SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमं काण्डम् 5 एव । 'तितुत्र-' (२९) इति नेट् ॥ (१३)॥*॥'चित विचिकित्सा तु संशयः। संचेतने' (चु० आ० से.) चुरादिः । ‘ण्यासश्रन्थः-' (३।- संदेहद्वापरौ च ३।१०७) इति युच् । 'चेतना संविदि स्त्रियाम् । वाच्यवत्प्राण- विचिकित्सेति ॥ 'कित संशये' (भ्वा०प० से०)। युक्ते' ॥ (१४)॥*॥ चतुर्दश 'बुद्धः ॥ 'गुप्तिकिझ्यः सन्' (३।१।५)। 'अ प्रत्ययात्' (३।३।धीर्धारणावती मेधा १०२)। विचिकित्सा ॥ (१) ॥॥ 'शीङ्' (अ० आ० धीरिति ॥ धारणाशक्तियुक्ता धीः। 'मेधृ संगमे' (भ्वा० स०)। एरच्' ( ३।३१५६) । संशयः ।। (२) ।। से०)। 'एरच्' (३।३।५६)। संशयः ॥ (२)॥*॥ 'दिह उ० से.) मेधते संगच्छते सर्वमस्याम् । 'गुरोश्च- (३।३।- | उपचय (अ० उ० अ०)। सदा उपचये' (अ० उ० अ०)। संदेहनम् । घञ् (३।३।१८) १०३) इत्यकारः। ('मेधा बुद्धौ, ऋतौ पुमान्) । (१) ॥ (३)॥*॥ द्वौ परौ प्रकारौ यस्य ।। 'सर्वनामसंख्ययो:-' ॥॥ एकम् 'धारणावबुद्धः॥ (वा० २।२।३५) इति द्विशब्दस्य पूर्वनिपातः । पृषोदरादिसंकल्पः कर्म मानसम् । त्वात् (६।३।१०९) आत्वम् । ('द्वापरं संशये युगे')॥ ॥*॥ चत्वारि 'एकधर्मिणि विरुद्धानेककोट्यावगाहिसंकल्प इति ॥ इदमिदं कुर्यामिति मनसः कर्म ज्ञानस्य'॥ व्यापारः । संकल्पनम् । 'कृपू सामर्थ्य' (भ्वा० आ० से.)। अथ समौ निर्णयनिश्चयो ॥३॥ भावे घञ् (३।२।१८) ॥ (१) ॥॥ एकम् 'मनोव्यापारस्य॥ ___ अथेति ॥ ‘णी प्रापणे' (भ्वा० उ० अ०) । निर्णय नम् । 'एरच्' (३।३।५६)। 'उपसर्गादसमासेऽपि- (01. चित्ताभोगो मनस्कारः ४।१४) इति णत्वम् ॥ (१)॥* 'चिञ् चयने (खा० उ० चित्तेति ॥ चित्तस्य मनस आभोगस्तदेकप्रवणता पूर्णता अ०) निश्चयनम् । 'ग्रहवृदृ-' (३।३।५८) इत्यप् ॥ (२) ॥*॥ वा "आभोगो वारुणच्छत्रे पूर्णतायत्नयोरपि' । 'भुज पाल- द्वे 'निश्चयस्या . नाभ्यवहारयोः' (रु. प० अ०)। भावे घञ् (३।३।१८)॥ मिथ्यादृष्टिर्नास्तिकता (१)॥*॥ मनसः कारो व्यापारविशेषः । 'डुकृञ् (त० उ० मिथ्येति ॥ 'मिथ्या' इत्यपहवे। तद्विषयिणी दृष्टिः॥ अ०)। भावे धञ् (३।३।१८)। 'अतः कृकमि-' (८ (१)॥*॥ नास्ति परलोक इति मतिरस्य । 'अस्तिनास्तिदिष्टं४६) इति सत्वम् ॥ (२)॥*॥ द्वे 'मनसः सुखादा मतिः' (४४६०) इति ठक् । तस्य भावो नास्तिकता ॥ तत्परत्वस्य॥ (२)॥*॥ द्वे 'परलोको नास्तीत्यादिबुद्धेः'। चर्चा संख्या विचारणा ॥२॥ व्यापादो द्रोहचिन्तनम् । चचेति ॥ 'चर्च अध्ययने (चु० उ० से०) चुरादि- व्यापाद इति ॥ पद गतौ' (दि. आ. अ.) ण्यन्ताद्भावे 'चिन्तिपूजि-' (३।३।१०५) इत्यङ् । ('चचो व्याङपूर्वः । व्यापादनम् । ण्यन्तात् (३।१।२६) घञ् ( ३।३।। स्याचर्यमुण्डायां चिन्तास्थासकयोरपि')॥ (१) ॥ संख्या- MIR) दोहम्य चिन्तनम । 'ल्यट च ( 3131. नम् । 'चक्षिङः ख्याञ्' । (२।४।५४) । 'आतश्च-' (३।३। ११५)॥ बाहुलकाल्युट्-इति मुकुटः। तन्न । स्त्रीत्वविशिष्टे १०६) इत्यङ् । 'संख्यैकादौ विचारे च ॥ (२)॥॥'चर भने अहवा भावे अङः (३।३।१०५) विहितत्वेन नपुंसकत्वविशिष्टे भावे असंशये (चु० उ० से.) चुरादिः । 'ण्यास- (३।३।१०७) ल्युटो निरपवादत्वात् ॥ (२)॥॥ द्वे 'द्रोहचिन्तनस्य॥ इति युच् ॥ (३) ॥॥ त्रीणि 'विचारणस्य ॥ समौ सिद्धान्तराद्धान्तौ अध्याहारस्तर्क ऊहः समाविति ॥ सिद्धोऽन्तो निश्चयो यस्मिन् ॥ (१) __ अध्याहार इति ॥ अध्याहरणम् । अध्यापूर्वो हृञ् । ॥॥ राद्धः सिद्धोऽन्तो निश्चयोऽस्मिन् ॥ (२) ॥*॥ द्वे (भ्वा० उ० अ०) भावे घञ् (३।३।११८)॥ (१)॥*॥ | "सिद्धान्तस्य॥ अपूर्वोत्प्रेक्षणं तर्कणम् । 'तर्क भाषार्थः' चुरादौ 'पटपुट भ्रान्तिर्मिथ्यामतिभ्रमः॥४॥ इति दण्डके पठितः । भावे घञ् (३।३।१८) कृन्तति, | भ्रान्तिरिति ॥ 'भ्रमु चलने' (भ्वा० प० से.)। कृन्तते वा अच् (३।१।१३४) घी (३।३।१९)। पृषोदरा- भावे तिन् (३।३।९४) 'अनुनासिकस्य-' (६।४।१५) इति दित्वात् (६।३।१०९) वर्णविपर्ययः । 'तको वितर्के काङ्खाया-- दीर्घः । 'भ्रान्तिरनवस्थितौ । मिथ्यामतौ च भ्रमणे' ॥ (१ महकर्मविशेषयोः' इति हैमः ॥ (२) ॥*॥ ऊहनम् 'ऊह ॥॥ "मिथ्या' इत्यव्ययम् । तेन कर्मधारयः ॥ (२) ॥४॥ वितर्के' (भ्वा० आ० से.)। भावे घञ् (३।३।१८)॥ (३) भावे घजि (३३३।१८) भ्रमः। 'नोदात्तोपदेश- (७॥३॥३४) ॥*॥ त्रीणि 'तर्कस्य॥ इति न वृद्धिः । 'भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दभ्रमणयोरपि । १-वाच्यप्रमाणस्वर्गे ॥ (३) ॥४॥ त्रीणि 'अतमिस्तज्ज्ञानस्य'।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy