SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ वनौषधवर्गः ४ ] 'माधवोऽजे मधों रांधे वसन्ते न स्त्रियां मिसौ । वासन्ती कुट्टनीमद्यमधुशर्करासु स्त्रियाम्' इति मेदिनी । रन्तिदेवोऽपि 'वैशाखे माधवः कृष्णे माधवी चातिमुक्तके' ॥ (४) ॥*॥ (५) ॥* ॥ पच 'कुन्दभेदस्य' ॥ सुमना मालती जातिः व्याख्यासुधाख्यव्याख्यासमेतः । १५३ वा । यत्तु - ' तत्पुरुषे ' ( ६।३।१४ ) इति द्वितीयाया अलुक्इति मुकुटः । तन्न । अलौकिकविग्रहे द्वितीयाया अप्रवेशात् । षष्ठ्याः प्रवेशाच्च । 'माध्यः कुन्दः कुरुण्टकः' इति पुंस्काण्डे रत्नकोषात् पुंस्त्वमपि । 'कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ द्वे 'कुन्दस्य' ॥ रक्तस्तु बन्धूको बन्धुजीवकः । रक्तेति ॥ रक्तपुष्पत्वाद्रक्तः । स्वार्थे कन् ( ५।३।७५ ) । सुमनसो भूम्नि पुष्पे, जातौ तु भेदतः । विदुष्यपि यदा ('रक्तकोऽम्लानबन्धूकरक्तवस्त्रानुरागिषु' इति मेदिनी ) ॥ (१) ॥*॥ बध्नाति चित्तम् । 'बन्ध बन्धने' (क्र्या० प० अ० ) । 'उलूकादयश्च' ( उ० ४।४१ ) इत्यूकः । ' बन्धूकं बन्धुजीवे स्याद्बन्धूकः पीतसारके' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ धुरिव जीवं जलमस्य ॥ (३) ॥*॥ त्रीणि 'बन्धूकस्य' 'दोपहरिया' इति ख्यातस्य ॥ सहा कुमारी तरणिः विति ॥ सुष्ठु मन्यते । 'मन ज्ञाने' ( दि० आ० अ० ) असुन् ( उ० ४।१८९ ) । यद्वा - शोभनं मनोऽस्याम् । 'स्त्रियां । दृष्टस्तदा भेदेन शिष्यते' इति व्याडिः ॥*॥ 'सुमनायाश्च पत्रेण' इति सुश्रुतदर्शनात् टावन्तापि ॥ (१) ॥*॥ मां लक्ष्मी लतति । ‘लत’ सौत्रो वेष्टनार्थः । मूलविभुजादित्वात् ( वा० ३।२।५) कः। गौरादिः (४।१।४१ ) । ‘अन्येभ्योऽपि-' ( वा० ३।२।१००) इति ङः । 'मालती युवती काकमाच्यां जातिविशल्ययोः । ज्योत्स्नायां निशि नद्यां च' (इति हैमः) ॥ (२) ॥*॥ जायते । 'जनी प्रादुर्भावे' (दि० आ० से० ) । क्तिच् (३।३।१७४) । 'जनसन -' ( ६४।४२ ) इत्यात्वम् । वा ङीष् ( ग० ४।१।४१ ) यत्तु – जायते प्रीतिरनयेति बाहुलकाज्जनेः कर्तरि क्तिच् - इत्याह । तन्न । 'अनया' इति करणविग्रहं प्रदर्श्य 'कर्तरि' इति कथनं व्याहतम् ‘बाहुलकात्’ इति च । ‘क्तिच्क्तौ च' ( ३।३।१७४ ) इति सूत्रस्य सत्त्वात् । 'जातिः स्त्री गोत्रजन्मनोः । अश्मन्तिकामलक्योश्च सामान्यच्छन्दसोरपि । जातीफले च मालयाम्' (इति मेदिनी) ॥ (३) ॥*॥ त्रीणि 'जातेः' 'चॅबेली' इति । ख्यातायाः ॥ सप्तला नवमालिका ॥ ७२ ॥ सप्तेति ॥ सप्त पर्णानि मनोबुद्धीन्द्रियाणि वा लाति । 'ला दाने” (अ० प० अ० )। ‘आतोऽनुप -' ( ३१२१३ ) इति कः । 'अथ सप्तला | नवमालाचर्मकषागुञ्जासु पाटलौ स्त्रियाम्' ( इति मेदिनी ) ॥ (१) ॥*॥ नवा स्तुत्या मालाऽस्याः । कप् (५/४/१५४) ॥ (२) ॥*॥ द्वे 'नवमालिकायाः' ॥ माध्यं कुन्दम् मेति ॥ माघे साधु, 'तत्र साधुः ' ( ४|४|१८) इति यत् । - माघे भवम् । दिगादित्वात् ( ४/३/५४ ) यत् - इति प्राञ्चः ॥ (१) ॥*॥ कुं भुवं दायति, द्यति वा । 'दैप् शोधने' (भ्वा०प० अ० ) ‘दो अवखण्डने’ ( दि० प० अ० ) वा । 'आत:-' ( ३ - २।३ ) इति कः । पृषोदरादिः ( ६ । ३ । १०९ ) कुणति । 'कुण शब्दे' (तु० प० से०)। ‘अब्दादयश्व' (उ० ४१९८) इति दो १- पूवार्थ तु मेदिनीपठितम्। उत्तरार्धानुपूर्वी तु मेदिन्यां नोपलभ्यते किंतु 'मधुशर्करावासन्ती - कुट्टिनीमदिरासु च' इत्थमुपलभ्यते ॥ अमर० २० सहेति ॥ आतपं सहते । ' षह मर्षणे' भ्वा० आ० से० ) । अच् ( ३।१।१३४) टाप् (४।१।४) । 'सहो बले न स्त्रियां स्यात्स्त्रियां तु नखभेषजे । दण्डोत्पलामुद्गपर्णीकुमारीपृथिवीषु च ' ( इति मेदिनी ) ॥ (१) ॥ ॥ कुमारीव । यद्वाकुमारयति । ' कुमार क्रीडायाम्' (चु० उ० से० ) । अच् (३|१।१३४ ) । गौरादिः ( ४।१।४१ ) । यद्वा - कामयते । 'कमु कान्तौ' (भ्वा० आ० से० ) । 'कमेः किदुश्चोपधायाः ' ( उ० ३।१३८ ) इत्यारन् । 'वयसि प्रथमे ' ( ४।१।२० ) इति ङीप् । 'कुमारी रामतरुण्यां नवमाल्ये नदीभिदि । कन्याऽपराजितागौरी जम्बूद्वीपेषु च स्मृता' (इति विश्वः) ॥ ( २ ) ॥*॥ तरत्यनया । 'तृ प्लवनतरणयोः ( भ्वा० प० से ० ) । 'अतिसृधृभ्रम्यम्यश्यवितृभ्योऽनि:' ( उ० २।१०२) 'तरण कुमारीनोकयोः स्त्रियाम् ' ( इति मेदिनी ) ॥ (३) ॥* ॥ त्रीणि 'कुमार्याः' 'घीउकुआरी' इति ख्यातायाः ॥ अम्लानस्तु महासहा ॥ ७३ ॥ अम्लेति ॥ न म्लायति स्म । 'गत्यर्थाकर्मक- ' ( ३४४१७२ ) इति क्तः । ‘संयोगादेरातो धातोर्यण्वतः' ( ८/२/४३ ) इति नत्वम् । 'अम्लानस्त्वमले झिंटीभेदे' इति हैमः । 'अम्लानो महासहायां ना वाच्यलिङ्गस्तु निर्मले' इति मेदिनी ॥ (१) ॥ ॥ महती चासौ सहा च । 'सन्महत्- ' (२।१।६१ ) इति तत्पुरुषः । ' आन्महतः - ' ( ६।३।४३ ) इत्यात्वम् । - महतो विमर्दस्य सहा वा - इति मुकुटः । तन्न । असामानाधिकरण्येनात्वाप्रसङ्गात् । ' महासहा माषपर्ण्यमम्लानेऽपि च योषिति' (इति मेदिनी ॥ ( २ ) ॥* ॥ द्वे 'महासहायाः ' 'कटसरया' - सामान्यस्य ॥ तत्र शोणे कुरबकः तत्रेति ॥ तत्राम्लाने शोणे रक्ते । कुत्सित ईषद्वालीना
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy