SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । MARA TH ... वृक्षभिद्धटयोः पुमान् । करीरी चीरिकायां च दन्तमूले च | 'मातुलपुत्रक इत्यपि मामकतनये फले च धूर्तस्य' (इति दन्तिनाम्' (इति मेदिनी) ॥ (१) ॥*॥ 'क' इति करोति । | मेदिनी) ॥ (१) ॥ ॥ एकम् 'धत्तूरफलस्य' ॥ अच (३।१।१३४)। टः (३।२।२०) वा। 'क्रकरः करीर- फलपूरो बीजपूरः बने दीने क्रकचे च पक्षिभेदे च' (इति मेदिनी)॥ (२) फलेति ॥ फलेन पूर्यते। 'पूरी आप्यायने' (दि० आ. ॥॥ ग्रन्थिरस्यास्ति । सिध्मादित्वात् (५।२।९७) लन् । ।९५) लन् । से०) 'इगुपध-' (३।१।१३४) इति कः। कर्मणि घञ् _ । ग्रन्थि लाति वा । 'ग्रन्थिलस्तु करीरद्रौ विकङ्कततरौ पुमान् । | ' (३।३।१९) वा। मुकुटस्तु-फलं बीजं च पूरयति । सग्रन्थौ त्रिषु' (इति मेदिनी)॥ (३) ॥*॥ त्रीणि 'करी कः-इत्याह । तत्राणुचितः । इगुपधत्वाभावाण्णिजन्तस्य ॥ रस्य' 'करील' इति ख्यातस्य ॥ (१) ॥*॥ एवं बीजपूरः ॥ (२) ॥४॥ द्वे 'मातुलिङ्गस्य' उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः ॥७७॥ 'बिजौरा' इति ख्यातस्य ॥ मातुलो मदनश्च रुचको मातुलुङ्गके ॥ ७८॥ उन्मत्त इति ॥ उन्मत्तयति । 'तत्करोति- (वा. ३- रुचेति ॥ रोचते । 'रुच दीप्तावभिप्रीती च' (भ्वा० १।२६) इति णिच् । पचाद्यच् (३।१।१३४ ) 'उन्मत्त आ० से०) अन्तर्भावितण्यर्थः । कुन् (उ० २।३२)। उन्मादवति धूस्तूरमुचुकुन्दयोः' (इति मेदिनी)॥ (१) ॥॥ 'रुचको बीजपूरे च निष्के दन्तकपोतयोः । न द्वयोः कितवाः सन्त्यस्य ग्राहकाः । अर्शआद्यच् (५।२।१२७) । सर्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः । सौवर्चलेऽपि मङ्गल्यकितान् निवसतो वञ्चति 'वञ्च गतौ' (भ्वा०प० से.) 'अन्ये- द्रव्ये चाप्युत्कटेऽपि च' (इति मेदिनी)॥ (१)॥*॥ मीनाभ्योऽपि-' (वा० ३।२।१०१) इति डः । 'कितवो धूर्तव- त्यरुचिम् 'मीञ् हिंसायाम्' (ज्या० उ० अ०) । बाहुन्मत्ते वञ्चके कनकाहये' (इति विश्वः) । (२) ॥*॥ धूळते लकात्तुन् । लुच्यते। 'लुजि भासार्थः' (चु० प० से.)। म। 'धुर्वी हिंसायाम्' (भ्वा०प० से.) कर्मणि क्तः (३।- घञ् ( ३।३।१९)न्यक्वादिः (७।३।५३) मातुश्चासौ लुङ्गश्च । २११०२) ।-धूर्वति-इति तु प्राञ्चः। तत्र कर्तरि तो | खार्थे कन् (५।३।७५) ॥ (२) ॥*॥ द्वे 'मातुलिङ्गस्य । दुर्लभः । 'मतिबुद्धिपूजार्थेभ्यश्च (३।२।१८८) इति चकाराद्वा स्वामी तु चतुर्णा पर्यायतामाह । तदुक्तम्-'फलपूरो बीजबोध्यः । यद्वा,-धूर्वणं धूर्तम् । भावे क्तः (३।३।११३)। तद- पूरः केसरी बीजपूरकः । बीजकः केसराम्लश्च स्यास्ति । अर्शआद्यच् (५।२।१२७)। 'धृत तु खण्डलवने मातुलुङ्गश्च पूरकः' । अनेकार्थे–'सौवर्चलं मातुलझं शिलाधूस्तूरे ना विटे त्रिषु' (इति मेदिनी)॥ (३) ॥॥ धयति चन्दनपेषणी। ग्रीवाभरणकं चैषु चतुर्पु रुचकं स्मृतम्'-इति ॥ धातून् । 'धेट पाने' (भ्वा०प० अ०) बाहुलकादूरच् । समीरणो मरुवका प्रस्थपुष्पः फणिजकः। पृषोदरादिः (.६।२।१०९)। 'धत्तूरस्तु स्मृतो धूर्तो देविता | | जम्बीरोऽपि कितवः शठः' इति खामी ॥*॥ धूसयति । 'धूस कान्ति- समीति ॥ समीरयति ईर गतौ' (अ० आ० से.)। करणे' (चु०प० से.)। विप् (३।२।१७८) तूयेते । 'तूरी ल्यः। 'समीरणस्तु पवने पथिके च फणिज्जके' (इति त्वरणहिंसयोः' (दि. आ० से.)। इगुपधत्वात् कः (३।१।- | मेदिनी)॥ (१)॥*॥ मरौ वाति । कुन् । (उ० २।३२)। १३५) । धूश्चासौ तूरश्च । “धुस्तुरस्तु पुण्डरीको धूस्तूरः | 'भवेन्मरुवकः पुष्पभिच्छल्यद्रुफणिजके' ॥ (२) ॥॥ प्रस्थे कनकाह्वयः' इति शब्दार्णवः-इति मुकुटः ॥ (४) ॥॥ | सानौ पुष्प्यति। 'पुष्प विकसने' (दि०प० से.) । अच् कनकमायो यस्य । 'कनकं हेम्नि पुंसि स्यात्किंशुके नाग (३।१।१३४)॥ (३) ॥*॥ फणी जातोऽस्मात् । फणाभकेसरे । धत्तूरे काञ्चनारे च कालीये चम्पकेऽपि च' पत्रपुष्पत्वात् । फणी उज्झको वर्जकोऽस्य-इति केचित् । (इति मेदिनी) ॥ (५) ॥१॥ मास्ति नास्ति तुला यस्य । उभौ पृषोदरादी (६।३।१०९)॥ (४) ॥ ॥ जम्यते । 'जमु मा श्रीस्तुलाऽस्य, इति वा । कनकनामत्वात् । 'मातुलो। अदने' (भ्वा०प० से.) विच् (३।२।७५)। वीरयति । व्रीहिभिन्मातृभ्रानोश्च मदनद्रुमे । धत्तुरे' (इति मेदिनी) ॥ अच् (३।१।१३४)। जम् चासौ वीरश्च । 'जंवीरः प्रस्थपुष्पे (६) ॥॥ मदयति। 'मदी हर्षग्लेपनयोः' (भ्वा०प० स्यात्तथा दन्तशठद्रुमे' (इति मेदिनी) ॥ (५) ॥*॥ पञ्च से०) । ल्युः (३।१।१३४)। 'मदनः स्मरवसन्तद्रुभि- | "जम्बीरस्य' 'मरुआ' इति ख्यातस्य ॥ द्वत्तूरसिलके' (इति मेदिनी)॥ (७) ॥*॥ सप्त 'धत्तरप' ॥ अथ पर्णासे कठिंजरकुठेरकौ ॥ ७९ ॥ अस्य फले मातुलपुत्रकः।। अथेति ॥ पर्णान्यस्यति । 'असु क्षेपणे' (दि० प० से.)। अस्येति ॥ मातुलस्य पुत्र इव । कन् (५।३।९६) 'कर्मण्यण्' (३।२।१) । यद्वा,- पणैरसति । 'अस दीप्तौ' (भ्वा० उ० से.)। पचाद्यच् (३।१।१३४)॥ (१) ॥॥ कठिनं १-इतःपरम् 'भद्रायाम्' इत्यपि लिखितमासीत् । तथापि मेदिन्यां तदपाठात्यक्तम् ॥ १-'चापि कटके' इति पाठः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy