SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ शब्दादिवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः । (३।३।१०८) ('वाणिरम्बुदे । व्यूतौ मूल्ये सरखत्याम्' | भाष्यकारमते आवश्यकत्वाभावात्स वाक्यम् । क्रियेइति हैमः । 'वाणिः स्यातिभारत्योर्वाणि मूल्ये बलाहके' विाण मूल्य बलाहक त्यादि । वाशब्दः समुच्चैये । 'कारकान्वितक्रियाबोधकं इति विश्वः) 'कृदिकारात्-' (ग० ४।१।४५) इति ङीये । घनि (३।३।१९) गौरादित्वात् (४।१।४१) वा ॥ (६) ॥१॥ 'घटमानय' इत्यादि तिङ्सुपचयात्मकमपि वाक्यम्' इत्यर्थः । सरोऽस्त्यस्याः । मतुप (५।२।९४ ) 'सरस्वती सरिद्भिदि । वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि' इति हैमः ॥ (७) ॥५॥ सप्त 'अधिष्ठातृदेवतायाः ॥ १-'इदं च 'अनभिहिते (२३११) इति सूत्रव्याख्यावसरे 'नील | मिदं, न तु रक्तम्' इत्यादौ विशेषणान्तरनिवृत्तितात्पर्यकेऽस्ति क्रियाया व्याहार उक्तिलपितं भाषितं वचनं वचः॥१॥ अनावश्यकत्वात्' इति मनोरमायां भाष्यभ्रान्त्या ॥ भाष्ये तु प्रत्युत 'तिङ्समानाधिकरणे प्रथमा' इत्युक्त्वा 'वृक्षः' इत्यादौ तिङोऽप्रयोगे व्याहार इति ॥ व्याहरणम् । व्यापूर्वाद्धो भावे धञ् प्रथमासिद्ध्यर्थम् 'अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति' (३।३।१८) ॥ (१) ॥*॥ 'वच परिभाषणे' (अ० प. अ०)। क्तिन् ( ३।३।९४) । संप्रसारणम् (६।१।१५)॥ इति वृक्षः प्लक्षः 'अस्ति' इति गम्यते' इत्येवोक्तम् ॥ अध्याहारं विना (२) ॥॥ 'लप व्यक्तायां वाचि' (भ्वा० प० से.)। भावे तत्र प्रथमैव न स्यात् ॥ 'शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरः तत्प्रकः (३।३।११४)॥ (३)॥*॥ 'भाष व्यक्तायां वाचि' (भ्वा० विभागसंयमात्सर्वभूतरुतशानम्' इति विभूतिपादीये योगसूत्रे भाष्यकआ० से.)। भाषणं भाषितम् । भावे क्तः (३।३।११४)॥ कछीवेदव्यासोऽपि सर्वपदेपु चास्ति वाक्यशक्तिः । 'वृक्षः' इत्युक्ते मावचेभीवे ल्यट1 131११५५)का असनि 'अस्ति' इति गम्यते । न सत्तां पदार्थों व्यभिचरति' इत्युक्तवान् ।। 'उ० ४।१९९) वचः ॥ (६)*॥ षट् 'भाषणस्य ॥ तस्मात् क्रियाध्याहार आवश्यक एव । 'त्रयः कालाः' इत्यत्रापि सन्ति इत्येवाध्याहार्यम् इति 'अतीतानागतं स्वरूपतोऽस्त्यध्वमेदाद्धर्माणाम्' केचित्तु 'बाहयाद्यास्त्रयोदश (वचनस्य) पर्यायाः' इत्याहुः॥ इति कैवल्यपादीययोगसूत्रभाष्ये व्यक्तम् ॥ अत एव बुधमनोहराख्य व्याख्यायामपि 'तिसुबन्तचयः' 'चैत्रः पचति' इत्यादिः ॥ ‘पाको अपभ्रंशोऽपशब्दः स्यात् भवति' इत्याद्यर्थक ‘पचति भवति' इत्यादावव्याप्तेराह-क्रिया वेति । अपभ्रंश इति ॥ संस्कृतादपभ्रश्यति । 'भ्रंशु अधः- 'कारकविशिष्टक्रियाबोधक शब्दजातं वाक्यम्' इत्यर्थः । विस्तरोऽन्यत्र । तने' (दि०प० से.)। पचाद्यच् (३।१।१३४)। ('अप- 'क्रियारहिते तदध्याहार आवश्यकः' इत्युक्तम् ।। २–'अत्र वाशब्दत्रंशस्तु पतने भाषाभेदापशब्दयोः') ॥ (१) ॥ ॥ अप श्चेदर्थे । बोध्य' इति शेषः । 'कारकान्वित क्रियाबोधकसुप्तिङन्तचयः' पष्टः शब्दोऽपशब्दः ॥ (२) ॥॥ द्वे "व्याकरणानिष्प इत्यर्थः । सुप् च तिङ् च सुप्तिङ् । सुब्विशिष्टं तिडू सुप्तिङ । तयोरेकनस्य गावीत्यादेः'। शेषेऽन्तशब्देन समासः। तेन सुबन्तचय-तिङन्तचय-सुप्तिङन्तचयानां प्रयाणामपि लाभः। तत्र सुबन्तचयः-'चैत्रेण शयितव्यम्' इति । तिङशास्त्रे शब्दस्तु वाचकः। न्तचयः-'पचति भवति' इत्यादिः । अन्त्यः-'चैत्रः पचति' इत्यादिः । शास्त्र इति ॥ शास्त्रे व्याकरणादौ यो वाचकः साधुः स | 'क्रिया वा' इत्यनेन निरर्थकपदसमुदायव्यावृत्तिः । सुप्तिङन्तचयपदेन शब्दः, स एव निरुपपदेन शब्दशब्देन व्यवह्रियते ॥ (१) केवलस्य 'पचति' इत्यादेावृत्तिः। तस्यापि 'कादिविशिष्टक्रियाबोध. ॥४॥ एकम् 'वाचकस्य ॥ कत्वात्' इति मन्जूषोक्तदिशा एकमेव वाक्यलक्षणमिदम् ॥ अत एवं तिसुबन्तचयो वाक्यं क्रिया वा कारकान्विता॥२॥ | | समर्थ (२।२।१) सूत्रभाष्ये वार्तिककृतापि 'आख्यातं सविशेषणं वाक्यम्' इति वाक्यलक्षणमुक्तम् । असत्त्वभावप्रत्ययान्तानामप्याख्यातत्वमेव ॥ (तिङिति ॥) तिङन्तानां चयः 'पचति पश्य' 'पचति | अत एव हेमचन्द्रेणापि नाममालायाम् 'सविशेषणमाख्यातं वाक्यम्' भवति' पाको भवतीत्यर्थः। सुबन्तानां चयः । 'प्रकृतिसि- इत्येकमेव वाक्यलक्षणमुक्त्वा प्रयुज्यमानमप्रयुज्यमानं व्याख्यातं प्रयुदमिदं हि महात्मनाम्' इत्यादि । 'भवति' इत्यध्याहारस्य ज्यमानैरप्रयुज्यमानैर्वा कादिभिर्विशेषणैः सहितं वाक्यमुच्यते। तथा 'धर्मो वो रक्षतु' । अप्रयुज्यमानमाख्यातं यथा 'शीलं ते स्वम्' । अत्र -'मेण्ठे स्वर्दिरदाधिरोहिणि, वशं याते सुबन्धी विधेः शान्ते | 'अस्ति' इति गम्यते । अप्रयुज्यमानविशेषणं यथा-'प्रविश' । अत्र इन्स घ भारवौ विघटिते बाणे विषादस्पृशः। वाग्देव्या विरमन्तु | 'ग्रहम्' इति गम्यते। अनयोरर्थात्प्रकरणाद्वा आख्यातादेरवगमादप्रमन्तुविधुरा द्राग्दृष्टयश्चेष्टते शिष्टः कश्चन स प्रसादयति तां यद्वाणिस | योगः। 'आख्यातम्' इत्यत्र चैकत्वस्य विवक्षितत्वात् 'ओदनं पच तव द्वाणिनी । (२०५३) श्रीकण्ठचरिताभस्वान्तो वाणिशब्दः ॥२--'बलीगर्दपतिरिव समाधुर्या वाणी मनोहरति' इति दमयन्तीश्लेषाद्दीर्घान्तोऽपि भविष्यति' इत्यादौ वाक्यभेदः' इति स्वयमेवाभिधानचिन्तामणौ वाणीशब्दः॥ व्याख्यातम् इति दिकू ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy