SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १८४ अमरकोषः। [द्वितीयं काण्डम् dueARIHARATAR... 'स्फायि-' (उ० २।१३) इत्यादिना रक् ॥ ॥ प्रज्ञाद्यणि (५/- तन्न । खामिग्रन्थेऽदर्शनात् । 'अवदीयते दाहोऽनेन' इति ४।३८)। पौण्ड्रः । 'पुण्ड्रेक्षौ पुण्ड्रकः सेव्यः पौण्ड्रको- | खामिना व्याख्यातत्वाच ॥*॥ केचित्तु–'अवदाहेष्टम्' 'कापऽतिरसो मधुः' इति वाचस्पतिः। 'पुण्डो दैत्यविशेषेक्षु- थम्' इति नामद्वयमाहुः। 'लामजकं लघुलयमवदाहेष्टकापथे। भेदयोरतिमुक्तके। (चित्रे कृमौ पुण्डरीके 'भूम्नि नीवृदन्तरे॥) अवदानमिन्द्रगुप्तमवदाहेष्टकापथे' इति वाचस्पतिः ॥ (इति मेदिनी)॥ (१)॥॥ कान्तं रसमृच्छति । 'ऋ गतौं' (९)॥ ॥ इष्टं कापथमस्य । अधोवायुकरत्वात् । यद्वा,-इष्ट(भ्वा० प० अ०) । 'कर्मण्यण' (३।२।१)। खार्थे कन् (५।३।- केव दृढः पन्था यस्य, इष्टकायामपि पन्था यस्य, इति वा ॥ ७५) ण्वुल् (३।१।१३३) वा ॥ (२)॥*॥ द्वे 'इक्षुभेदस्य॥ (१०)॥॥ दश 'वीरणमूलस्य' 'खश' इति ख्यातस्य ॥ स्याद्वीरणं वीरतरम् नलादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि ॥ १६५ ॥ स्यादिति ॥ विं पक्षिणमीरयति । ल्युः (३।१।१३४)। युच् (उ० २।७८) वा ।-विशिष्टजनमीरयति । 'शूर वीर नलेति ॥ तृणजातयः । तृण्यते । 'तृणु अदने' (त. उ० विक्रान्तौ' (चु. आ० से.)-इति मुकुटः। तन्न । विग्रह । से०)। घञ् (३।३।१९)। संज्ञापूर्वकत्वाद्गुणो न । घजर्थे कस्तु तपयसनयोगिता का अनावर परिगणनान्न ॥ (१)॥॥ गिरति, गीर्यते वा। 'ग निगरणे' १३४)। अतिशयितं वीरम् । 'द्विवचन- (५.३५४) इति (तु. प० से.)। 'यो मुट् च' (उ० १।९५) इत्युतिः तरप । 'स्याद्वीरणे वीरतरं वीरश्रेष्ठे शवे च ना' (इति मेदिनी) ( )॥ (१) ॥ ॥ श्यायते । 'श्यैङ् गतौ' (भ्वा० आ० ॥ (२) ॥॥द्वे 'तृणभेदस्य' 'गाँडर' इति ख्यातस्य ॥ अ.) 'पिनाकादयश्च' (उ० ४।१५) इति साधुः । यद्वा,-श्याम वर्णमकति । 'अक गतो' (भ्वा०प० से.)। अण् (३।२।१) ऽस्योशीरमस्त्रियाम् । ॥॥ 'श्यामाकः श्यामकोऽपि च' इति हलायुधः । अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥ तत्र मूलविभुजादिके (वा० ३।२।५) शकन्ध्वादित्वम् (वा. लामजकं लघुलयमवदाहेष्टकापथे। ६।१।९४) बोध्यम् । यत्तु-'श्यालूधूभ्यो मकन्'-इत्याह मूल इति ॥ वीरणस्य मूले। उश्यते । 'वश कान्तों मुकुटः। तन्न । तस्योणादिवृत्तावदर्शनात् ('साँवा' इति (अ० प० से.) 'वशेः कित्' (उ० ४।३१) इतीरन् ॥ (१) ख्यातः)॥ (१) ॥१॥ प्रमुखशब्दान्नीवाराद्याः । मुकुटस्तु॥॥ न भयमस्मात् । 'अभया स्त्री हरीतक्यामुशीरे च नपुं अनन्तराः कुशादयो व्यवहिताश्च कङ्गुकोद्रवादयो गृहीताःसकम् । निर्भये वाच्यलिङ्गः स्यात्' (इति मेदिनी) ॥ (२) इत्याह । कोद्रवादीनामेवं सति हविष्यत्वापातात् ॥ ॥॥ नलं गन्धं ददाति, दयते वा। 'डुदाञ् दाने' (जु• अस्त्री कशं कथो दर्भः पवित्रम् प० अ०), 'देङ् पालने' (भ्वा० आ० अ०) वा । 'आतोऽनुप-' (३।२।३) इति कः। 'नलदं स्यात्पुष्परसोशीरमांसीपु अस्त्रीति ॥ को शेते। 'अन्येभ्योऽपि-(वा० ३।२।१०१) न द्वयोः' (इति मेदिनी) ॥ (३) ॥॥ सेवितुमर्हम् । इति डः । यद्वा,-कुश्यति । 'कुशिर श्लेषे' ( )। 'इगुपध-' 'षेत्र सेवने' (भ्वा० आ० से)। अर्हे ण्यत् (३।३।१६९)। (३।१।१३५) इति कः । 'कुशो रामसुते द्वीपे पापिष्ठे 'सेव्यं क्लीबमुशीरे स्यात्सेवाहें पुनरन्यवत्' (इति मेदिनी) योक्रमत्तयोः । कुशी फाले कुशो दर्भ कुशा वल्गा कुशं ॥ (४) ॥४॥ मृणालमिव । सादृश्येऽत्र नञ ॥ 'मणालम' | जले' इति हैमः)॥ (१) ॥ॐ॥ कुथ्यति । 'कुथ पूतीभावे' अप्यत्र । 'मृणालं नलदे क्लीबं पुनपुंसकयोबिसे' ( इति । (भ्वा० प० से.) 'इगुपध-' (३।१।१३५) इति कः । मेदिनी)। (५)॥*॥ जले आशेते। अच् (३।१।१३४) यद्वा,--'कुथात-हात खाम्युक्तावग्रहाश्चन्त्यः । कुथः स्त्रा जलो जड आशयो यस्य । 'जलाशयो जलाधारे स्यादुशीरे | कम्बले पुंसि बर्हिषि' (इति मेदिनी)॥ (२) दृभ्यते । नपुंसकम्' ( इति मेदिनी)॥ (६) ॥*॥ लाति दोषान् । अच 'दृभी ग्रन्थे' (तु. प० से०)। घञ् (३।३।१९)॥ (३) (३।१।१३४) विप् (३।२।१७८) वा ।-ला मज्जा सारोऽस्य । ॥॥ पूयतेऽनेन । 'पुवः संशायाम्' (३।२।१८५) इतीत्रः । का (५।४।१५४)-इति मुकुटस्तु चिन्त्यः॥ (७)* लाते | 'पवित्रं वर्षणे कुशे । ताने पयसि च क्लीबं मेध्ये स्यादभिधेयरोगान् । लावते वा भूस्थत्वात् । 'लघि गतौ' (भ्वा० आ० वत्' (इति मेदिनी) ॥ (४) ॥॥ चत्वारि 'दर्भविशेसे.)। 'लविबंद्योनलोपश्च' (उ० १।२९) लघु लीयते। षस्य ॥ 'लीश्लेषणे' (दि. आ० अ०)। अच् (३।१।१३४) समस्तं नाम ॥*॥ व्यस्तमपि । 'लामजकं सुवासं स्यादमृणालं लयं अथ कत्तृणम् । लघु' इति सुश्रुतः। 'लमजकं सुनालः स्यादमृणालं लयं पौरसौगन्धिकध्यामदेवजग्धकरौहिषम् ॥ १६६॥ घु' ॥(4) ॥॥ अवलीयते दाहोऽस्मात् ।-अवदीयते । अथेति ॥ कुत्सितं तृणम् । 'तृणे च जाती' (६३३११०३) दाहोऽनेन, इ-अवदानम्' इति तु स्वामी-इति मुकुटः।। इति कोः कदादेशः। ('करणं तृणभित्पृश्योः ' इति मेदिनी)
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy