SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सिंहादिवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः। ल्युः (३।१।१३३) ॥ (२)॥*॥ द्वे 'तेंदुआवाघ' इति | ३१५७) प्लवेन गच्छति । 'गमश्च' ( ३।२।४७) इति खच् । ख्यातस्य-इत्यन्ये । 'हुण्डातर' इति ख्यातस्य-इति 'खच्च डिद्वा' (वा० ३।२।३८)॥*॥डित्त्वाभावे 'प्लवंगमः' च । 'प्लवंगमश्च मण्डूके तथा शाखामृगेऽपि च' ( इति वराहः सूकरो घृष्टिः कोलः पोत्री किरः किटिः। | मेदिनी) (२) ॥ ॥ 'अन्येष्वपि-' (वा० ३।३।४८) इति दंष्ट्री घोणी स्तब्धरोमा कोडो भूदार इत्यपि ॥२॥| डा। 'प्लवगः कपिभेकयोः । अकेसूते' इति हैंमः ॥ (३) ॥॥ शाखाचारी मृगः पशुः । शाकपार्थिवादिः (वा० २।वरेति ॥ वरं श्रेष्ठमाहन्ति । 'अन्येभ्योऽपि-' (वा० १।७८)॥ (४) ॥ ॥ वलीयुक्त मुखमस्य । वली मुखेऽस्य३।२।१०१) इति डः। 'वराहो नाणके किरौ। मेघे मुस्ते ! इति वा ॥ (५) ॥*॥ मर्कति । 'मर्क'धातुर्ग्रहणे । 'शकादिगिरौ विष्णौ' इति हैमः॥ (१)॥*॥ सवनम् । 'घूङ् प्राणि भ्योऽटन्' (उ० ४।८१) मुकुटस्तु-मर्केः सौत्राद्गत्यर्थाच्चुगर्भविमोचने' (अ० आ० से.)। संपदादिः (वा० ३। रादित्वाद्विकल्पितणिचः 'शकादिभ्योऽटन्'-इत्याह । तच्चि३।१०८)। सुवं प्रसवं करोति । 'कृजो हेतु-' (३।२।२०) न्त्यम् । मर्केश्चौरादित्वाभावात् । यदपि-म्रियते । 'जटइति टः ॥॥ 'तालव्या अपि दन्त्याश्च शम्बशूकरपांशवः' मर्कटौ' इति मृङोऽटन्ककारश्चान्तादेशः-इत्युक्तम् । तदपि इति शभेदः। शूकोऽस्त्यस्य । खररोमत्वात् । रः। यद्वा, निर्मूलत्वादुपेक्ष्यम् ॥ (६) ॥*॥ वने भवं फलादि । अण् शूर्क राति । 'रा आदाने' (अ० प० अ०)। 'आतोऽनुप (४।३।५३) वानं राति । 'रा आदाने' (अ. प. अ.) (३।२।३) इति कः। यद्वा,-'शू' इति ध्वनि करोति । अच् (३। 'आतोऽनुप-' (३॥२॥३) इति कः। वानम् । 'वा गत्यादौ ११६३४१६ र (३६२(२०१7 (3 तिरपुर। (अ०प० से. संपदादिक्विप् (वा०३१३१०८विगसंघर्षे' (भ्वा०प० से.)। क्तिच् (३।३।१७४)। 'घृष्टिः मनेऽपि नृणाति बालकम् । 'न नये' (त्र्या०प० से.) स्त्री घर्षणस्पर्धाविष्णुक्रान्तासु ना किरौ' इति विश्वः॥ (३)॥४॥ अच् (३।१।१३४) । वा किंचित् नरो वा ॥ (७) ॥॥ कोलति पीनत्वात्। 'कुल संस्त्याने' (भ्वा०प०से०)। अच्(३।१।। 'की' इति शब्दमीष्टे । 'ईश ऐश्वर्य' (अ० आ० से.) १३४) । यद्वा,-कोलन्त्यशान्यत्र । 'हलश्च' (३।३।१२१) इति 'मूलविभुजा-' (वा० ३।२।१५) इति कः। यद्वा,-कस्य वायोघञ्। 'कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ। कोलं | रपत्यम् । 'अत इञ्' (४।१।९५)। किर्हनुमान् ईशो यस्य ॥ च बदरे कोला पिप्पल्यां चव्यभेषजे' इति हैमः ॥ (४)॥*॥ (८)॥॥ वनमोकोऽस्य ॥ (९) ॥*॥ नव 'वानरस्य ॥ पोत्रं मुखाग्रमस्त्यस्य । 'अतः- (५।२।११५) इतीनिः॥ (५) ॥४॥ किरति । 'कृ विक्षेपे' (तु०प० से.) । 'इगुपध-' अथ भल्लुके ॥३॥ (३।१।१३५)। इति कः ॥*॥ 'किरिः' इति पाठे बाहुल- | ऋक्षाच्छभल्लभालूकाः कात् किः । ('अथ किरः किरिः। भूदारः शूकरः' इति अथेति ॥ भल्लते । 'भल्ल हिंसायाम्' (भ्वा० आ० से०)। हैमः) । (६) ॥ ॥ केटति । 'किट गतौ' (भ्वा० प० से.)। बाहुलकादुः । 'संज्ञायां कन्' (५।३।७५) । यत्तु मुकुटेन 'इगुपधात् कित्' (उ० ४।१२०)।-किटति-इति मुकुट-|-'यूकादयश्च' इति सूत्रमुक्तम् । तदुज्वलदत्तादौ न दृश्यश्चिन्त्यः । किटेस्तौदादिकत्वाभावात् ॥ (७) ॥*॥ दंष्ट्राऽस्त्यस्य। ते ।-मल्लति-इत्युक्तिः स्वामि-मुकुटयोश्चिन्त्या ॥॥ उलूब्राह्यादीनिः (५।२।११६) ॥ (८) ॥*॥ घोणा नासाऽस्य । कादित्वात् ( उ० ४।४१) दीर्घमध्योऽपि । 'भल्लको भल्लुको व्रीह्यादिः (५।३।११६) ॥ (९) ॥*॥ स्तब्धानि रोमाणि | भल्ल इत्युलूकादयश्च सः' इति पुरुषोत्तमः ॥*॥ प्रज्ञाद्यणि यस्य ॥ (१०) ॥१॥-क्रुडति । 'कुड घनत्वे' (तु०प० (५।४।३८) 'भाल्लका' 'भाल्लकः' च ॥ (१)॥*॥ ऋक्ष्णोसे०)। अच् (३।१।१३४ )-इति मुकुटः । तन्न । कुटादि-ति । 'ऋक्ष हिंसायाम्' (स्वा०प० से.)। अच् (३।१।त्वाद्गुणाप्रसङ्गात् । कुडनम् । घञ् (३।३।१९)। क्रोडोड- १३४)। 'ऋक्षः पर्वतभेदे स्याद्भलूके शोणके पुमान् । कृतस्यास्ति । अर्शआद्यच् (५।३।१२७)॥ (११)॥*॥ भुवं वेधनेऽन्यलिङ्गं नक्षत्रे च नपुंसकम् (इति मेदिनी)।दारयति । 'कर्मण्यण' (३।२।१)॥ (१२) ॥॥ द्वादश ऋक्षति-इति स्वामी चिन्त्यः । ऋक्षेः सौवादिकत्वात् ॥ (२) 'सूकरस्य ॥ ॥॥ अच्छ आभिमुख्येन भल्लते। अच् (३।१।१३४)कपिप्लवंगप्लवगशाखामृगवलीमुखाः। भल्लति-इत्युक्तिः खामि-मुकुटयोश्चिन्त्या *॥ संघातविगृहीत मिदं नाम । “अच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम् । मर्कटो वानरः कीशो वनौकाः आभिमुख्ये' (इति मेदिनी)। ('भल्लः स्यात् पुंसि भल्लूके केति ॥ कम्पते। 'कपि चलने' (भ्वा० आ० से.)। 'कुण्ठिकम्प्योर्नलोपश्च' (उ० ४।१४४) इतीन् । 'कपिना । , १-'दधति कुहरभाजां यत्र भळूकयूनाम्' इति प्रयोगात्सिहके शाखामृगे च मधुसूदने' इति विश्व-मेदिन्यो ।(१)॥*॥ | इति स्वामि-मुकुटौ। २-'अच्छभलपरिषद्विहरन्ती' इत्यभिनन्दःप्लवनम्। 'मुङ् गतौ' (भ्वा० आ० अ०)। 'ऋदोरप' ( ३- इति मुकुटः । धानिक काल भन्नति
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy