SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ कालवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । ५३ बालके हरे । पुण्डरीकद्रुमे कीले' ॥ (२) ॥॥ भन्दते | जातं द्रव्ये वर्तमानं त्रिषु बोध्यम् । तत्र स्त्रियां कल्याणी। 'भदि कल्याणे' (भ्वा० आ० से.)। 'ऋजेन्द्र-' (उ० २।- अन्ये टाबन्ताः॥ २८) इति रनि निपात्यते। 'भद्रः शिवे खञ्जरीटे वृषभे च | मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ। कदम्बके । करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः ॥ काञ्चने प्रशस्तवाचकान्यमूनि च स्त्रियां रास्नाकृष्णाव्योमनदीषु च । तिथिभेदे प्रसारिण्यां मतल्लिकेति ॥ मतल्लिकादयो नियतलिङ्गाः, अव्युत्पकट्फलानन्तयोरपि ॥ त्रिषु श्रेष्ठे च साधौ च न पुंसि करणा नाश्चेति प्राञ्चः । व्युत्पत्तिरपि संभवति । मतं मतिमलति । न्तरे ॥४॥ पचाद्यचि (३।१।१३४) भन्दम् । 'भन्दं भद्रं 'अल भूषणादौ' (भ्वा०प० से.) ण्वुल (३।१।१३३), शिवं तथा' इति त्रिकाण्डशेषः । ('भन्दं कल्याणे सौख्ये कुन् (उ० २।३२) वा । पृषोदरादित्वात् (६।३।१०९) अस्य च') ॥ (३) ॥॥ कल्यं नीरुजत्वमाणयति । 'कर्मण्यण्' लः ॥ (१) ॥*॥ मं शंभुं चर्चति । 'चर्च अध्ययने' (चु० ( ३।२।१) । कल्ये प्रातःकाले अण्यते । 'अण शब्दे' (भ्वा० उ० से.)। ण्वुल् ( ३।१११३३) कुन् (उ० २।२८) वा। प० से.)। 'अकर्तरि-' (३।३।१९) इति धञ्वा । "कल्याणं "मः पुनः शम्भौ' इति हैमः ॥ (२) ॥॥ प्रकृष्टं काण्डमवहेनि मङ्गले' ॥ (४)॥॥ 'मगि सर्पणे' (भ्वा० प० से.)। बा०प० स० ) ! सरो, रसो वास्य.। प्रगतः काण्डो धर्मोऽस्मादिति वा । 'प्रमाति. मझ्यते वा 'मझेरलच्' (उ० ५।७०)। "मङ्गलं काण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः' इति विश्वः । पुनः । कल्याणे, मङ्गलो भौमे मङ्गला श्वेतदूर्विका' ॥ ला भाम मङ्गला श्वतदूविका' ॥ (३) ॥ ॥ उद्धशब्दस्तु 'संघोद्धौ गणप्रशंसयोः' (३।३।८६) (५) ॥॥ शोभते । 'शुभ शोभायाम्' (भ्वा० आ० से.)। निपातितः उपर्यात हटेप लोप प निपा'इगुपध-' (३।१।१३५) इति कः ॥*॥ शु पूजितं भाति । यतेजनो हस्तपटे वहोलापायों देखजागिले इति मः 'आतः- (३।२।३) इति को वा । 'अन्येभ्योऽपि-' (वा० । ' (वा० (४) ॥॥ प्रशस्तः पुरुषः-पुरुषमतल्लिका । ब्राह्मणमचर्चिका । ३।२।१०१) इति डो वा । 'शुभो योगे शुभं भद्रे' ॥ (६) गोप्रकाण्डम् । मनुष्योद्धः॥*॥ लजतीति लजः । 'लज कान्ती' ॥॥ भवनशीलम् । 'भू प्राप्तौ' (चु० आ० से०)। 'लष- (भ्वा०प० से.)। पचाद्यच् (३।१।१३४)। तद्वलजः तल्लजः। पतपद-' (३।२।१५४ ) इत्युकञ् ॥ (७) ॥*॥ "भवो भद्रा- कुमारीतल्लजः॥ (५) ॥ प्रकाण्डः पुंस्यपि। 'अस्त्री प्रप्तिसत्तयोः' इत्यजयः । भवो भद्राप्तिरत्रास्ति । 'अत इनि- काण्डो विटपे तरुस्कन्धप्रशस्तयोः' । मतल्लिकादीनां रूढिशब्दठनों' (५।२।११५) ॥ (८) ॥॥ भवति । 'भव्यगेय-' (३-त्वात 'प्रशंसावचनैश्च (१६) इति समासः । कृष्णसर्पवा४॥६८) इति साधुः । ('भव्य शुभे च सत्ये च योग्ये भा- प्यश्वादिवदेते नित्यसमासाः । उद्धस्त्वसमस्तोऽपीति स्वाम्याविनि तु त्रिषु। कर्मरगतरी पुंसि स्त्रियां करिकणोमयोः ॥दयः॥पञ्च 'प्रशस्तस्य॥ क्लीबमस्थनि') ॥ (९)॥॥ कुत्सितं शलते संवृणोति । 'शल अयः शुभावहो विधिः॥२७॥ चलने संवरणे च' (भ्वा० आ० से.)। पचाद्यच् (३।१।। | अय इति ॥ इत्यनेन सुखम् । 'इण् गतौ-' (अ० प० १३४ ) 'कुशलं क्षेमपुण्ययोः। पर्याप्तो कुशलोऽभिजे ॥ (१०) ॥१॥ क्षयत्यशुभम् । 'क्षि क्षये' (भ्वा०प० अ०)। से०) 'पुंसि संज्ञायाम्' (३।३।११८) इति घः ॥ (१) ॥१॥ मन् (उ० १।१४०)। अस्त्रियामिति क्षेममात्रान्वयि । | एकम् 'शुभावहविधेः॥ यत्तु-क्षिणोत्यशुभमिति विगृह्य 'क्षि क्षये' इति धातोरुप | दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः।। न्यसनं मुकुटेन कृतम् । तदसंगतम् । 'क्षेमस्तु मङ्गले । दैवमिति ॥ देवादागतम् । 'तत आगतः' (४।३।७४) लब्धसंरक्षणे मोक्षे क्षेमोमाधनहर्यपि ॥ (११) *॥ 'शंसु इत्यण् ॥ (१) ॥॥ दिश्यते उपदिश्यते स्म। 'दिश अतिस्तुतौ' (भ्वा०प० से.) शस्यते स्म । क्तः (३।२।१०२)।- सर्जने' (तु० उ० अ०)। कः ( ३।२।१०२) ॥॥ 'भाग्यैशस्यते । भावे क्तः (३।३।११४)--इति मुकुटः । 'शस्तं कदेशयोर्भागः' इति रुद्रः । भाग एव । 'भागरूपनामभ्यो क्षेमे प्रशस्ते च ॥ (१२)॥*॥ द्वादश 'कल्याणमात्रस्य' ॥ धेयः' (वा० ५।४।३५)। ('भागधेयं मतं भाग्ये भाग- अथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च॥२६॥ प्रत्यययोः पुमान्' ॥ (३) ॥१॥ भज्यते। 'भज सेवायाम्' अथेति ॥ पापपुण्यशब्दो सुखादि च शस्तान्तं शब्द (भ्वा० उ० अ०)। 'ऋहलोर्ण्यत्' (३।१११२४)। 'चजोः (७३।५२) इति कुत्वम् ।-'भागाद्यच्च' (५।१।४९) इति १-पचायच् इत्युत्तरं 'यद्वा-कुश्यति । कुश संश्लेषणे वृथा खामी। 'भाग्यं कर्म शुभाशुभम् ॥ (४) ॥॥ नियम्यतेदित्वात् किलच्' इत्यपि पाठः ॥२-कुशलं तालव्यमध्यम् । 'कुशल ऽनया । क्तिन् (३।३।९४)। नियच्छति। ‘क्तिच्क्तौ च-' वर्धितः' इति विदग्धमुखमण्डनम् । 'कुशलवयो रूपोच्छ्रायः' इति (३।३।१७४) इति क्ति वा । अत एव 'स्त्री' इति विधानं वासवदत्ताश्लेषः। 'कुष निष्कर्षे' इत्यतो मूर्धन्यमध्योऽपि, इत्यलंका- | सार्थकम् । 'नियतिर्नियमे दैवे' इति विश्वः ॥ (५) ॥*॥ रोऽमूलः-इति मुकुटः । पीयूषकृता तु कुषलं मूर्धन्यमध्यमपि १-इत्युत्तरं 'नतु विशेष्यनिघ्नाः' इति पुस्तकान्तरे पाठः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy