SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमं काण्डम् विधीयतेऽनेन । डुधाञः 'उपसर्गे घोः किः' (३।३।९२)। 'पुरुषस्त्वात्मनि नरे पुंनागे च' इति हैमः ॥ (३) ॥॥ विधिब्रह्मविधानयोः । विधिवाक्ये च दैवे च प्रकारे काल- त्रीणि 'आत्मनः॥ कल्पयोः' ॥ (६) ॥॥ षट् 'प्राक्तनशुभाशुभकर्मणः ॥ प्रधानं प्रकृतिः स्त्रियाम् । हेतुर्ना कारणं बीजम् प्रधानमिति ॥ प्रधत्तेऽत्र सर्वम् । ल्युट (३।३।११७), हेतुरिति ॥ हिनोति व्याप्नोति कार्यम् । 'हि गतौ' (खा. प्रधत्ते सर्वमात्मनीति वा। 'बहुलमन्यत्रापि' (उ० २।७८) प० अ०)। 'कमिमनि-' (उ० १।७२) इति तुन् ॥ (१) इति युच् । प्रकृष्टं धानमनेन वा । 'प्रधानं प्रकृतौ बुद्धा॥ॐ॥ कार्यतेऽनेन । ण्यन्ताहयुट (३।३।११७) ॥-करोतीति वुत्तमे परमात्मनि । महामात्रे' इति हैमः ॥ (१) ॥॥ प्र'ल्युट च' (३।३।११५) इति चकाराल्युट्-इति मुकुटस्त्वसं-कृष्टा कृतिः कार्य यस्याः, प्रकरोतीति वा। क्तिच् (३।३।गतः । 'कारणं घातने हेतौ करणे, कारणा पुनः। यातना | १७४)। 'प्रकृतिगुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ कार्मणं मन्त्रादियोगे कर्मकारके' इति हैमः ॥ (२)॥॥ विशे- लिङ्गे पौरवर्गे ॥ (२)॥॥ द्वे 'मायायाः ॥ षेण जायतेऽनेन। 'उपसर्गे च संज्ञायाम्' (३।२।९९) इति | विशेषः कालिकोऽवस्था डः। 'अन्येषामपि-' (६३।१३७) इति दीर्घः । यद्वा, वीयते । 'व्येञ् संवरणे' (भ्वा० उ. अ.)। संपदादि विप विशेष इति ॥ कालकृतो धर्मो यौवनादिर्विशेषोऽवस्था । (वा० ३।३।१०८)। वियं संवृतं जायते जनयति । अन्तर्भा- कालेन निर्वृत्तः । निवृत्तेऽक्षयूतादिभ्यः' (४।४।१९) इति वितण्यर्थः । 'अन्येष्वपि- (३।१।१०१) इति डः। विशे- ठक् । अवपूर्वात्तिष्ठतेरङ् (३।३।१०६)। 'व्यवस्थायाम्' (१1. षेण एः कामात् , इना वा जायते । विशिष्टा ई लक्ष्मीर्जायते- | १३४) इति ज्ञापकात् ॥(१)॥*॥ एकम् 'कालावस्थायाः॥ ऽस्मादिति वा । वजति कार्य गच्छति । 'वज गतौ'। गुणाः सत्त्वं रजस्तमः ॥२९॥ (भ्वा०प० से.)। अच् (३।११३४)। पृषोदरादित्वात् गुणा इति ॥ सतो भावः सत्त्वम् । सीदन्त्यस्मिन् गुणा(६३।१०९) ईत्वम् । बवयोरमेदारीजम् । 'बीजं तु रेतसि । | दय इति वा। सदेस्त्वन् (उ० ४।१०५) 'सत्त्वं द्रव्ये गुणे स्यादाधाने च तत्त्वे च हेतावङ्करकारणे' इति हैमः ॥ (३) चित्ते व्यवसायखभावयोः । पिशाचादावात्मभावे बले प्राणेषु ॥*॥ त्रीणि "कारणस्य॥ जन्तुषु' ॥ (१) ॥॥ रजयति । 'भूरजिभ्यां कित्' (उ० ४।निदानं त्वादिकारणम् ॥२८॥ २१७) इत्यसुन् । ('रजो रेणुपरागयोः । स्त्रीपुष्पे गुणमेदे निदानमिति ॥ नितरां दीयतेऽसाधारणतया जन्यते- | च')॥ (१) ॥॥ ताम्यत्यनेन । 'तमु ग्लानौ' (दि. ५० ऽनेन । 'दाम' (जु० उ. अ.)। 'करणा-(३१३।११७) | से०)। असुन् ॥*॥ कप्रत्यये 'रजतमी' अदन्तपुंलिङ्गावपि । इति ल्युट् । 'निदानं कारणे शुद्धौ तपसः फलयाचने। वत्स- 'पुष्पे वेशे गुणे चैव रजोऽयं रजसा सह' इत्युत्पलिनी । दाम्यवसाने च' ॥ (१) *॥ आदिमुख्य कारणम् ॥ (२) | 'रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु' इत्यजयः ॥ (१) ॥ॐ॥ द्वे 'मुख्यकारणस्य ॥ ॥४॥ 'त्रयाणां गुणानामपि' एकैकम् ॥ क्षेत्रज्ञ आत्मा पुरुषः जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः। क्षेत्रज्ञ इति ॥ क्षीयते इति क्षेत्र शरीरम् । तज्जानाति। जनुरिति ॥ जननम् । 'जनी प्रादुर्भावे' (दि.आसे.) 'ज्ञा अवबोधने' (ज्या० प० अ०)। 'आतोऽनुप-' (३।२।- 'जनेरुसिः' (उ० २।११५)॥ (१) ॥ ॥ ल्युटि (३।३।११५) ३) इति कः। यत्तु-क्षेत्रे जानाति-इति मुकुटः। तन्न । जननम् । यत्तु-'जन जनने' (जु० प० से.)-इति मुकु'एतद्यो वेत्ति-' इति प्रागुपन्यस्तगीताविरोधात् । 'क्षेत्रज्ञा- टेनोक्तम् । तन्न। तस्य छान्दसत्वात् । ('जननी तु दयावात्मनिपुणौ' इति हैमः ॥ (१) ॥ ॥ अतति । 'अत सातत्य- मात्रोर्जननं वंशजन्मनोः')॥ (२) ॥*॥ मनिनि (उ० ४. गमने' (भ्वा० प० से.)। 'सातिभ्यां मनिन्मनिणौ' | १४५) जन्म ॥*॥ 'इषियुधीन्धि- (उ० १११४५) इति (उ० ४.१५३ ) इति मनिण । ('आत्मा चित्ते धृतौ यत्ने मकि जन्मशब्दोऽदन्तः पुंलिङ्गः । 'क्लीबोऽपि' इत्युज्वलधिषणायां कलेवरे । परमात्मनि जीवेऽर्के हुताशनसमीरयोः॥ दत्तः ॥ (३) ॥॥ 'जनिघसिभ्यामिण' (उ० ४.१३०)। खभावे') ॥ (२) ॥४॥ पुरति । 'पुर अग्रगमने' (तु. प० । 'जनिवध्योश्च' (॥३॥३५) इति वृद्धिनिषेधः । उत्पत्तिसाहचसे.)। 'पुरः कुषन्' (उ० ४।७४)। 'अन्येषामपि-' (६- जिनेः स्त्रीत्वैम् ॥ (४) ॥*॥ उत्पदनम् । ‘पद गतौ' (दि. ३।१३७) इति दीर्घत्वे 'पुरुष' अपि। पूरयति । 'पूरी आप्यायने (दि. आ० से.) । बाहुलकात्कुषन् । १-'सत्यं वदन्ति ते कस्मादसत्यं नीरजस्तमाः॥ इति प्रयोगा त्-िइति मुकुटबुधमनोहरे ॥ २-'किमर्थ जनिना जन्तोः' इत्यादि१-इदं तु न प्रकृतोपयोगि ॥ प्रयोगदर्शनात्पुंस्त्वमपि-इति मुकुट-पीयूषौ ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy