SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ धीवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः । वर्णान्तरेण । 'मच मुचि कल्कने' (भ्वा० आ० से.)। प्राचीनामलकेऽरुणे' इति हैमः ॥ (३) ॥४॥ त्रीणि 'रक्त'कृमादिभ्यः संज्ञायां वुन्' (उ० ५।३५)। 'पचिमच्योरिच्चोप- वर्णस्य ॥ धायाः' (उ० ५।३७) इतीत्वे लघूपधगुणः (७॥३॥८६)। शोणः कोकनदच्छविः। 'मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके' इति हैमः ॥ (७) शोण इति ॥ शोणयति । 'शोण वर्णे' (भ्वा०प० से.)। ॥ ॥ सप्त 'कृष्णस्य' । शब्दार्णवे तु 'मेचकः कृष्णनीलः पचाद्यच् (३।१।१३४ )। 'शोणः कृशानौ स्योनाके लोहिस्यादतसीपुष्पसंनिमः' इत्युक्तम् ॥ ताश्वे नदे पुमान । विपु कोकनदच्छाये' ॥ (१) ॥*॥ पीतो गोरो हरिद्रामः कोकनदं रक्तोत्पलमिव छविर्यस्य ॥ (२) ॥ ॥ वे 'शोणपीत इति ॥ पीयते पिवति वर्णान्तरम् । औणादिकः | वर्णस्य' ॥ तः (बाहुलकात् ३१८९)। 'पीतं पाने हरिद्रायां स्त्रियां, अव्यक्तरागस्त्वरुणः गौरेऽभिधेयवत्' । यत्तु-पीयते वर्णान् । पातेर्बाहुलकात् अव्यक्तेति ॥ अव्यक्तो रागो यस्य । किंचिल्लोहितः॥ 'अजिघृषिभ्यः क्तः' (उ० ३८९) 'घुमास्थागा-' (६।४।- (१)॥४॥ ऋच्छति । 'ऋ गतौ' (भ्वा० प० अ०) 'अर्ते६६) इत्यादिना ईत्वम्-इति मुकुटेनोक्तम् । तदसंबद्धमिति रुनन्' (उ. ३६०)। 'अरुणः कृष्णलोहितः' इत्यमरस्फुटमेव ॥ (१) ॥१॥ (२) ॥*॥ हरिद्रेवाभा दीप्तिरस्य ॥ (३) माला । 'अरुणोऽव्यक्तरागेऽके संध्यारागेऽर्कसारथौ । ॥ त्रीणि 'पीतवर्णस्य'॥ . निःशब्दे कपिले कुष्ठभेदे ना, गुणिनि त्रिषु ॥ 'अरुणाऽति विषाश्यामामजिष्टात्रिवृतासु च ॥ (२) ॥॥ द्वे 'अरुणपालाशो हरितो हरित् ॥ १४ ॥ वर्णस्य॥ पालाश इति ॥ पलाशस्य पत्रस्यायम् । 'तस्येदम्' श्वेतरक्तस्तु पाटलः ॥१५॥ (४।३।१२०) इत्यण् ॥*॥ 'पत्रं पलाशं ना रक्षःशठीहरित- | किंशुके' इति रुद्राभखादिरपि । तत्र संज्ञापूर्वकत्वादृट्य । श्वेतेति ॥ श्वेतरक्तः ॥ (१) ॥॥ पाटयति। 'पट भावः । यद्वा,-पलभश्नाति । 'अश भोजने' (श्या० प० से.)। गतौ' (भ्वा० प० से.) ण्यन्तादृषादित्वात् ( उ० १११०६) 'कर्मण्यण' (३।२।१)। ततः प्रज्ञाद्यण् (५।४।३८) । कलच् । पाटलाकुसुमाभः पाटलः । 'पाटलं तु कुङ्कुमश्वेत'पैलाशः किंशुके शट्यां' । 'हेरिद्वर्णो राक्षसश्च पलाशं छदने रक्तयोः। पाटलः स्यादाशुव्रीहौ पाटला पाटलिट्ठमे' इति स्मृतम्' इति हैमः ॥-'शेषे' (४।२।९२) इत्यस्य विधित्वा- हैमः ॥ (२) ॥॥ द्वे 'श्वेतरक्तवर्णस्य ॥ जीकारादण्-इत्याहुः। तन्न । 'तस्येदम्' इति सिद्धे शेषत्वा- | श्यावः स्यात्कपिशः भावात् ॥ (१) ॥*॥ हरति । 'हृश्याभ्यामितन्' ( उ० ३।- याव इति ॥ श्यायते । इयैठ गतौ' (भ्वा० आ. १३.)। 'हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यवत्' ॥ (२) अ.) बाहलकात् 'कृसृगृदृभ्यो वः' (उ० १।१५५)॥ (१) ॥॥ 'हृसुरुहिथुषिभ्य इतिः' (उ० १९७)। हरित् । | ॥१॥ कपिर्वर्णविशेषः । सोऽस्यास्ति । लोमादित्वात् (५।२।('हरिदिशि स्त्रियां पुंसि हयवर्णविशेषयोः। अस्त्रियां स्यात्तृणे १००) शः। कपिमर्कटः। तद्वर्णत्वादिति वा । 'कपिशच) ॥ (३) ॥१॥ त्रीणि 'हरितवर्णस्य'। स्त्रिषु श्यामे, स्त्री माधव्यां, सिढ़के पुमान् ॥ (२) ॥४॥ रोहितो लोहितो रक्तः 'कृष्णपीतस्य' द्वे॥ . रोहित इति ॥ रोहति । 'रुह बीजजन्मनि प्रादुर्भावे धूम्रधूमलौ कृष्णलोहिते। (भ्वा०प० अ०)। 'रुहे रश्च लो वा' (उ० ३।९४) धनेति ॥ धूमं राति । कः ( ३।२।३)। पृषोदरादिः इतीतन् ॥ (१) ॥॥ 'लोहितो मङ्गले नदे' । वर्णभेदे (६।३।१०९)॥ (१)॥॥ धूम लाति । 'रा, ला, आदाने' लोहितं तु कुङ्कमे रक्तचन्दने ॥ गोशीर्षे रुधिरे युद्धे इति (अ० प० अ०)। कः ( ३।२।३)॥ (२) ॥*॥ कृष्णमिश्रो हैमः ॥ (२) ॥॥ रजति स्म । 'रज रागे' (भ्वा० उ० अ०)। लोहितः ॥ (३) ॥४॥ त्रीणि 'कृष्णलोहितस्य'॥ कः ( ३।२।१०२) । यद्वा,-रच्यते स्म । 'रच प्रतियत्ने' कडारः कपिलः पिपिशङ्गौ कदापिङलौ॥१६॥ (चु० उ० से.)। 'अनित्यन्यन्ताथुरादयः' इति णिजभावे कडार इति ॥ गडति । 'गड सेचने' (भ्वा०प० से.) कः (३।२।१०२)। 'अतो लोपः' (६।४।४८)। 'चाः कुः 'गडेः कड च' (उ० ३।१३२) इत्यारन् । यद्वा,-कडनम् । ( ८।२।३०) । 'रक्तं नील्यादिरजिते । कुङ्कमेऽसृज्यनुरक्त -- १-तालव्यान्तः 'राजन्कपिशताकीर्णे' इति द्विसंधानश्लेषात् 'कपि१-विश्वकोषस्थोऽयं पाठः॥ २-हैमे त्वयं नोपलभ्यते ॥ ३- शतं पिशितं मदनाग्निना' इति माघात् ॥ २-तालव्यमध्यः। तथा मेदिन्यामयमुपलभ्यते ॥ ४-हैमे तु 'पलाशः किंशुकेऽस्रपे । हरितेच माघे 'परिपाकपिशङ्गलतार जसारोधश्चकास्ति कपिशं गलता' इतिपलाशं पत्रे' इत्येव पाठः॥ । इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy