SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमं काण्डम् अ०)। अच् (३।१।१३४)। विशंदः पाण्डरे व्यक्ते' इति | हरिणः पाण्डुरः पाण्डुः हैमः ॥ (५) ॥॥ श्यायते। 'श्यङ् गतो' (भ्वा० आ० हरिण इति ॥ हरति मनः। 'श्यास्त्याहृजविभ्य इनच' अ०)। 'हृश्याभ्यामितन्' (उ० ३।९३) ॥ (६) ॥॥ (उ० २।४६) । 'हरिणी पाण्डुसारको हरिणी चारुपण्डते मनोऽस्मिन् । 'पडि गता' (भ्वा० आ० से०) बाहु- योषिति । सुवर्णप्रतिमायां च हरितावृत्तभेदयोः' इति हैमः॥ लकादरो दीर्घश्च ॥ (७) ॥॥ अवदायते स्म । 'दैप् शोधने (१) ॥ पाण्डत्वमस्यास्ति । नगपांसुपाण्डभ्यो । (भ्वा० प० अ०)। कर्मणि क्तः (३१०२) । 'अवदातं (३४०)। अवदात | 'पाण्डरो वर्णतद्वतोः। पाण्डरं तु मरुबके' इति हैमः ॥ तु विमले मनोज्ञे सितपीतयोः' इति हैमः ॥ (८) ॥४॥| (२)॥ पण्ज्यते ज्ञायते । 'पडि गती' (भ्वा० आ० से०) सिनोति मनः। 'षिञ् बन्धने (खा० उ० अ०)। 'अजि- मृगवादित्वात् ( उ० ११३७) कुः । पृषोदरादित्वात् (६।३।घृसिभ्यः क्तः' (उ० ३।८९)। 'सितस्त्ववसिते बद्धे वर्णे १०९) दीर्घः । 'पाण्डस्तु पीतभागार्धः केतकीधूलिसंनिभः' सिता तु शर्करा' इति हैमः ॥ (९)॥*॥ गुरते उद्युक्ते इति शब्दार्णवः । 'पाण्डः कुन्तीपतौ सिते' इति हैमः॥ मनोऽस्मिन् । 'गुरी उद्यमने' (तु. आ० से.)। 'ऋजेन्द्र- (३) ॥॥ त्रीणि 'पीतसंवलितशुक्लस्य' ॥ (उ० २।२८) इति निपातितः । 'गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि। विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे' ___ ईषत्पाण्डुस्तु धूसरः ॥१३॥ इति हैमः। यत्तु-'गोरते' इति खामी, 'गोरति' इति मुकुटश्च। ईषदिति ॥ धूनोति चेतः । 'घू विधूनने' (खा० आ० तन्न । 'गुरी उद्यमने' इति धातुमुपन्यस्योक्तरूपोपन्यासस्या- से.)। 'कृधूमदिभ्यः क्सरः' (उ० ३।७३) । बाहुलकादषसंभवात् ॥ (१०) ॥*॥ अवैलक्ष्यते। घञ् (३।३।१९)। त्वम् । यद्वा,-धूसनम् । 'धूस कान्तौ' (चु. प० से.) चु'वष्टि भागुरिः-' इत्यल्लोपः। यद्वा,-वलति 'वल चलने' रादिः । ‘एरच्' (३।३।५६)। धूसं राति । 'रा दाने' (अ. (भ्वा० प० से.)। विप् (३।२।१७८) । वल् । अक्ष- प. अ.)। 'आतोऽनुप-' (३।२।३) इति कः । 'धूसरी न्त्यस्मात् । 'अक्ष व्याप्ती संघाते च' (भ्वा० प० से.) किंनरीभेदे, ना खरे, त्रिषु पाण्डुरे'। 'धूसरस्तु सितः पीतघञ् (३।३।१९) वल् चासौ अक्षश्च । यद्वा,-वलं क्षायति । 'झै लेशवान्बकुलच्छविः' इति शब्दार्णवः ॥ (१) ॥॥ एक क्षये' (भ्वा० प० अ०)। 'आतोऽनुप-' (३।१।३) इति कः॥ 'धूसरवर्णस्य ॥ (११)॥*॥ धावति मनोऽत्र । 'धावु गतिशुद्ध्योः' (भ्वा० कृष्णे नीलासितश्यामकालश्यामलमेचकाः। उ० से.)। वृषादित्वात् (उ० १११०६) कलच् । बाहुल | कृष्ण इति ॥ कर्षति मनः। 'कृषेवणे' ( उ० ३।४) इति काद्भवः । यद्वा,-धवनं धवः। 'धूञ् कम्पने' (त्या० उ० | नक् । 'कृष्णः काके पिके वर्ण विष्णौ व्यासेऽर्जुने कलौ । से०) । 'ऋदोरप्- (३।३।५७) धवं लाति । 'ला दाने' कृष्णा तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि ॥ कृष्णं तु (अ० प० अ०) । 'आतोऽनुप-' (३।२।३) इति कः। 'अथ धवलो महोक्षे सुन्दरे सिते। धवली गौः' इति हैमः ॥ मरिचे लोहे' इति हैमः ॥ (१) ॥*॥ नीलति । ‘णील वर्णे' (भ्वा०प० से.) । 'इगुपध-' (३।१।१३५) इति कः । (१२) ॥ ॥ अय॑ते। 'अर्ज अर्जने' (भ्वा० प० से.)। 'नीलो वर्णे मणौ शैले निधिवानरभेदयोः । नील्योषध्या 'अर्जेर्णिलुक् च' (उ० ३।५१) इत्युनन् । 'अर्जुनः ककुभे लाञ्छने च' इति हैमः ॥ (२) ॥*॥ सितविरुद्धोऽसितः पार्थे कार्तवीर्यमयूरयोः। मातुरेकसुतेऽपि स्याद्धवले पुनरन्य (३) ॥४॥ इयायते मनोऽस्मात् । 'श्यैट् गतौ' (भ्वा० आ. वत् ॥ नपुंसकं तृणे नेत्ररोगे स्यादर्जुनी गवि' ॥ (१३) अ०)। 'ईषियुधीन्धि-' (उ० १११४५) इति मक् । ॥ॐ॥ त्रयोदश शुक्लवर्णस्य ॥ 'श्यामोऽम्बुदे शितौ । हरिते प्रयागवटे कोकिले वृद्धदारुके। शब्दार्णवे तु 'श्वेतस्तु समपीतोऽसौ रक्तरजपारुचिः। श्याम सैन्धवे मरिचे श्यामा सोमलतानिशोः' इति हैमः॥ वलक्षस्तु सितश्यावः कदलीकुसुमोपमः । अर्जनस्तु सितः । (४) ॥*॥ कल्यते कालः । 'कल संख्याने' (भ्वा० आ. कृष्णवेशवान्कुमुदच्छविः' इत्युक्तम् ॥ से०) घञ् (३।३।१९)। 'कोलः पुनः कृष्णवर्णे महाकाल कृतान्तयोः ॥ मरणानेहसोः काली कालिकाक्षीरकीटयोः । शुद्धशब्दोऽप्यत्र। तथा च धरणिः-'शुद्धः शुक्त च | मातृभेदोमयोर्नव्यमेघौघपरिवादयोः ॥ काला कृष्णत्रिवन्नीपूते च केवले च प्रयुज्यते' इति ॥ ल्योर्जुझ्याम्' इति हैमः ॥ (५) ॥॥ श्यामः श्यामत्वमस्यास्तीति । सिध्मादित्वात् (५।२।९७) लच् । 'श्यामल: पिप्पले श्यामे' इति हैमः ॥ (६) ॥*॥ मचति मिश्रीभवति १-तालव्यशः 'विशदाविशदामत्तसारसं शारसं जलं' इति दण्डियमकात् ॥ २-दन्त्यादिः 'विकसितं सितम्' इति कीचकवधयमकात्॥ १-व्याकरणान्तरोक्तमपीदमेकदेशानुमत्या 'नगाच' (वा० ५।२।३-कषसंयोगवान् 'अथ स वलक्षोभानां पतिरिव' इति वृन्दावनले- १०७) इति वार्तिकेनानुमतमेव प्रथमादिसंझाविधानादिवत् ॥ २पात् इति मुकुटः॥ ! 'कालः पादे' इति पाठ.. इति कः । 'अथ मरिचे लारा 'इगुपध
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy