SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १८८ अमरकोषः। [ द्वितीयं काण्डम् शस्त्रभेदे तु न द्वयोः । भल्लातक्यां स्त्रियां भल्ली' इति त्वात् । पूर्ववत् ॥ (५) ॥१॥ पञ्च 'महिषस्य' ॥ मेदिनी ॥ (३) ॥ ॥ भालयते । 'भल आभण्डने' चुरादिराकुस्मीयः ।-भालयति-इति मुकुटश्चिन्त्यः ॥ (४) ॥॥ स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः। चत्वारि 'भालु' इति ख्यातस्य ॥ सृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः॥५॥ गण्डके खड्गखगिनौ। । स्त्रियामिति ॥ शिवः शिवा वा देवताऽस्त्यस्याः । अर्शगण्डेति ॥ गच्छति । 'गम्ल गतौ' (भ्वा०प०अ०)।| | आद्यच् (५।२।१२७)। शकुनावेदकत्वात् । 'शिवः किलः 'अमन्ताडः' (उ० १।११४ )। स्वार्थे कन् (५।३।७५)। यद्वा, शिवा कोष्टा भवेदामलकी शिवा' इति शाश्वताच्छ्रगालेऽपि गण्डति संहतो भवति। 'गडि वदनैकदेशे' (भ्वा०प० से.)। स्त्रीलिङ्गः। चतुष्पदां द्विलिङ्गता वक्ष्यते । तदपवादोऽयम् ॥ ण्वुल (३।१११३३) 'गण्डकः पुंसि खड्ने स्यात् संख्याविद्या (१)॥॥ भूरयो माया यस्य ॥ (२) ॥*॥ गां विकृतां वाचं प्रभेदयोः । अवच्छेदेऽन्तराये च गण्डकी सरिदन्तरे' इति | मिनोति । 'डुमिञ् प्रक्षेपणे' (खा. उ० से.)। 'कृवापा-' विश्व-मेदिन्यौ ॥ (१)॥*॥ खडति । 'खड भेदने' (चु०प० (उ० १११) इत्युण ॥ (३)॥॥ मृगेषु धूर्त इव 'संज्ञायां से०)। 'छापूखडिभ्यः कित्' (उ० १।१२४) इति गन् । कन्' (५।३।७५) ॥ (४) ॥॥ सृजति मायाम् । 'सृज 'खड्गो गण्डकशृङ्गासिबुद्धभेदेषु गण्डके' (इति विश्व-मेदिन्यौं)। विसर्गे' (तु०प० अ०)। बाहुलकात् कालन् । न्यवादिः (२) ॥*॥ खगः शृङ्गमस्त्यस्य । इनिः (५।२।११५)। (७३५३)। अमृग् आलाति वा । कः ( ३।२।३)। पृषोद'खडी ना गण्डके मञ्जुघोष खड्गधरे त्रिषु' (इति मेदिनी)॥ रादिः (६।३।१०९)॥॥'तालव्या अपि दन्त्याश्च शम्बशम्बर(३) ॥ ॥ त्रीणि 'गंडा' इति ख्यातस्य ॥ शुकराः । रशनापि च जिह्वायां शृगालः कलशोऽपि च' इति शभेदः। न लाति । पूर्ववत् । 'शृगालो वञ्चके लुलापो महिषो वाहद्विषत्कासरसैरिभाः ॥ ४॥ दैत्ये शुगालं डमरे विदुः' इति विश्वः ॥ (५) ॥*॥ वक्ष्यते ललेति ॥ लुडति पङ्के । 'लुड संश्लेषे' (तु०प० से.)। 'वञ्चु प्रलम्भने' (चु० आ० से.)। वुल (३।१।१३३)।'इगुपध-' (३।१।१३५) इति कः । डलयोरेकत्वम् । वञ्चयति-इति मुकुटोक्तिश्चिन्त्या। आकुस्मीयस्य बञ्चरात्मने. आप्नोति । 'आप्ल व्याप्तौ' (खा०प० अ०)। अच् (३।१।- पदित्वात् । 'वञ्चकस्तु खले धूर्ते गृहबभ्रौ च जम्बुके' (इति १३४)। लुलश्चासावापश्च । यद्वा,-लुड्यन्ते । 'लुड विलोडने | मेदिनी)॥ (६)॥*॥ क्रोशति । 'कुश आह्वाने' (भ्वा०प० ( )भिदाद्यङ् ( ३।३।१०४)। लुला विलोडिता आपो | से०)। 'सितनि-' (उ० १।६९) इति तुन् । 'तृज्वत् क्रोष्टुः' येन । 'लुल विमर्दने' इति सौत्रो धातुर्वा ॥॥ ('लुलायः' (७१।९५)॥ (७) ॥ ॥ 'फे' इत्यव्यक्तं रौति । मितद्वादिइति) अन्तस्थयकारान्तपाठे बाहुलकादायप्रत्ययः।-'लुलि- त्वात् (वा० ३।२।१८०) डुः ॥ (८) ॥६॥ 'फे' इत्यव्यत्तौ कुलिकषिभ्य आयः' इति मुकुटलिखितसूत्रमुज्वलदत्ता- रवोऽस्य । 'गुहारूपं वृषमेरुः फेरवस्तारवः शिवा। सूकरो. दिषु न पश्यामः । यद्वा,-अयते। 'अय गतौ' (भ्वा० आ० ऽतिरुजः फेरुः श्वभीरुमण्डलाहितः' इति साहसाङ्कः ॥ (९) से.)। अच् (३।१।१३४) । लुलश्चासावयश्च ॥ (१) ॥॥॥॥ जमति । 'जमु अदने' (भ्वा०प० से.)। मृगय्वादिः महति, मह्यते, वा। 'मह पूजायाम्' (भ्वा० प० से.)। (उ० १।३७) । मितादित्वात् (वा० ३।२।१८०) डुः, अविमह्योष्टिषच् (उ० ११४५) । यद्वा,-मंहते । 'महिङ् बुक् च-इति मुकुटश्चिन्त्यः । टिलोपप्रसङ्गात् । बुकोऽप्रसङ्गाच्च वृद्धौ' (भ्वा० आ० से.) आगमशासनस्यानित्यत्वान्न नुम् । ॥*॥ उलूकादित्वात् ( उ० ४।४१) जम्बूकश्च । 'खरोष्ट्रकपि'टिड्डा-' (४।१।१५) इति डीप ॥ (२) ॥ ॥ वाहानों जम्बूकवायसाजम्बरो यमः' इति वाचस्पतिः ॥ (१०)॥१॥ द्विषन् । वाहेषु द्विषन् वा । 'सप्तमी' (२।१।४०) इति दश 'जम्बुकस्य॥ योगविभागात् समासः ॥ (३) ॥ ॥ के जले आसरति ।। | ओतुर्विडालो मार्जारो वृषदंशक आखुभुक् । 'सृ गतौ' (भ्वा० आ० अ०)। अच् (३।१।१३४)। यद्वा,ईषत् सरति । स्थूलकायत्वात् । 'ईषदर्थे' (६।३।१०५) ओतुरिति ॥ अवति विष्ठाम् , आखुभ्यो गृहम् , वा। इति कोः कादेशः ॥ (४)॥*॥ सीरोऽस्त्येषाम् । इनिः (५।२।- 'अव रक्षणादो' (भ्वा०प० से.) 'सितनि-' (उ० १।६९) ११५)। सीरिणां कर्षकाणामिभ इव । शकन्ध्वादिः (वा० इति तुन् । 'ज्वरत्वर-(६।४।२०) इत्यूठौ । दीर्घः (६१. ६।११९४)। प्रज्ञाद्यण (५।४।३८)। यद्वा,-'सीरोऽर्कहलयोः १०१) गुणः (७३।८४ ) ॥ (१) ॥॥ वेडति, विड्यते, पुंसि' (इति मेदिनी)। सीरस्य सूर्यस्य इभ इव। पुत्रवाहन- वा । 'विड आक्रोशे' (भ्वा०)। 'तमिविशिविडि-' (उ० ११ ११८) इति कालन् । 'विडालो नेत्रपिण्डे स्यादृषदंशकके १-तथा च प्रयोगो दृश्यते 'खुरविधुतधरित्रीचित्रकायो लुलायः पुमान्' (इति मेदिनी) ।। (२) ॥॥ मार्टि मुखम् । 'मृजू इति-इति मुकुटः॥ शुद्धौ' (अ. प. से.)। 'कञ्जिमृजिभ्यां चित्' (उ० ३।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy