SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ धीवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः। संविदागूः प्रतिज्ञानं नियमाश्रव-संश्रवाः । ( ३।३।११४) इति वा क्तः। 'निर्वाणोऽवाते-' ( ८।२।५०) अङ्गीकाराभ्युपगम-प्रतिश्रव-समाधयः॥५॥ | इति निष्ठानत्वम् । यद्वा,-अधिकरणे भावे वा ल्युट् । बन्धान्निसंविदिति ॥ संवेदनम् । 'विद ज्ञाने' (अ० ५० से.)। | र्गमनमित्यर्थः । “निर्वाणं मोक्षनिर्ऋत्योर्विधाने करिमजने' इति हैमः ॥ (३) ॥*॥ अतिशयेन प्रशस्यं श्रेयः । 'श्रेयो संपदादित्वात् (वा० ३।३।१०८) विप् ॥ (१) ॥*॥ आगमनम् । आगूः । 'गमेः' इत्यनुवर्तमाने 'भ्रमेश्च डू:' (उ० मुक्तौ शुभे धर्मेऽतिप्रशस्ते तु वाच्यवत् ॥ (४) ॥*॥ नितरां २०६८)। डित्त्वाहिलोपः (६।४।१४३) । वधूशब्दवत् । श्रेयः निःश्रेयसम् । 'अचतुर-' (५।४७७) इति निपायदा तु क्विपि (बा० ३।३।१०८) 'गमः क्वौं' (६।४।४०) तितम् । 'निःश्रेयसं तु कल्याणमोक्षयोः शंकरे पुमान् ॥ इत्यन्तलोपे 'ऊङ् च गमादीनाम्' (वा० ६।४।४०) इत्यू (५) ॥४॥ अविद्यमानं मृतं मरणमत्र । 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते। अयाचिते च मोक्षे च ना धन्वकारादेशः । तदा 'ओः सुपि' (६।४।८३) इति यणि अमि शसि च 'आग्वम् , आग्वः' इति विशेषः। 'गुरी उद्यमने' न्तरिदेवयोः' ॥ (६) ॥॥ 'मोक्ष अवसाने' (चु० उ० (तु. आ० से.)। अस्मात् क्विपि (वा० ३।३।१०८) तु से०) अवसानं क्षेपः । चुरादिः । ‘एरच्' (३।३।५६)। घञ् (३।३।१८) वा । 'मोक्षो निःश्रेयसे वृक्षविशेषे मोचने मृता' आगूः, आगुरौ, आगुरः, इति धूर्वत् ॥ (२)॥*॥ जाना | इति हैमः ॥ (७) ॥॥ अपवर्जनम् । 'वृजी वर्जने' (अ. तेल्युट (३।३।११५)॥ (३) ॥*॥ 'यमः समुपनिविषु च | आ. से०)। घञ् 'अपवर्गस्त्यागमोक्षयोः । क्रियावसाने (३।३।६३ ) इत्यप् । 'नियमो यन्त्रणायां च प्रतिज्ञानिश्चयव्रते' ॥ (४) ॥॥ आपूर्वाच्छृणोतेः 'ऋदोः- (३।३।५७) साकल्ये' इति हैमः ॥ (८) ॥ ॥ अष्टौ 'मोक्षस्य' ॥ इत्यप् । 'आश्रवोऽङ्गीकृतौ क्लेशे नान्यवद्वचनस्थिते' ॥ (५) अथाज्ञानमविद्याहंमतिः स्त्रियाम् । ॥॥ एवं संश्रव-(६)प्रतिश्रवौ (९) ॥ॐ॥ 'अङ्गी' इति (अथेति ॥) ज्ञानविरुद्धम् । ज्ञाननिवर्त्यत्वात् ॥ (१) व्यन्तमव्ययम् । तत्पूर्वात्कृजो भावे घञ् (३।३।१८)॥ (७) ॥*॥ 'विद ज्ञाने' (अ. प. से.)। वेदनम् 'संज्ञायां ॥॥ 'अभ्युप' इत्युपसर्गद्वयपूर्वाद्गमेः 'ग्रहवृदृ-' (३।३।५८) समज-' ( ३।३।९९) इति क्यप्। अविद्या विद्याविरुद्धा ॥ इत्यप् । 'अभ्युपगमस्तु पुंसि खीकारे निकटगमने च ॥ (२) ॥॥ अहमिति विभक्तिप्रतिरूपकमव्ययमहंकारार्थम् । (८) ॥॥ समाङ्पूर्वाद्धाओ भावे किः ( ३।३।९२)। 'समा- अहंप्रधाना मतिः ॥ (३) ॥ ॥ त्रीणि 'अज्ञानस्य' ॥ धिर्ना समर्थने। ध्याने वैरस्यनियमे काव्यस्य च गुणान्तरे' ॥ रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥७॥ (१०) ॥॥ दश 'अङ्गीकारस्य ॥ गोचरा इन्द्रियार्थाश्च मोक्षे धीझनम् रूपमिति ॥ रोपयति विमोहयति । 'रुपु विमोहने' मोक्षे इति॥ मोक्षफलिका धीमा॑नम् ॥ (१)* एकम् (दि. प० से.)। अच् (३।३।१३४)। 'अन्येषामपि-' 'मोक्षोपयोगिवुद्धेः॥ | ( ६।३।१३७) इति दीर्घः । यद्वा,-'रूप रूपकरणे' (चु. उ. अन्यत्र विज्ञानं शिल्पशास्त्रयोः। से०) इति चौरादिकस्यायमप्यर्थः । यद्वा,-रूयते स्तूयते । अन्यत्रेति ॥ अन्यफलिका शिल्पे शास्त्रे च या धीः सा | ‘रु शब्दे' (अ० प० अ०)। 'खष्पशिल्प-' (उ० ३।२८) विज्ञानम् । 'विज्ञानं कार्मणे ज्ञाने' इति हैमः। मुकुटस्तु-| इति पप्रत्ययो दीघश्च निपातितः। 'रूपं तु श्लोकशब्दयोः । 'मोक्ष इति निमित्तसप्तमी । मोक्षनिमित्तं शिल्पशास्त्रयोर्धी पशावाकाशे सौन्दर्ये, नाणके नाटकादिके ॥ ग्रन्थावृत्ती निमुच्यते । अन्यनिमित्तं या तयोः सा विज्ञानम्' इति खभावे च' इति हैमः ॥ (१) ॥*॥ शप्यते आक्रुश्यते । व्याख्यत् । ( तेन्न । शिल्पज्ञानस्य मोक्षेऽनुपयोगात् )॥ 'शप आक्रोशे' (भ्वा०, दि. उ० अ०) 'शाशपिभ्यां (१) एकम् 'शिल्पादिविषयकबुद्धेः' ॥ ददनौ' (उ० ४।९७) इति दन् । 'शब्दोऽक्षरे यशोगीयोमक्तिः कैवल्यनिर्वाण)योनिःश्रेयसामृतम् ॥६॥ र्वाक्ये खे श्रवणे ध्वनौ' इति हैमः ॥ (१) ॥*॥ गन्धयति । 'गन्ध अर्दने' (चु० आ० से.)। अच् (३।१।१३४)। मोक्षोऽपवर्गः 'गन्धः संबन्धलेशयोः । गन्धकामोदवर्गेषु' इति हैमः ॥ मुक्तिरिति ॥ मोचनम् । 'मुच्ल मोक्षणे' (तु० उ० | (१) ॥॥ रस्यते । 'रस आखादने' (चु० प० से.) अ०)। क्तिन् (३।३।९४)। "मुक्तिर्मोचनमोक्षयोः' इति | चुरादिः । ‘एरच्' (३।३।५६)। घञ् (३।३।१८) वा। हैमः ॥ (१) ॥॥ बन्धविरहात्केवलस्य भावः । 'गुण- 'रसो गन्धरसे जले। शृङ्गारादौ विषे वीर्य तिक्तादौ द्रववचन-' ( ५।१।१२४ ) इति ष्यञ् ॥ (२) ॥*॥ निर्वान्त्यत्र । रागयोः ॥ देहधातुप्रभेदे च पारदखादयोः पुमान्' इति भावे वा । 'त्तोऽधिकरणे च-' (३।४।७६) इति 'नपुंसके भावे हैमः ॥ (१) ॥* 'स्पृश संस्पर्शने' (तु. प० से०)। १-'मेदिन्यामेवोपलभ्यते ॥ १ अयं पाठः कुत्रचिन्नोपलभ्यते ।। अमर०८
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy