SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६४ अमरकोषः। [प्रथमं काण्डम नया' इति वा । सासनम् इति दृष्टान ॥ त्रीणि 'वेदवत तद्विधिः केचित्तु-भाष्यकारमतेन प्रथमः पक्षः 'एकतिङ् वाक्यम्' | क्वचित्रयीधर्मशब्दस्यापि प्रयोगे लब्धे षष्ठीसमासः कल्प्यते । (वा० २।१।१) इति वार्तिकाभिप्रायेणापरा-इत्याहुः । प्रतिपाद्यप्रतिपादकभावः संबन्धः षष्ठ्यर्थः । ' तान्त्रिकसौ. यत्तु-पूर्व शब्दात्मकस्य वाक्यस्य लक्षणम् । 'क्रिया- गतादिधर्मव्यावृत्त्यर्थमिदं धर्मस्य विशेषणं संगच्छते । “धइत्यादि त्वर्थात्मकस्य-इत्याहुः । तत्तु 'वचोऽशब्दसंज्ञायाम्' | मस्य च चतुर्दश' इति नियमात् । अतस्त्रय्यन्तानि चत्वारि (७॥३६७) 'इति कुत्वनिषेधकसूत्रस्याननुगुणम्' । 'उच्यते' | वेदस्य नामानि । न च 'वेदास्यत्रयी' इत्यनेन पौनरुक्त्यं इति वाक्यम् । वचेः (अ० प० अ०) ण्यत् (३।१।१२४)। शङ्यम् । सामान्यविशेषरूपेणोभयसंभवात् । 'ब्राह्मणक्षत्रिय 'चजो:- (१३।५२) इति कुत्वं शब्दसंज्ञायाम् । अन्यत्र | वैश्या द्विजाः, विप्रोऽपि द्विजः' इति यथा। न च 'धर्ममस्त्रियाम् तु वाच्यम् । ('वाक्यं तु कुत्सिते हीने वचनाहे च वाच्य- इत्यनेन पौनरुक्त्यम् । तत्र धर्मपर्यायाणामभिधानात् । इह वत्') ॥ (१) ॥*॥ एकम् 'वाक्यस्य' ॥ तु धर्मखरूपस्य धर्मप्रमाणस्य चाभिधानात् । यदपि-समासे श्रुतिः स्त्री वेद आम्नायत्रयी गुणीभूतस्यापि त्रयीशब्दस्य बहुविवक्षावशात्तच्छब्देन परा मर्शः-इत्युक्तम् । तदपि न । तन्मते त्रयीधर्मशब्दस श्रुतिरिति ॥ श्रूयते। 'श्रु श्रवणे' (भ्वा०प० अ०)। विधेयत्वात्तदेकदेशस्य त्रयीशब्दस्यानुवाद्यत्वासंभवात् । वेद कर्मणि तिन् (३।३।९४) । 'श्रूयते धर्मोऽनया' इति वा। स्यैव तच्छब्देम परामर्शसंभवाच। यदपि-यथा शब्दानु 'श्रूयजीषिस्तुभ्यः करणे' (वा० ३।३।९४) इति क्तिन् । शासनम्-इति दृष्टान्तप्रदर्शनम् । तदप्येतेन प्रत्युक्तम् । 'श्रुतिः श्रोत्रे च तत्कर्मण्याम्नायवार्तयोः स्त्रियाम् ॥ (१) वेदस्यैव परामर्शसंभवात् ॥ त्रीणि 'वेदस्य॥ ॥*॥ विदन्त्यनेन धर्मम् 'विद ज्ञाने' (अ० प० से.)। 'हलश्च' (३।३।२२१) इति घन् । 'वेदः श्रुतौ च वित्तौ (धर्म इति ॥) तेन वेदेन विधीयते यज्ञादिः । एतेन च' ॥ (२) ॥॥ आम्नायते अभ्यस्यते । 'ना अभ्यासे' वेदविहितत्वं धर्मत्वम् , वेदश्च धर्म प्रमाणम्-इत्युक्तम् । धरति (भ्वा० प० अ०)। कर्मणि घञ् (३।३।१९) 'आमनत्यु- | | लोकान् । ध्रियते वा जनैरिति धर्मः, 'अर्तिस्तुसु-' (उ. पदिश्यति धर्माधर्मों' इति वा । 'श्यायधा-' (३।१।१४१) इति णः। “आम्नायः कुल आगमे। उपदेशे च' इति १।१४०) इत्यादिना धृञो मन् ॥ (१) ॥*॥ (एकं 'वेद. हैमः॥ (३) ॥॥ (यत्तु)-त्रीणि वेदस्य। त्रयीति ।। विहितकर्मणः')॥ त्रय्या धर्मस्त्रयीधर्मः । तया त्रय्या विधिविधीयमानो यज्ञा स्त्रियामृक् सामयजुषी दिस्तद्विधिः । 'विधानमृग्यजुःसाम्नां त्रयीधर्म विदुर्बुधाः' । | (स्त्रियामिति ॥) ऋच्यन्ते स्तूयन्ते देवा अनया। 'ऋच एकम् । इति मुकुटः । तन्न । 'तानि धर्माणि' 'धर्मेण पाप-| स्तुती' (तु०प० से.)। क्विप् (वा० ३।३।१०८)॥ (१) मपनुदति', 'वेदोऽखिलो धर्ममूलं धर्ममूलमिदं स्मृतम्', | ॥*॥ स्यति पापम् । 'षोऽन्तकर्मणि' (दि० प० अ०) मनिन 'अथातो धर्मजिज्ञासा', 'चोदनालक्षणोऽर्थो धर्मः', 'श्रेया-| (उ० ४।१५३, ३।२।७४)। 'साम क्लीवमुपायस्य भेदे न्स्वधर्मः', 'धर्मक्षेत्रे कुरुक्षेत्रे', 'धर्मः प्रोज्झितकैतवः', 'धर्म वेदान्तरेऽपि च ॥ (१) ॥ ॥ इज्यतेऽनेन । 'अर्तिपृवपि-' स्य ह्यापवय॑स्य', 'धनं च धमैकफलम्', 'धर्मादर्थश्च', 'धर्मो | (उ० २।११७) इत्युस् ॥ (१) ॥* 'वेदानां' प्रत्येकमेरक्षति रक्षितः', 'धर्माधर्मों तद्विपाकाः', 'धर्म जिज्ञासमा केकम् ॥ नेन' इत्यादिषु बहुषु ग्रन्थेषु धर्मशब्दस्यैव प्रयोगदर्शनात् । इति वेदास्त्रयस्त्रयी ॥३॥ देवदत्तो दत्तः, इतिवदेते प्रयोगाः सन्त्विति चेत् । न। वैष- (इतीति ॥) इति एते त्रयो वेदास्त्रयी । त्रयोऽवयवा म्यात् । देवदत्तशब्दस्यानेकस्थले प्रयोगो दृष्टः । क्वचिद्दत्त- | यस्याः सा संहतिः । त्रिशब्दात् 'संख्याया अवयवे तयप्' शब्दस्यापि प्रयोगे दृष्टे पूर्वपदलोपादिकं कल्प्यते । प्रकृते तु (५।२।४२)। 'द्वित्रिभ्यां तयस्य- (५।२।४३) इत्ययच् । धर्मशब्दस्यैव प्रयोगो दृष्टः । “एवं त्रयीधर्मम्' इत्यादौ च | 'टिड्डा- (५।१।१५) इति ठीप् । 'त्रयी त्रिवेद्यां त्रितये | पुरंध्यां सुमतावपि' इति हैमः ॥ (१) ॥*॥ 'वेदत्रय१-कश्मीरलिखितपुस्तके तु एतदुत्तरम्-धर्मो रक्षतीत्यादौ तु संघातस्य' एकम् ॥ सत्यभामेतिवत्पूर्वपदलोपो द्रष्टव्यः। नव्यास्तु त्रयी, इत्यन्तं चतुष्टयं शिक्षेत्यादि श्रुतेरङ्गम् वेदसामान्यस्य नाम । त्रयीशब्दो वेदसामान्ये त्रिवेद्यां च वर्तते। (यथा) | (शिक्षेति॥) श्रुतेर्वेदस्य शिक्षेत्याधनम् । 'शिक्षा कल्पो द्विजशब्दो ब्राह्मणे त्रिवर्यां च । त्रयीधर्मः, इत्यादौ त्रय्या धर्मस्त्रयी- व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दोविचितिरित्येतैः षडको धर्मः इति विग्रहो बोध्यः। त्रयीविशेषणं त्वागमादिव्यावृत्त्यर्थम् । आगमादिप्रोक्तस्य धर्मत्वाभावात्-इत्याहुः। एकम् । 'ऋच स्तुतौ' ऋच्यन्ते | १-स्मृत्युक्तोऽपि वैदिक एव, वेदमूलकत्वात्स्मृतीनाम् इति-क्षीरस्तूयन्ते देवा अनया-इति पाठ उपलब्धः॥ | स्वामी ॥ २-आथर्वणस्तु त्रय्यनुवाद एवेति-वामी ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy