SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ धर्गः ४ ] | ॥ (१) ॥*॥ पुरे भवम् । 'तत्र भवः' ( ४ | ३ |५३ ) इत्यण् । 'पौरं त्रिषु पुरोद्भूते कत्तृणे पुंनपुंसकम् ' ( इति मेदिनी ॥ (२) ॥*॥ शोभनो गन्धः । सुगन्धः प्रयोजनमस्य । 'प्रयोजनम्' (५।१।१०९) इति ठञ् । 'सौगन्धिको गन्धवणिक् सौग - न्धिकं तु कत्तणे । गन्धोत्पले पद्मरागे कहारे' इति हैमः ॥ (३) ॥* ॥ ध्यायन्ते पशुभिः । 'ध्यै चिन्तायाम् ' ( वा० प० अ० ) । बाहुलकान्मक् । ('ध्यामं दमनके गन्धतृणे श्यामेऽभिधेयवत्' इति विश्वः ॥ (४) ॥ ॥ देवैरद्यते स्म । क्तः (३।२।१०२) ‘अदो जग्धिर्न्यप्ति किति' (२।४।३६) ॥ (५) ॥*॥ रोहति । 'रुहेर्बृद्धिश्च' ( उ० १।४७ ) इति टिषच् । कतृणे रौहिषं क्लीवं पुंलिङ्गो हरिणान्तरे' इति मूर्धन्यान्ते रभसः ॥ (६) ॥*॥ षट् 'रोहिस' इति ख्याततृणविशेषस्य ॥ छत्रातिच्छत्रपाल नौ घञ् (३।३।१९) संज्ञापूर्वकत्वान्न गुणः ॥ (१) ॥*॥ अर्ज्यते । 'अर्ज अर्जने' (भ्वा० प० से० ) । 'तृणाख्यायां चित्' ( उ० ३।५९ ) इत्युनन् । 'अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद् धवले पुनरन्यवत् । नपुंसकं तृणे नेत्ररोगे स्याद् अर्जुनीगवि । उषायां बाहुदानयां कुन्या क्वचित् ' ( इति मेदिनी ) ॥ ( २ ) ॥* ॥ द्वे 'तृणमात्रस्य' ॥ तृणानां संहतिस्तृण्या | तृणेति ॥ तृणानां संहतिः समूहः । 'पाशादिभ्यो यः ' (४/२/४९ ) ॥ (१) ॥*॥ एकम् 'तृणसमूहस्य' ॥ नया तु नडसंहतिः । नेति ॥ नानां संहतिः । ' पाशादिभ्यो यः' ( ४।२।४९ ) ॥ (१) ॥*॥ एकम् 'नङसमूहस्य' ॥ तृणराजाह्वयस्तालः व्याख्यासुधाख्यव्याख्यासमेतः । छत्रेति ॥ छदति, छादयति, वा । 'छद अपवारणे' । त्रन् ( उ० ४।१५९ ) 'इस्मन्त्रकिषु च ' ( ६।४।९७ ) इति हखः । 'छत्रा मिसावतिच्छत्रे कुस्तुम्बुरुशिलीन्ध्रयोः । नपुंसकं चातपत्रे' (इति मेदिनी ) ॥ (१) ॥॥ अतिक्रान्तश्छत्रम् ॥ ( २ ॥*॥ पालं क्षेत्रं हन्ति । ‘अमनुष्य - ' ( ३।२।५२ ) इति ठक् ॥ (३) ॥*॥ त्रीणि 'जलजतृणविशेषस्य' ॥ ) जटौषधौ मालातृणकभूस्तृणौ । मालेति ॥ मालाकाराणि तृणान्यस्य ॥ (१) ॥ * ॥ भुवस्तृणम् । पारस्करादित्वात् ( ६।१।१५७ ) सुट् । 'भूर्' अव्ययं वा ॥ (२) ॥*॥ द्वे ‘तृणविशेषस्य' । खामी तुछत्रादि पञ्चपर्यायानाह ॥ शष्पं बालतृणम् शष्पमिति ॥ शस्यते । शुष्यति, वा 'शसु हिंसायाम्' (भ्वा० प० से०)। ‘शुष शोषणे' (दि० प० अ० ) वा । 'खप्प - शिल्पशप्प-' (उ० ३।२८) इति साधुः । - ' नीपादयः' इति पः—इति मुकुटस्तु चिन्त्यः । उज्ज्वलदत्तादिवृत्तिषु 'नीपादयः' इति सूत्राभावात् । 'शष्पं बालतृणे स्मृतम् । पुंसि स्यात् प्रतिमाहानौ' (इति मेदिनी ) ॥ (१) ॥*॥ बालं तृणम् ॥ (२) ॥*॥ द्वे 'नवतृणस्य' ॥ घासो यवसम् घेति ॥ अद्यते । घञ् (३।३।१९) 'घञपोश्च' (२२४१३८) इत्यदेर्घस्लृ । - ' घस्यते' - इति विगृह्णन्तौ स्वामि - मुकुटौ चिन्त्यौ । घसेः सर्वत्र प्रयोगाभावात् । अन्यथा 'घञपोश्च (२|४|३८) इति सूत्रवैयर्थ्यापातात् ॥ (१) ॥*॥ यौति, यूयते, वा । 'यु मिश्रणेऽमिश्रणे च' (अ० प० से० ) । ' वहियुभ्यां णित्' (उ० ३।११९) इत्यसच् । संज्ञापूर्वकत्वान्न वृद्धिः ॥ (२) ॥*॥ द्वे 'गवाद्यदनीयतृणविशेषस्य ' ॥ तृणमर्जुनम् ॥१६७॥ दमिति ॥ तृण्यते । 'तृणु अदने ' ( त० उ० से० ) । अमर० २४ १८५ तृणेति ॥ तृणानां राजा । 'राजाहः सखिभ्यष्टच्' (५४४९१ ) तृणराज इत्याह्वयो यस्य ॥ (१) ॥* ॥ तालयति । 'त प्रतिष्ठायाम् ' चुरादिः । पचाद्यच् ( ३।१।१३४ ) । 'तालः करतलेऽङ्गुष्ठमध्यमाभ्यां च संमिते । गीतकालक्रियामाने करस्फाले द्रुमान्तरे । वाद्यभाण्डे च कांस्यस्य त्सरौ ताली । क्लीबं तु हरिताले स्यात् ' ( इति मेदिनी ) ॥*॥ ज्याघातवारणे । त्सरौ स्वभावधरयोस्तत्रीघाते च संमतम्' ॥ तलति । अच् (३।१।१३४ ) ' तलश्चपेटे तालद्रौ तलं (२) ॥*॥ द्वे ‘तालस्य’॥ नालिकेरस्तु लाङ्गली ॥ १६८ ॥ नालीति ॥ नलति, नल्यते, वा । 'णल गन्धे' (भ्वा० प० से० ) । बाहुलकादिण् । केन वायुना ईर्यते । 'ईर प्रेरणे' ( अ० आ० से० ) । घन् ( ३।३।१९) नालिश्चासौ केरश्च ॥*॥ कपिलिकादिः ( वा० ८।२।१८ ) ( नारिकेलः) ॥ (१) ॥*॥ लङ्गति, 'लगि गतौ' (भ्वा० प० से० ) । बाहुलकाद् अलच् दीर्घश्च । गौरादिः ( ४।१।४१ ) ॥ ( २ ) ॥॥ द्वे 'नारिकेलस्य' ॥ घोण्टा तु पूगः क्रमुको गुवाकः खपुरः घोण्टेति ॥ घोणते । 'घुण भ्रमणे' (भ्वा० आ० से० ) । बाहुलकात् टः । ' घोण्टा तु बदरीपूगवृक्षयोरपि योषिति' ( इति मेदिनी ) ॥ (१) ॥*॥ पवते, पुनाति वा । 'पूज् पवने' ( भ्वा० आ० से० ) । 'छापूखडिभ्यः कित्' ( उ० १1१२४ ) इति गन् । मुकुटस्तु — पूज्यते मान्यते सेचनादिना फलद्वारेण, अनेन वा । घञि कुत्वे पूगः — इत्याह। तन्न। पूजेचुरादिण्यन्तत्वेन णिलोपस्य स्थानिवत्त्वेन कुत्वाप्रसङ्गात् । १ - लद्वितीय रेफचतुर्थः 'नालिकेरचित स्तिलकः' इति दमयन्तीवेषात् । २ - रद्वितीयलचतुर्थः 'नारिकेलीमहावीरैरिव नारिकेलीवनैः' इति वासवदत्ताश्लेषात् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy