SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ६२ अमरकोषः। [प्रथमं काण्डम् - wwwwwwwwwwwwwwwwww w www कडः । 'खनो घच' (३॥३॥१२५) इति घः। कडमृच्छति । 'हन्त्यर्थाश्च' इति चुरादौ पाठात् णिच् । कल् चासौ 'ऋ गतौ' (भ्वा० प० अ०) 'कर्मण्यण' (३।२।३)। माषश्च । 'कल्माषः कबुरे कृष्णे' इति मूर्धन्यान्ते रभसः। ('कडारः पिङ्गले दासे')॥ (१) ॥॥ 'कबृ वर्णे' (भ्वा० | 'कल्माषो राक्षसे कृष्णे शबलेऽपि' इति हैमः ॥ (३)॥॥ आ० से.) 'कबेः पश्च' (उ० ११५५) इति इलच्प्रत्ययः । शपत्याक्रोशति वर्णान् 'शप आक्रोशे' (भ्वा० उ० अ०)। पकारश्चान्तादेशः । कपि वर्ण लातीति वा । 'पुण्डरीक- 'शपेर्बश्च' (उ० १।१०५) इति कलः, बत्वं च ॥ (४) ॥॥ करिण्यां तु शिशिपागोविशेषयोः। स्त्री रेणुकायां कपिला वर्णे | एति वर्णान् । एतेवणे तन् (उ० ३१८६)। 'एतः कर्बुर ना कुक्कुरे मुनौ ॥ अनले वासुदेवे च कपिलः परिकीर्तितः' ॥ आगते' ॥ (५)॥*॥ 'कर्ब हिंसायाम्' (भ्वा० प० से.)। (२) ॥॥ पिञ्जयति । 'पिजि वर्णे' (अ० आ० से.)। अच् | 'मद्रादयश्च' (उ० १।४१) इति निपातनात्कुरच् । बवयो(३।१।१३४)। न्यक्वादिः (७।३।५३)। 'पिङ्गा गोरोचना- रभेदात्कव॒रः । 'कर्बुरं सलिले हेम्नि कव॒रः पापरक्षसोः । हिडनाडिकाचण्डिकासु च । पिङ्गी शम्यां पिशङ्गे ना वालके कर्बरा कृष्णवृन्तायां शबले पुनरन्यवत् ॥ (६) ॥॥ षड् तु नपुंसकम् ॥ (३)॥*॥ पेशति । 'पिश अवयवे' (तु. 'नानावर्णस्य॥ विडादिभ्यः कित्' (उ० १११२१) इत्याच ॥ गणे शक्रादयः पुसि (४) ॥॥ कन्दति । 'कदि आह्वाने रोदने च' (भ्वा०प० | गुण इति ॥ यद्यपि 'शुक्लं रूपम्' इत्यादी विशेष्यनिघ्नतैसे.)। मृगय्वादित्वात् (उ० ११३७) साधुः। 'कट्ठस्त्रिषु वेष्यते। तथापि विशेष्यानुपादाने प्राप्तस्य 'सामान्ये नपुंसकम्' वर्णपिङ्गे नागानां मातरि स्त्रियाम् ॥ (५) ॥*॥ पिञ्जति । इत्यस्यापवादोऽयम् । पटस्य शुक्ल इत्यादि बोध्यम् ॥ 'पिजि वर्णे (अ० आ० से.)। वृषादित्वात् ( उ० १११०६) कलच् । 'न्यवादीनां च' (७३।५३) इति कुत्वम् । पिङ्गं अपवादान्तरमाहलातीति वा। 'पिङ्गलः कपिले बभ्रौ रुद्रेऽर्कपारिपार्श्विके । गुणिलिङ्गास्तु तद्वति ॥१७॥ कपो मुनौ निधेर्मेंदे पिङ्गला कुमुदस्त्रियाम् ॥ (६)॥*॥षद (गुणीति ॥) विशेष्यस्यानुपादाने यदेव यल्लिङ्गं प्रतिपि'कपिलवर्णस्य' ॥ पादयिषितम् , तल्लिङ्गा इत्यर्थः । यथा शुक्लम् , शुक्लः, शुक्ला, शब्दार्णवे तु 'सितपीतहरिद्रक्तः कडारस्तृणवह्निवत् । इत्यादि अयं तूद्रिक्तपीताङ्गः कपिलो गोविभूषणः ॥ हरितांशेऽधि इति धीवर्गविवरणम् ॥ केऽसौ तु पिशङ्गः पद्मधूलिवत् । पिशङ्गस्त्वसितावेशात् पिङ्गो दीपशिखादिषु ॥ पिङ्गलस्तु परच्छायः पिङ्गे शुक्लाङ्ग- ब्राह्मी त भारती भाषा गीर्वाग्वाणी सरस्वती। खण्डवत्' इति ॥ ब्राह्मीत्यादि ॥ ब्रह्मणः इयम् । 'ब्राह्मोऽजातौ' (६।४।चित्रं किर्मीरकल्माषशवलैताश्च कर्बुरे । १७१) इति टिलोपे 'टिड्डा-' (४।१।१५) इति डीप् । चित्रमिति॥ चीयते। चित्र चयने (भ्वा० उ. अ.) 'ब्राह्मी तु भारती । शाकभेदः पङ्कगण्डी हञ्जिका सोम'अमिचिमिदि- (उ० ४.१६४) इति । चित्तं त्रायते | वलयपि । ब्रह्मशक्तिः' इति हैमः ॥ (१) ॥॥ बिभर्ति । वा। 'त्रै पालने' (भ्वा० आ० अ०)। कः ( ३१२३)। 'भृमृदृशि-' (उ० ३।११.) इत्यतच् । ततः प्रज्ञाद्यणि 'चित्रकिर्मीर-इति समासमकृत्वा पृथग्रपमेददर्शनं 'गुणे (५।४।३८) डीप् (४।१।१५) । भरतस्येयमिति वा शुक्लादयः पुंसि' इत्यस्य बाधनार्थम् । 'चित्राखुपर्णीगोड- 'अथ भारती । वचने च सरखत्यां पक्षिवृत्तिप्रभेदयोः म्बासुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च ॥ (२) ॥॥ भाष्यते । 'भाष व्यक्तायां वाचि' (भ्वा० स्त्रियाम् । तिलकालेख्ययोः क्लीबं कर्बुराद्भतयोरपि । तद्युक्त- आ० से०)। गुरोश्च हलः' (३।३।१०३) इत्यप्रत्ययः॥ योस्त्वन्यलिङ्गम् । नामलिङ्गानुशासने तु नानार्थपुंस्काण्डेऽयं । (३) ॥*॥ गृणन्त्येताम् । 'गृ शब्दे' (ज्या० प० से.)। पठितः । तदनुरोधेनेहापि 'चित्रकिर्मीर- इति समस्तं संपदादित्वात् (वा० ३।३।१०८) क्विप् । ('गीः स्त्री भाषाकेचित्पठन्ति ॥ (१) ॥*॥ कीर्यते। 'कृ विक्षेपे' (तु०प० सरस्वत्योः' ) ॥*॥ भागुरिमते गिरापि । "ब्रह्माणी वचनं से०) । 'गम्भीरादयश्च' इति किरतेरीरन् , मुडागमः । वाचा जल्पितं गदितं गिरा' इति शब्दार्णवः (४) ॥४॥ 'किसरो ना नागरङ्गे (कर्बुरे राक्षसान्तरे) ॥ (२)॥॥ उच्यते । वाक् 'वच् परिभाषणे' (अ० प० अ०)। कलयति विप् (३।२।१७८)। कल् । माषयत्यभिभवति | 'क्विब्वचि-' (वा० ३।३।१७८) इत्यादिना क्विप, दीर्घोऽसं. वर्णान् । माषः । 'मष हिंसायाम्' (भ्वा० प० से.)। प्रसारणं च। ('वाग्वाचे भारत्यां वचने स्त्रियौ')॥ (५) ॥*॥ वण्यते 'वण शब्दे' (भ्वा०प० से.)। इञ् (वा० १-'एकं चेत्तत्कथं चित्रं चित्रं चेदेकता कुतः' इति धर्मकीर्तिप्रयोगश्चोपलभ्यते इति मुकुट-बुधमनोहरे॥ १-ब्राह्मी गौर्भारती' इति क्वचित्पाठः इति बुधमनोहरा ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy