी वल्ली ॥ (९)॥*॥ नव 'मञ्जिष्ठायाः' 'मँजीठ' रकस्तथा' (इति निघण्टुः) ॥*॥ भनक्ति रोगान् । 'भजो इति ख्यातायाः॥ आमर्दने' (रु. ५० अ०)। ण्वुल (३।१।१३३) वा । पृषोदरादिः (६।३।१०९) (फञ्जिका, इति वा-इति मुकुटः) ॥ (१) यासोयवासो दुःस्पशों धन्वयासः कुनाशकः॥९१॥ ॥॥ ब्रह्मण इयम् । 'ब्राह्मणं ब्रह्मसंघाते वेदभागे नपुंसकम् ।| रोदनी कच्छुराऽनन्ता समुद्रान्ता दुरालभा । भूमिदेवे तु पुंलिङ्गः फञ्जिकापृक्कयोः स्त्रियाम्' (इति मेदिनी) ॥ (२) ॥*॥ पद्माभं पुष्पमस्याः । 'पद्मोऽस्त्री पद्मके व्यूह यद येति ॥ यसनम् 'यसु प्रयत्ने' (दि० ५० से.)। भावे घञ् निधिसंख्यान्तरेऽम्बुजे । ना नागे, स्त्री फजिकाश्रीचार्वाटी (३।३।१८) यासोऽस्त्यस्य । अर्शआद्यच् (५।२।१२७)। याति । पन्नगीषु च' (इति मेदिनी)॥(३)॥*॥भर्जनम् । 'भ्रस्ज पाके' बाहुलकादसच् वा ॥ (१)॥ॐ॥ यौति 'यु मिश्रणामिश्रणयोः' (अ०प० से.)। 'ऋतन्यजि-' (उ० ४।२) इत्यासः (२) (तु० उ० से.)। घञ् (३।३।१८) 'भ्रस्जो रोपधयो रमन्यतरस्याम्' (६।४।४७) इति रमागमः । 'चजोः- (१३। ॥*॥ दुःखेन स्पृश्यते । 'स्पृश स्पर्शने' (तु. प० अ०) घञ्। ५२) इति कुत्वम् । 'भृजी भर्जने' (भ्वा० आ० से.) वा। (३।३।१९) । खल् (३।३।१२६) वा। "दुःस्पर्शो धन्वयासे ना कण्टकार्या स्त्रियां त्रिषु । खरस्पर्शे' (इति मेदिनी)॥ (३) घन् (३।३।१८) भर्गोऽस्त्यस्याः । ज्योत्स्नाद्यण् (वा० ५।२।। १०३) ॥ (४) ॥*॥ ब्राह्मणयष्टिरिव । तादृशप्रकाण्डत्वात् ॥*॥ धन्वनो यासः मरुभवत्वात् ॥ (४) ॥*॥ कुं नाश यति ‘णश अदर्शने' (दि. प० अ०) ण्यन्तः । पचाद्यच् (३।'इवे प्रतिकृती' (५।३।९६) इति कन् ॥ (५) ॥॥ अङ्गारवद्वल्यस्याः । समासान्तविधेरनित्यत्वान्न कप् ॥ (६) ॥*॥ १११३४) । खार्थे कन् ॥ (५)॥*॥ रोदयति । 'रुदिर् अश्रुवालेयस्य शाकः । गर्दभभक्ष्यशाकत्वात् ॥ (७) ॥*॥ वर्वति । विमोचने' (अ०प० से.)। ल्युट (३।३।११३)। 'रोदनं क्रन्दनेऽस्त्रेऽपि दुरालम्भौषधौ स्त्रियाम्' (इति मेदिनी)॥*॥ 'वृञ् वरणे' (खा० उ० से.) यङलुगन्तः । पचाद्यच् (३।१। 'चोदनी' (इति खामी)॥ (६)॥*॥ कच्छू राति । 'रा दाने' १३४) ॥ ()॥*॥ वर्धते। 'वृधु छेदने' (भ्वा० आ० से.)। (अ० प० अ०)। 'आतः-' (३।२।३) इति कः। पृषोदराप्वुल् (३।१।१३३) ॥ (९) ॥ ॥ नव 'भााः ॥ दित्वात् (६।३।१०९) हवः । 'कच्छुरा शुकशिम्ब्यां च मजिष्ठा विकसा जिङ्गी समझा कालमेशिका ॥९०॥ शटीदुःस्पर्शयोरपि' (इति मेदिनी) ॥ (७) ॥॥ नान्तोमण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि। ऽस्याः । “अनन्ता च विशल्यायां शारिवादूर्वयोरपि । मञ्जीति ॥ मी शोभने वर्णे तिष्ठति । 'सुपि स्थः' (३।- | कणादुरालभापथ्यापार्वत्यामलकीषु च । ( विश्वंभरागुडूच्योः २४) इति कः । 'अम्बाम्ब-' (८।३।९७) इति षत्वम् । | स्यात् ) (इति मेदिनी)॥ (८)॥॥ समुद्रान्तोऽस्त्यस्याः। पृषोदरादिः (६।३।१०९) यद्वा,- अतिशयेन मञ्जः । 'अतिशा- | अर्शआद्यच् (५।२।१२७) । समुद्रोऽन्तोऽस्याः। 'समुद्रान्ता यने तमबिष्ठनों' (५।३।५५) ॥ (१) ॥*॥ विकसति । 'कष तु कार्पासीपृक्कादुरालभासु च' (इति मेदिनी) ॥ (९) ॥*॥ गतो' (भ्वा०प० से.)। अच् (३।१।१३४) -विक- दुःखेनालभ्यते। 'डुलभष प्राप्ती' (भ्वा० आ० अ०)। 'ईषषति । 'कष हिंसायाम्' (भ्वा०प० से.)। (विकषा)- दुःसुषु-' (३।३।१२६) इति खल । आगमशासनस्यानित्यइति मुकुटः॥ (२)॥*॥ जिङ्गति। 'जिगि गतो' इति केचि- त्वान्न नुम् ॥ (१०)॥॥ दश 'धन्वयासस्य' 'यवासा' त्पठन्ति । गौरादिः (४।१।४१) ॥ (३)॥*॥ समन्ततोऽङ्गति । इति ख्यातस्य ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy