SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ धीवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः । ५५ आ० अ० )। क्तिन् (३।३।९४) । (५) ॥*॥ उद्भवनम् । १७४)। तुक् (६।१।७१)। व्यत्ययेन तस्य द इत्यन्ये। 'ऋदोरम्' ( ३।३१५७) ॥ (६) ॥॥ षट् 'जननस्य' ॥ ('हृत् क्लीबं बुक्कचित्तयोः')॥ (५) ॥*॥ मन्यतेऽनेन । प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः॥ ३०॥ असुन् ( उ० ४।१८९)। प्रज्ञाद्यणि (५।४।३८) मानसम् । ('मानसं वान्तसरसोः')॥ (६) ॥॥ तदभावे मनः। प्राणीति ॥ प्राणाः सन्त्यस्य । 'अत इनि-' (५।२।११५) (मनश्चित्ते मनीषायाम्' ) । अर्धर्चादिः (२॥४॥३१) अयम्इतीनिः ॥ (१)॥*॥ चेतयते, चेतति वा । नन्द्यादिः (३। इत्येके । तदा 'मनाः' इत्यपि ॥ (७) सप्त 'मनसः'॥ १११३४)। ('चेतनः स्यात्सहृदयप्राणिनोश्चेतना तु धीः') इति कालवर्गविवरणम् ॥ ॥ (२)॥॥ जन्मास्यास्ति । 'अत इनि- (५।२।११५)। नान्तात्तु व्रीह्यादित्वात् (५।२।११६)॥ (३) ॥॥ जायते । 'कमिगमिजनि-' (उ० ११७३) इति तुन् ॥ (४) 'यजि-बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमषी मतिः। मनि-' (उ० ३।२०) इति युच् । ('जन्यः स्याजन्तुमात्रे | प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः॥१॥ च पावके परमेष्ठिनि') ॥ (५) ॥॥ जन्यु शरीरमस्यास्ति । | बुद्धिरिति ॥ बुध्यतेऽनया । बोधनं वा । क्तिन् (३।इनिः (५।२।११५)॥ (६)॥*॥ षट् 'प्राणिनः' ॥ ३।९४)॥ (१) ॥ॐ॥ 'ईष गतिहिंसादर्शनेषु' (भ्वा० आ० जातिर्जातं च सामान्यम् से०) । 'गुरोश्च हलः' (३।३।१०३) इत्यप्रत्ययः । मनस ईषा । जातिरिति ॥ जायते 'जनी प्रादुर्भावे' (दि. आ० शकन्ध्वादित्वात् (वा. ६।१।९४) टेः पररूपम् ॥ (२) ॥४॥ से०)। तिचक्तौ च-' ( ३।३।१७४) इति क्तिच् । 'जन धृष्णुवन्त्यनया। 'जिधृषा प्रागल्भ्ये' (स्वा० प० से.) 'धृषेसन-' (६।४।४२) इत्यादिनात्वम् । 'तितुत्र-' (१२।९) इति र्धिष् च संज्ञायाम्' (उ० २।८२) इति युच् ॥ (३)॥*॥ नेद । 'जातिः सामान्यगोत्रयोः । मालत्यामामलक्यां च ध्यायत्यनया। ध्यानं वा । 'ध्यायतेः संप्रसारणं च' (वा० चुन्या कम्पिल्लजन्मनोः ॥ जातीफले छन्दसि च' इति हैमः॥ ३।२।१७८) इति विप् । 'हलः' (६।४।२) इति दीर्घः । (5) ॥ ॥क्त (३।३।१७४ ) जातम् । 'जातं व्यक्तौघ | ('धीर्ज्ञाने ज्ञानमेदेऽपि') ॥ (४) ॥॥ प्रज्ञायतेऽनया । जन्मसु । क्लीबं, त्रिलिङ्गमुत्पन्ने' ॥ (२)॥*॥ समानानां भावः । प्रज्ञानं वा। 'ज्ञाऽवबोधने (क्या० ५० अ०)। 'आतश्चोप'गुणवचन-' (५।१।१२४) इति ष्यञ् ॥ (३)॥॥ त्रीणि सर्गे' ( ३।३।१०६) इत्यङ् । ('प्रज्ञस्तु पण्डिते वाच्यलिङ्गो, 'घटत्वादिजाते॥ बुद्धौ तु योषिति') ॥॥ श्रद्धापि । 'प्रज्ञा श्रद्धा धरा ज्ञप्तिः पण्डा संवेदनं विदा' इति शब्दार्णवात् ॥ (५) ॥२॥ __व्यक्तिस्तु पृथगात्मता। शेते। शेः विच् (३।२।७५)। मोहः । तं मुष्णाति । शेमुषी। (व्यक्तिरिति ॥) व्यज्यतेऽनया । 'अजू व्यक्त्यादौ' | 'मुष स्तेये' (क्या०प० से.) मूलविभुजादित्वात् (वा० ३।(रु०प० से०) 'स्त्रियां क्तिन्' (३।३।९४)। व्यनक्ति वा। २।५) कः गौरादित्वात् (४।१।४१) जीष् ॥ (६) ॥॥ क्तिच् (३।३।१७४) ॥ (१) ॥॥ पृथगात्मा यस्य तस्य | मन्यतेऽनया। मननं वा। 'मन ज्ञाने' (दि. आ० अ०)। भावः। तल् (५।१।११०)॥ (२) ॥*॥ द्वे 'घटादि- क्तिन् (३।३।९४)। ('मतिर्बुद्धीच्छयोः') ॥ (७) ॥ॐ॥ व्यक्ते'॥ प्रकृष्टमीक्षणम् । अनया 'गुरोश्च-' (३।३।१०३) इत्यः । टाप् चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः ॥३१॥ (४।१।४)। 'प्रेक्षा धीरीक्षणं नृत्तम्' इति हैमः॥ (८)*॥ चित्तमिति ॥ 'चिती संज्ञाने' (भ्वा० प० से.)। उपलम्भनम् । उपलभ्यतेऽनया वा। 'डुलभष् प्राप्तौ' (भ्वा० भावे क्तः (३।३।११४)। 'श्वीदितः-' (७।२।१४) इतीण आ० अ०)। षित्त्वात् (३।३।१०४) अङि प्राप्ते आबादिनिषेधः ॥ (१) ॥ ॥ असुनि (उ० ४।१८९) चेतः॥ (२) | त्वात् (वा० ३।३।९४ ) बाहुलकाद्वा तिन् । ('उपलब्धि॥५॥ ह्रियते विषयैः 'बृहोः पुग्दुको च' (उ० ४।१००) इति र्मती प्राप्ती') ॥ (९)*॥ 'चिती संज्ञाने' (भ्वा०प० से.) जयन् दुगागमश्च । हरति आहरति विषयानिति वा । ('हृदयं संपदादित्वात् (३।३।१०८) क्विप। चित् तान्ता ॥ (१०)॥*॥ वक्षसि खान्ते वुक्कायाम्')॥ (३)॥*॥ 'खन शब्दे' (भ्वा० संवेदनम् । 'विद ज्ञाने' (अ० प० से.) । ('संवित् ५० से० ) । खन्यते स्म । 'क्षुब्धखान्त-' (७।२।१८) इति संभाषणे ज्ञाने संग्रामे नाम्नि तोषणे । क्रियाकारे प्रतिज्ञायां मनमि निपातितम् । ('स्वान्तं चेतसि गहरे')॥ (४)॥॥ संकेताचारयोरपि') (११) ॥ॐ॥ प्रतिपदनम् । ‘पद गतौ' हृदयस्य 'पदन्नस्-' (६।१।६३) इति हृदादेशः। प्रभृति (दि. आ० से.)। संपदादित्वात् (वा० ३।३।१०८)। किम् । ग्रहणा प्रकारार्थत्वात्वचित्वादावपि । हरतेः क्विप् (३।२। करणे वा ॥ (१२) ॥*॥ 'ज्ञप 'मिच्च' (चु. प० से.) | चुरादिः । ण्यन्तत्वाधुचि (३।३।१०७) प्राप्ते आवादित्वात् १-हैमे तु 'जात्योध' इति पठितम् । जातिः सामान्यम् । तत्र (वा० ३।३।९४) बाहुलकाद्वा क्तिन् । यदा तु चुरादीनां यथा 'रत्नं सुजातं कनकावदातम्' इत्यनेकार्थकैरवाकरकौमुदी॥ | णिजभावे सामान्यापेक्षं ज्ञापकम् । तदा क्तिन् न्याय्य
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy