SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ धीधर्गः ५ ] व्याख्यासुधाख्यव्याख्यासमेतः । DAAAAAAA AAAAAPanewwwwwwwwwwwwws रसाः पुंसि आमोदी मुखवासनः ॥ ११ ॥ रसा इति ॥ 'रस आखादने' (चु० उ० से.) अ- आमोदीति ॥ आमोदयति । 'सुप्यजाती- ( ३।२।७८) दन्तः । रस्यन्ते आखाद्यन्ते । ‘एरच्' ( ३।३।५६) घञ् इति णिनिः ॥ (१) ॥॥ मुखं वासयति । नन्द्यादिल्युः (३।१।(३।३।१९) वा । तुवरादगः षट् रसशब्दवाच्याः । तत्र १३४)॥ (२)॥॥ द्वे "मुखवासनगुटिकादेः ॥ तुवरकषाययोरस्त्रीत्वस्थोक्तत्वादितरेषां लिङ्गनिर्णयमाह-'पुंसि' पूतिगन्धिस्तु दुर्गन्धः इति । 'गुणमात्रे वर्तमाना मधुरादयः पञ्च पुंसि' इत्यर्थः ॥ तद्वत्सु षडमी त्रिषु॥९॥ | पूतीति ॥ 'पूयी विशरणे दुर्गन्धे च' (भ्वा० आ. तद्वत्स्विति ॥ अमी षट् । षण्णामपि वाचकास्तुवरादयः से.)। पूय्यते। पूतिः । क्तिन् (३।३।९४) । पूतिर्दुष्टो सप्तापि गुणिनि त्रिलिङ्गा इत्यर्थः । कटुशब्दास्त्रियाम् 'वोतो गन्धोऽस्य 'गन्धस्येत्-' (५।४।१३५) इतीकारः ॥ (१) ॥॥ दुर्गन्धे विकारो नेति विशेषः ॥ (२) ॥*॥ द्वे गुण-(४।१।४४) इति वा ङीष् ॥ विमर्दोत्थे परिमलो गन्धे जनमनोहरे। 'दुर्गन्धस्य ॥ विमोत्थ इति ॥ सुरतादिविमर्दोत्थे माल्यादिगन्धे, वित्रं स्यादामगन्धि यत् । घर्षणसमुद्भवे चन्दनादिगन्धे, च जनानां मनोहरे, परिमलः। विसमिति ॥ विस्यति । 'विस प्रेरणे' (दि. ५० 'मल धारणे' (भ्वा० आ० से.)। मल्यते । कर्मणि घञ् से.) 'स्फायि-' (उ० २।१३) इति बाहुलकाद्रक् । 'विस (३।३।१९) । संज्ञापूर्वकत्वाद्ध्यभावः । 'खनो घ च' | उत्सर्गे' इति तु भट्टः । 'विनसते' इति वा 'अन्येभ्योऽपि(३।३।१२५) इति घो वा । पित्करणात् 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । 'बवयोरभेदः ॥ (१) ॥४॥ इत्यभ्यपगमात् । यद्वा,-मलते धारयति जनमनांसि पचाद्यच् आमोस्पो मलः । नव योग । (३३३१३४)। 'स्यात्परिमलो विमर्दातिमनोहरगन्धयो हरगन्धया- ४१३७) इति समासान्त इत् ॥ (२) ॥१॥ द्वे 'अपकमांश्चापि । सुरतोपमर्दविकसच्छरीरसङ्गादिसौरभे पुंसि' ॥ (१) सादिगन्धस्य' ॥ ॥ ॥ एकम् 'परिमलस्य' ॥ आमोदः सोऽतिनिर्हारी शब्दार्णवे तु 'कस्तृरिकायामामोदः कर्पूरे मुखवासनः । आमोद इति ॥ स परिमलोऽतिनिहर्हारी अत्यन्तमनोहर- बकु बकुले स्यात्परिमलश्चम्पके सुरभिस्तथा ॥' इति ॥ श्वेत। आसमन्तान्मोदयति, इत्यामोदः । 'मुद हर्षे' (भ्वा० शकशभ्रशचिश्वेतविशदश्येतपाण्डराः॥१२॥ आ० से.) ण्यन्तः। अच् (३।१।१३४)। 'आमोदो अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः । गन्धहर्षयोः' ॥ (१) *॥ एकम् 'सुगन्धस्य' ॥ शुक्लेति ॥ शोकति मनोऽस्मिन् । 'शुक गतौ' (भ्वा०प० __ वाच्यलिङ्गत्वमागुणात् ॥१०॥ से.)। 'ऋजेन्द्र- (उ० २।२८) इति निपातितः। 'शुक्लो वाच्येति ॥ आगुणात् 'गुणे शुक्लादयः पुंसि' इत्यतः योगान्तरे सिते। नपुंसकं तु रजते' ॥ (१) ॥॥ शोभते । प्राक् । अतः परं 'वाच्यलिङ्गता' इत्यधिक्रियते ॥ 'शुभ दीप्तौ, शोभायां वा' (भ्वा० आ० से.)। 'स्फायिसमाकर्षी तु निर्हारी उ० २।१३) इति रक् । 'शुभ्रं दीप्तेऽभ्रके सिते' इति हैमः समाकर्षीति ॥ समाकर्षत्यवश्यं मनः ‘आवश्यका ॥ (२)॥* 'शुच दीप्तौ' (*)। इक् (वा० ३।३।१०८) (३।३।१७१) इति णिनिः । यद्वा,-समाकर्षणशीलः। 'सुप्य ॥ (३)॥॥ 'निश्विता वर्णे' (भ्वा० आ० से.) भ्वादिः । जाती- (३।२।७८) इति णिनिः ॥ (१) ॥*॥ एवं निर्हारी श्वेतम् । घञ् (३।३।१८) 'श्वेतो द्वीपाद्रिभेदयोः । श्वेता ॥ (२)॥७॥ द्वे 'दूरगामिगन्धस्य॥ वराटिकाकाष्ठपाटलाशतिनीषु च । क्लीबं रूप्ये(ऽन्यवच्छुक्ले) सुरभिर्घाणतर्पणः। ॥ (४) ॥ ॥ विशीयते । 'शद शातने' (भ्वा०, तु. प. इष्टगन्धः सुगन्धिः स्यात् सुरभिरिति ॥ सुष्ठ रभन्तेऽत्र सुरभिः । इन् (उ० १-गन्धस्येत्-' (१।४।१३५) इति सूत्रे दुरोऽपाठात् । केचित्तु ४।११८)॥ (१) ॥॥ घ्राणं तर्पयति । नन्दादिल्युः (३।१।- मत्वर्थीयेत्यन्तं पठित्वा कर्मधारयादिनि व्याचक्षते । तन्न । 'कर्मधारय१३४) ॥ (२) ॥॥ इष्टो गन्धोऽस्य । 'इष्टगन्धः सुगन्धौ मत्वथींयाभ्यां बहुव्रीहिरेवेष्टो लाघवात्' इति कात्यायनोक्तेः । अपरे तु लाघवमनादृत्य मत्वर्थीयमिच्छन्ति । 'बिसकिसलयच्छेदपाथेयवन्तः' स्यात्रिषु क्लीबं तु वालुके' ॥ (३) ॥*॥ सुष्टु गन्धोऽस्य । इतिवत् । प्रयोगश्च 'यदुर्गन्धि मदाविलं मलशतैर्यत्पूतिनाडीमयम्' इति 'गन्धस्येत्-'(५।४।१३५) इति समासान्त इकारः। 'सुगन्धिः शृङ्गारप्रकाशे । इति बुधमनोहरायाम् ॥ २-विस्रं दन्त्योष्ठयादि । स्थादिष्टगन्धे त्रिषु क्षीरे नपुंसकम् ॥ (४) ॥१॥ चत्वारि 'विस्रजम्बालशेषम्' इति दमयन्तीलेषात् ॥ ३-तालव्यशः 'श्वेतो 'इष्टगन्धस्य ॥ धावति' इति महाभाग्यश्लेषात् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy