SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १५४ अमरकोषः। [द्वितीयं काण्ड - अल्पमकरन्दत्वाद् रवोऽत्र । बहुव्रीहित्वान्न कादेशः। 'कुर तस्मिन् कुरवकोऽरुणे। वकः शोणाम्लानझिंटीप्रभेदयोः' (इति मेदिनी) ॥*॥ कु तस्मिन्निति ॥ तस्मिन् सैरेयके ॥ (१) ॥* एकम् ईषद्रौति । संज्ञायां कुन् ( उ० २।३२)। उवङ् ( ६।४।७७) 'रक्तकुरुण्टकस्य ॥ उकारद्वयवान् (कुरुवकः) इति मुकुटः॥ (१) ॥*॥ (एकम्) पीता करण्टको झिंटी तस्मिन् सहचरी द्वयोः ॥७॥ 'रक्तवर्णायाः॥ पीतेति ॥ सह चरति । पचादौ 'चरटू' इति टित्त्वनिपातत्र पीते कुरुण्टकः।। | तनात् ङीप् (४।१।१५)। यत्तु–'भिक्षासेना-' (३।२।१७) इति चकारस्यानुक्तसमुच्चयार्थत्वात् 'चरेष्ट:'-इत्याह मुकुटः । तत्रेति ॥ रुण्टति । 'रुटि स्तेयकरणे' (भ्वा०प० से.)। तन्न । तत्र प्रमाणाभावात् । ('भवेत्सहचरो झिंटयां द्वयोरनुण्वुल् (३।१।१३३)। कुन् (उ० २।३२) वा। कुत्सितः चरे त्रिषु' इति मेदिनी)॥ (१)॥*॥ 'अन्येषामपि-' (६. कोर्वा रुण्टकः । 'कुगति-' (२।२।१८) इति समासः । 'कुरु ३।१३७) इति दीर्घत्वे 'सहाचरः' इत्यपि, इति खामी-इति ण्टकः पीतपुष्पाम्लानझिंटिकयोः पुमान्' (इति मेदिनी) मुकुटः । तदपि न । आजैव सिद्धत्वात् ॥ (२) ॥॥ द्वे -कुर्यते । 'कुर छेदने (तु. प० से.)। बाहुलकादण्टः । ॥ खार्थे कन् (५।३।७५)। ('कुरण्टी दारुपुत्र्यां ना झिंट्यम्लानप्रभेदयोः' इति मेदिनी)। इत्येकोकारवान्-इति कश्चित् । ओड्रपुष्पं जवा तत्र 'कुर शब्दे' (तु. प० से.) इति पठितुं युक्तम् ॥ (१) ओडेति ॥ आ ईषदुनत्ति । 'उन्दी क्लेदने (रु. ५० से.) ॥*॥ रक्तपीतपुष्पयुक्त-'कुरुण्टकः' 'कुटसरया-इति | 'स्फायितञ्चि-' (उ० २।१३) इति रक्, बाहुलकाद्दस्य डत्वम् । ख्याताया एकैकम् ॥ ओडू पुष्पमस्य । यत्तु-'उड श्लेषणे' । बाहुलकाद्न्-इति मुकुटः । तन्न । धातुपाठे उडेरदर्शनात् । ('ओडाः पुंभूम्नि नीला झिंटी द्वयोर्वाणा दासी चार्तगलश्च सा ॥७४॥ नीति । ओडः ख्यातो जवापुष्पे' इति मेदिनी)॥ (१)॥६॥ नीलेति ॥ वण्यते । 'वण शब्दे' (भ्वा०प० से.)। जवति 'जु' सौत्रो धातुर्गतौ वेगे च । अच् (३।१।१३४)॥ कर्मणि घञ् (३।३।१९)। 'वाणा तु बाणमूले स्त्री नील (१)॥*॥ जपति । अच् (३।१।१३४)। 'जवायां तु जपा झिंव्यां पुनर्द्वयोः' (इति मेदिनी)॥ (१)॥*॥ दस्यते । 'दसु स्मृता' इति धर्मदासः। 'ओड्रपुष्पेऽपि वृक्षेऽपि जवाशब्दः उपक्षये' (दि० प० से.)। कर्मणि घञ् (३।३।१९)। प्रकीर्तितः' इति त्रिकाण्डशेषः ॥ (२)॥*॥ द्वे 'जपाया' गौरादिः (४।१।४१)। 'दासी बाणाभुजिष्ययोः' (इति 'ओडर' इति ख्यातायाः॥ मेदिनी)॥ (२) ॥*॥ आतः क्षीणो गलति । 'गल अदने' पुष्पं वज्रपुष्पं तिलस्य यत्। (भ्वा०प० से.) अच् (३।१।१३४ ) ॥ (३)॥॥ त्रीणि पुष्पमिति ॥ वज्रमिव पुष्पम् ॥ (१) ॥॥ तिलस 'नीलझिंटिकायाः॥ ( यत् ) पुष्पम् ॥ ॥ एकम् 'तिलपुष्पस्य ॥ सैरीयकस्तु झिंटी स्यात् प्रतिहासशतप्रासचण्डातहयमारकाः॥७६ ॥ करवीरे सैरीयेति ॥ सीरे भवः । तत्र भवः' (४॥३॥५३) इत्यण् । । प्रतीति ॥ प्रतीपो हासो विकासोऽस्य ॥ (१) ॥ ॥ शर्त कर्षः । तत्र भवः। 'वृद्धाच्छः' ( ४।२।११४) । 'संज्ञायां कन्' प्रासाः कुन्ता इव पत्राण्यस्य । शतं पुष्पाणि प्रास्यति वा । (५।३।७५) । 'सैरेयकः' इति पाठे 'नद्यादिभ्यो ढक्' (४।२। 'असु क्षेपणे' (दि. प० से.)। 'कर्मण्यण' (३।२।१)॥ (२) ९७)। 'सैरीयकः सहचरः सैरेयश्च सहाचरः। पीतो ॥*॥ चण्डमतति । 'अत सातत्यगमने' (भ्वा० प० से.)। रक्तोऽथ नीलश्च कुसुमैस्तं विभावयेत् । पीतः कुरुण्टको ज्ञेयो 'कर्मण्यण' (३।२।१)॥ (३) ॥*॥ हयानां मारकः ॥ (४) रक्तः कुरुवकः स्मृतः । नील आर्तगलो दासीवाणा ओदनपा ॥*॥ कर वीरयति । 'वीर विक्रान्तौ' (चु० उ० से.)। क्यपि ॥ (१)॥*॥ 'झिम्' इति रटति अच् (३।१।१३४)। | 'कर्मण्यण' (३।२।१)। 'करवीरः कृपाणे स्याद्देत्यभेदाश्वमापृषोदरादिः (६।३।१०९)। गौरादिङीष् (४।१।४१)॥ (२) रयोः । करवीर्यदितीश्रेष्ठगवीपुत्रवतीषु च' (इति मेदिनी) ॥*॥ द्वे "झिंटीसामान्यस्य॥ ॥ (५) पञ्च 'करवीरस्य' 'कणेर' इति ख्यातस्य ॥ करीरे तु करग्रन्थिलावुभौ। १-अत्र रेफो निरुकारः 'कुरवकारवकारणताम्' इति रघुः करीति ॥ किरति । 'कृ विक्षेपे' (तु. प० से.) इति मुकुटः। 'कुरवकैः कुजन्मभिः सह संवससि' इति दमयन्तीशेषश्च ॥ २-'किरातिके कुरु कुरुवकाचितां चिताम्' इति बाण:- 'कशपकटिशौटिभ्य ईरन्' (उ०४।३०)। यत्तु–'कृगशी काटशााट इति मुकुटः॥ ३-अस्याश्लोकस्य 'सैरेयकस्तु झिंटी स्यात्तस्मि- डिभ्य ईरच'-इति मुकुटः । तन्न । - उणादिवृत्तिषु तत्पाठकुरवकोऽरुणे' इत्यर्थव्याख्योत्तरं व्याख्या युक्ता ॥ | स्यादर्शनात् । करिणमीरयति वा । 'वंशाङ्करे करीरोऽस्त्री
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy