SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [द्वितीयं काण्डम् 'निष्ठायामनिटः' (७।३।५३) इति वार्तिकाच्च । 'पूगः क्रमुक- सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। संघयोः' इति हैमः ॥ (२) ॥॥ कामति । 'क्रमु पाद- सिंह इति ॥ सिञ्चति । 'षिच क्षरणे' (तु० उ० अ०)। विक्षेपे' (भ्वा०प० से.)। बाहुलकादुः । 'संज्ञायां कन्' (५/- | मिः 'सिञ्चेः संज्ञायां हनुमौ कश्च' (उ० ५।६२)। यद्वा,-हिनस्ति । संज्ञायां इनमौ कश्च' ( उ० ३।७५)। 'क्रमकस्तु पुमान् भद्रमुस्तके ब्रह्मदारुणि । फले | “हिसि हिंसायाम्' (रु. ५० से०) अच् (३।१।१३४) । पृषो. कार्पासिकायाश्च पट्टिकालोध्रपूगयोः' (इति मेदिनी) ॥ (३), । दरादिः (६।३।१०९)। 'सिंहः कण्ठीरवे राशौ सत्तमे चोत्तर॥*॥ गुवन्त्यनेन । संसकत्वात् । 'गु पुरीपोत्सर्गे' (तु. ५० तु०प० स्थितः। सिंही तु कण्टकार्यां स्यात्' (इति मेदिनी)। अ०)। 'पिनाकादयश्च' (उ० ४।१५) इति साधुः। यत्तु ४।१५) इति साधुः । यत्तु 'सिंही खर्भानुमातरि । वासाबृहत्योः क्षुद्रायाम्' (इति हैमः) मुकुटः-बाहुलकाद्गुणाभाव इति । तन्न । अस्य कुटादित्वात् । स्वा ॥ (१) ॥*॥ मृगाणामिन्द्रः ॥ (२) ॥॥ पञ्चते। 'पचि ॥*॥ 'गुवाकोऽपि च गूवाकः' इति तारपालः । तत्र बाहु- विस्तारे' (भ्वा० आ० से.) पञ्चं विस्तृतमास्यमस्य । यद्वा,-मुखं जारी लकाद्दीर्घः ॥ (४) ॥॥ खमिन्द्रियमाकाशं वा पिपर्ति। 'पृ पादाश्च पञ्च आस्यानीव यस्य । युद्धे मुख्यत्वात् ॥ (३) ॥१॥ पालनपूरणयोः' (जु० प० से०)। मूलविभुजादिकः (वा० हरिणी पिङ्गले अक्षिणी यस्य । 'बहुव्रीही-' (५।४।११३) इति ३।२।५)। 'उदोष्ठ्यपूर्वस्य' (११०२)। यत्तु-अधि षच् ॥ (४) ॥४॥ केसराः स्कन्धबालाः सन्त्यस्य । 'अत:-' (३।१।१३४) उत्वम् (७१।१०२) आह मुकुटः। तन्न । (५।२।११५) इतीनिः । 'केसरी तुरगे सिंहे पुंनागे नागकेसरे' 'इत्वोत्वाभ्यां गुणवृद्धी-(७१।१०२) इति वातिकविरोधात् ।। इति मेदिनी) केचित् (केसरी) इति तालव्योमयदपि–'पूरी आप्यायने (दि. आ० से.)।-इत्ययं धातु- मध्यमाहः । के वारि शिरसि वा शीर्यते। 'शू हिंसायाम' रुपन्यस्तः। तदपि न । 'खपूरः' इति रूपप्रसङ्गात् । ('खपुरः (भ्या०प० से.)। 'ऋदोरप्' ( ३।३।५७)। 'हलदन्तात्-' क्रमुके भद्रमुस्तकेऽलसकेऽपि च' इति मेदिनी)॥ (५) ॥१॥ ॥ (१) | (६।३।९) इत्यलुक् । सोऽस्त्यस्य । इन् (५।२।११५)॥ पञ्च 'पूगवृक्षस्य' 'सोपारी' इति ख्यातस्य ॥ (५) ॥*॥ हरति । 'अच इ.' ( उ० ४।१३९)। अस्य तु। 'हरिश्चन्द्रार्कवाताश्वशुकभेकयमाहिषु । कपी सिंहे हरेऽजेंऽशो फलमुद्वेगम् शके लोकान्तरे पुमान् । वाच्यवत् पिङ्गहरितोः' (इति मेदिनी)। अस्येति ॥ अस्य पूगस्य । उद्गतो वेगोऽस्मात् । स्रंसक- | (६) ॥*॥ षट् 'सिंहस्य'॥ त्वात् । उद्विजन्तेऽनेन । 'ओविजी-' (तु. आ० से.)। शार्दूलद्वीपिनो व्याने 'हलश्च' (३।३।१२१) इति घञ् ॥ (१) ॥॥ एक 'क्रमुक शादिति ॥ शारयति । 'शू हिंसायाम्' (त्र्या०प० से.)। फलस्य'॥ खार्थणिचः विप् । दूयते । 'दूल परितापे' (दि. आ. एते च हिंतालसहितात्रयः॥१६९॥ से.)। अन्तर्भावितण्यर्थः । बाहुलकालक् । यद्वा,-शृणाति । खर्जूरः केतकी ताली खजूरी च तृणद्रुमाः। पिञ्जाद्यूलच् (उ० ४।९०) बाहुलकाढुक्वृद्धी। 'शार्दूलो एत इति ॥ एते नालिकेराद्यास्त्रयो हिंतालेन चतुर्थन राक्षसान्तरे । व्याघ्र च पशुभेदे च सत्तमे तूत्तरस्थितः सहिताः खर्ज़राद्याश्च चत्वारः। तृणजातीया दुमाः। शाक- (इति मेदिनी) ॥ (१) ॥*॥ द्वो वणी ईयते । 'इङ गतो' पार्थिवादिः (वा० २११७८) हीनोऽल्पस्तालः। पृषोदरादिः (दि० आ० अ०)। बाहुलकात् पो गुणाभावश्च । द्वीपाकार(६।३।१०९)॥ (१) ॥॥खर्जति । 'खर्ज व्यथने' (भ्वा० रेखावत्त्वाद् द्वीपं चर्मास्त्यस्य । 'अतः-' (५।२।११५) प० से.)। 'खर्जिपिजादिभ्य ऊरोलची' (उ. ४९.) इतीनिः ॥ (२) ॥॥ व्याजिघ्रति । 'घ्रा गन्धोपादाने इत्यूरः। 'खर्जुरं रूप्यफलयोः खर्जरः कीटवृक्षयोः' (इति | (भ्वा० प० अ०) 'व्याङि घ्रातेश्च जातो' (उ० ५।६३) हैमः) ॥ (१) ॥॥ 'जातेरस्त्री- (४।१।६३) इति कीष ।। इति कः । यद्वा,-'आतश्चोपसर्गे' (३।१।१३६) इति कः। गौरादिः (४।१।४१) वा। 'वनखजरी' इति ख्याता ॥ 'पाध्रा-' (३।१।१३७) इति शो न। 'जिघ्रः संज्ञायाम(१)॥*॥ केतयति । 'कित निवासे' (भ्वा०प० से.) । वन् (वा० ३।१।१३७) इति निषेधात् । 'व्याघ्रः स्यात्पुंसि (उ० २।३२) ण्वुल (३।१।१३४) वा गौरादिः (४।१।४१)॥ शार्दूले रक्तैरण्डकरजयोः । श्रेष्ठे नरादुत्तरस्थः कण्टकार्य (१) ॥*॥ तालयति । 'तल प्रतिष्ठायाम' चुरादिः। अच तु योषिति' (इति मेदिनी)॥ (३) ॥*॥ त्रीणि 'वाघ' इति (३।१११३४)। जातित्वात् (४।१।६३ ) गौरादित्वात् (४।१।- ख्यातस्य ॥ ४१) वा ङीष् ॥ (१) ॥* 'तृणमभेदानां पृथक तरक्षुस्तु मृगादनः॥१॥ एकैकम् ॥ तरेति ॥ तर गतिं मार्ग वा क्षिणोति । 'क्षिणु हिंसाइति वनौषधिवर्गविवरणम् ॥ याम्' (त. उ० से.)। मितद्वादिडुः- (वा० ३।२।१८०) ॥ (१) ॥*॥ मृगमत्ति । 'अद भक्षणे' (अ० प० अ०)
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy