SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ५८ अमरकोषः। [प्रथमं काण्डम् 'अकर्तरि च-' (३।३।१९) इति घञ् । 'स्पर्शी वर्गाक्षरे दाने 'नापि कषायस्तुवरः' इति बोपालितः । 'पुंसि कषायस्तुवस्पर्शने स्पर्शके रुजि' इति हैमः ॥ (१)॥*॥ विसिन्वन्ति रम्' इति क्लीबकाण्डे रत्नकोषः ॥ (१) ॥*॥ कषति निबध्नन्तीन्द्रियाणि । 'षिञ् बन्धने' (खा० उ० अ०)। कण्ठम् । 'कष हिंसायाम्' (भ्वा०प० से.)। बाहुलकादायः । पचाद्यच् (३।३।१३४)। 'परिनिवि-(८।३।७०) इति 'कषायः सुरभौ रसे । रागवस्तुनि निर्यासे क्रोधादिषु षत्वम् । 'विषयो यस्य यो ज्ञातस्तत्र गोचरदेशयोः । विलेपने' इति हैमः ॥ (२) ॥॥ अस्त्रीत्युभयान्वयि । शब्दादौ जनपदे च' इति हैमः ॥ (१) ॥*॥ गाव इन्द्रि- उक्तकोषाभ्याम् "कुवरस्तु कषायोऽस्त्री' इत्येके पठन्ति ॥ याणि चरन्त्येषु । 'करणाधिकरणयोः' इत्यधिकारे 'गोचर- द्वे 'कषायरसस्य॥ संचर-' (३।३।११९) इति निपातितः ॥ (२) ॥ ॥ इन्द्रियै मधुरो रर्थ्यन्ते । 'अर्थ याच्ञायाम्' (चु० आ० से.)। कर्मणि मधुर इति ॥ मधु माधुर्यमस्यास्ति । 'ऊषसुषि-' (५/घञ् (३।३।११९)॥ (३) ॥ पञ्चानामपि प्रत्येकं त्रीणि | २।१०७) इति रः । ('मधुरं विषे)। मधुरस्तु प्रिये खादौ 'विषयाणाम् ॥ रसे च रसवत्यपि। मधुरा मथुरापुर्या यष्टीमेदामधूलिषु। हृषीकं विषयीन्द्रियम् । मधुकुक्कुटिकायां च मिश्रेयाशतपुष्पयोः' इति हैमः॥ (१) ॥४॥ हृषीकमिति ॥ हृष्यन्त्यनेन । 'हृषु अलीके' (भ्वा० एकम् 'मधुरस्य'॥ प० से.)। 'अलिहृषिभ्यां कित्' (उ० ४।१७) इति करणे लवणः ईकन् ॥ (१) ॥॥ विषयोऽस्यास्ति । इनिः (५।२।११५)। (लवण इति॥) लुनाति जाज्यम् । 'लूञ् छेदने (त्या० ('विषयी विषयासक्ते वाच्यवत्, क्लीवमिन्द्रिये । पुंसि उ० से.)। नन्द्यादिल्युः (३।१।१३४) । 'लवणाल्लुक' (४।स्यान्नुपतौ कामदेवे वैषयिकेऽपि च') ॥ (२) ॥ ॥ इन्द्रस्या- ४२४) इति लिङ्गाण्णत्वम् । 'लवणो राक्षसे रसे। अस्थित्मनो लिङ्गम् । 'इन्द्रियमिन्द्रलिङ्गम्-' (५।२।९३) इत्यादिना मेदे लवणा विटू' इति हैमः ॥ (१) ॥*॥ एकम् घच् निपातितः। 'इन्द्रियं तु चक्षुरादिषु रेतसि' इति हैमः॥ 'लवणस्य॥ (३) ॥ ॥ त्रीणि 'इन्द्रियाणाम्॥ . कटुः। कर्मेन्द्रियं तु पाय्वादि (कटुरिति ॥) कटल्यावृणोति तीक्ष्णतया मुखम् । कर्मेति ॥ कर्मसाधकमिन्द्रियं कर्मेन्द्रियमुच्यते ॥ (१) 'कटे वर्षावरणयोः' (भ्वा० प० से.)। कटिवटिभ्यां च (उ० ११८) इत्युः । 'कट्टकार्ये मत्सरे च दूषणे च कद्र ॥॥ पायति शोषयति तैलमिति पायुः। 'पै शोषणे' (भ्वा० रसे । तिके प्रियङ्गुसुरभी कटका राजिकास्वपि' इति हैमः ॥ प० अ०) 'कृवापाजि-' (उ० १।१) इत्युण् । 'आतो युक्-' (१)॥*॥ एकम् 'कटो'। (७३।३३) 'पायूपस्थे पाणिपादौ वाक्चेतीन्द्रियसंग्रहः । उत्सर्गानन्दनादानगत्यालापाश्च तक्रियाः' इति कामन्दकीये ॥ तिक्तः एकम् 'गुह्यादीन्द्रियस्य ॥ तिक्त इति ॥ तेजयति स्म । 'तिज निशाने (चु. ५० से०)। सामान्यापेक्षज्ञापकाच्चुरादीनां णिजभावे 'गत्यर्थामनोनेत्रादि धीन्द्रियम् ॥८॥ कर्मक (३२४७२) इति.क्तः। पक्षान्तरे तु संज्ञापूर्वक मन इति ॥ धीसाधनमिन्द्रियं धीन्द्रियम् ॥ (१) ॥१॥ त्वाद्गुणाभावः । 'तिक्तस्तु सुरभौ रसे । तिक्ता तु कटु'मनः कौँ तथा नेत्रं रसना च त्वचा सह । नासिका रोहिण्यां तिक्तं पपेटकोषधे' इति हैमः॥ (१) एकम चेति षट् तानि धीन्द्रियाणि प्रचक्षते' ॥ एकम् 'ज्ञाने- “तिक्तस्य' ॥ न्द्रियस्य' ॥ अम्ब्लश्च तुवरस्तु कषायोऽस्त्री (अम्ब्ल इति ॥) अम्ब्यते शब्द्यते भोक्तृभिः । 'अबि शब्दे' (भ्वा०प० से.)। 'मूशक्यविभ्यः क्लः' (उ. ४तुवर इति ॥ 'तुः' सौत्रो धातुः। तवीति हिनस्ति ख १०८)। अम्ब्लः ॥* 'अम रोगे' (चु० उ० से.)। अमति रोगान् । 'छित्वरछत्वर--' (उ०३।१) इत्यादिना वरच् । रुजत्यरुचिम् । बाहुलकाले अम्लोऽपि । 'अम्लो रसेऽम्ल('तवरस्तु कषाये स्यात्काक्ष्याढक्योस्तुवर्यपि') ॥* वेतातीचार्या दाति हैमः ॥ वेतसे। (अम्ली चाङ्गेर्याम् ) इति हैमः ॥ (१) ॥१॥ दीर्घादिरपि। 'नरेऽश्मश्रुणि शृङ्गाभ्यां रहिते गवि तूवरः। एकम् 'अम्लस्य॥ काले प्राप्ते कषाये च रसे पुंव्यञ्जने च्युते' इत्युत्पलिनी । १-अत्र दीर्षे त्वार्याभङ्गः स्यात्-इति मुकुटः॥ २-अस्थिभेदो १-वर्गाक्षराणि कादयो मावसानाः पञ्चविंशतिः । ते वर्गाः पञ्च | भालकर्णान्तरास्थि । तत्र यथा प्रयोगः। शृणाति लवणाघात' इत्यने. पञ्च' इति कातनसूत्रात् ॥ कार्थकैरवाकरकौमुदी॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy