SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ सिंहादिवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः । १८९ १३७) इत्यारन् । 'भृजेवृद्धिः' (७।२।११४)। 'मार्जार ॥॥ वर्कते । 'वृक आदाने' (भ्वा० आ० से.)। 'इगुपध-' ओती खटांशे' (इति मेदिनी)॥ (३)॥*॥ वृषान् मूषकान् | (३।१।१३५) इति कः। यद्वा,-वृणोति । 'वृञ् वरणे' (खा० दशति । 'दंश दशने' (भ्वा० प० अ०)। 'कर्मण्यण' (३।२।- उ० से०)। 'सृवृशुषिमुषिभ्यः कक्' (उ० ३।४१)॥ (३) १) खार्थे कन् (५।३।७५)॥ (४)॥*॥ आखून् भुङ्क्ते । ॥*॥ त्रीणि 'वृकस्य' 'विग' इति ख्यातस्य ॥ आखुभ्यो भुनक्ति वा। 'भुज पालनाभ्यवहारयोः' (रु० प० मृगे कुरङ्गवातायुहरिणाजिनयोनयः। अ०)। विप् (३।२।१७८)॥ (५)॥*॥ पञ्च 'मार्जारस्य'॥ | मृग इति ॥ मृग्यते व्याधैः । 'मृग अन्वेषणे' (चु. प्रयो गौधारगौधेरगौधेया गोधिकात्मजे ॥६॥ आ० से.) घञ् ( ३।३।१९)।-'घअर्थे कः' (वा० ३।३। वेति ॥ गोधाया अपत्यम् । 'गोधाया ढक्' (४।१।१२९) ५८)-इति मुकुटः । तन्न । परिगणनात् । घनापि रूपसिद्धेः । ॥ (१) ॥*॥ 'आरगुदीचाम्' (४।१।१३०) ॥ (२) ॥*॥ अदन्तत्वाद्गुणाप्रसङ्गात् । 'मृगः पशौ कुरङ्गे च करिनक्षत्रशुभ्रादित्वात् ( ४।१।१२३) ढक् ॥ (३) ॥*॥ त्रीणि सर्पा- भेदयोः। अन्वेषणायां याञायां मृगी तु वनितान्तरे' इति द्रोधायां जातस्य 'चन्दनगोहा' इति ख्यातस्य ॥ विश्व-मेदिन्यौ ॥ (१) ॥*॥ को रङ्गति । 'रगि गतौ' (भ्वा० श्वावित्तु शल्यः प० से.)। अच् (५।२।१२७)। को रङ्गोऽस्त्यस्य वा ॥ (२) श्वेति ।। श्वानं विध्यति । 'व्यध ताडने' (दि. प० अ०)। ॥१॥ वातमयते । 'अय गतौ' (भ्वा० आ० से.)। बाहुक्विप् (३।२।१७८)। 'नहिवृति-' (६।३।११६) इति दीर्घः ॥ लकादुण् ॥*॥ 'वानायुः' इत्येके । वनभवमयते ॥ (३) (6) ॥॥ शलति । 'शल चलने' (भ्वा० प० से.) । अन्या ॥॥ हरति मनः, ह्रियते गीतेन वा । 'श्यास्त्याहृविभ्य दित्वात् (उ० ४।११२) यः । 'शल्यं तु न स्त्रियां शकौ क्लीबं इनच्' ( उ० ११४६) 'हरिणः पुंसि सारङ्गे विशदे त्वभिधेयश्वेडेषुतोमरे । मदनद्रुश्वाविधोर्ना' (इति मेदिनी) ॥ (२) वत् । हरिणी हरितायां च नारीभिद्वृत्तभेदयोः । सुवर्ण॥॥ द्वे 'शल्यस्य' 'सेह' इति ख्यातस्य ॥ प्रतिमायां च' (इति मेदिनी)॥ (४)॥*॥ अजिनस्य योनिः तल्लोम्नि शलली शललं शलम् ।। | (५) ॥॥ 'विश्वाची चारुलोचनः' इति रभसः । पञ्च 'हरिणस्य॥ तदिति ॥ तस्य श्वाविधो लोमनि । शलति । वृषादित्वात् | (उ० १।१०६) कलच् । गौरादित्वात् (४।१।४१) जातित्वात् | ऐणेयमेण्याश्चर्माद्यम (४।११६४ ) वा ङीष् स्त्रियाम् ॥ (१) ॥॥ स्त्रीत्वाविवक्षायां ऐणयिति ॥ मृग्याश्चर्मास्थिमांसादि । एण्या विकारोशललम् । ('तच्छलाकायां शललं शलमित्यपि' इति हैमनाम- ऽवयवो वा । 'एण्या ढञ्' (४।३।१५९) ॥(१)॥*॥ (एकम् ) माला)। 'शललस्तु नृशण्ढयोः' इत्यमरमाला ॥ (२) ॥४॥| 'हरिणाजिनस्य' ॥ पचाद्यचि । 'शलं तु शल्लकीलोम्नि शलो भृङ्गे गणे विधी' एणस्यैणम् (इति विश्वः) ॥ (३) ॥१॥ त्रीणि 'शल्यरोम्णाम् ॥ एणेति ॥ एणस्य मृगस्य विकारोऽवयवो वा। 'प्राणिरजवातप्रमीर्वातमृगः तादिभ्योऽञ्' (४।३।१५४)॥ (१) ॥*॥ (एकम्)॥ वातेति ॥ वातं प्रमिमीते-वाताभिमुखधावनात् । 'वात उमे त्रिषु ॥८॥ प्रमीः' (४।१) इत्युणादिसूत्रेण माङ ईप्रत्ययः कित् । 'वात उभे इति ॥ उभे ऐणेयेणे ॥ प्रमीर्वातमृगः' इति पुंस्काण्डेऽमरमाला । 'योषिति वातप्रमीः समीरमृगः' इति बोपालितात् स्त्रीत्वमप्यस्य–'कृदि- | कदली कन्दली चीनश्चमूरुप्रियकावपि । कारात्-' (ग० ४।१।४५) इति वा ङीष् इत्येके । अन्ये तु- सम्ररुश्चेति हरिणा अमी अजिनयोनयः॥९॥ कारग्रहणस्य तपरार्थत्वाद्दीर्घान् ङीष् न-इत्याहुः ॥ (१) केति ॥ षडेते हरिणभेदा अजिनयोनयः स्युः । के दलति। ॥४॥ वात इव वातस्य वा मृगः ॥ (२) ॥॥ द्वे 'मृग- 'दल विशरणे' (भ्वा०प० से.)। अच् (४।१।१३४)।भेदस्य॥ 'कन्देनलोपश्च' इत्यरन्-इति मुकुटस्तु चिन्त्यः । उज्वलकोक ईहामृगो वृकः ॥७॥ दत्तादिषुक्तसूत्रदर्शनात् । ढीष् (४।१।६३)। 'कदली हरिकोक इति ॥ कोकते। 'कुक आदाने' (भ्वा० आ० से.)। णान्तरे। 'रम्भायां वैजयन्त्यां च' इति (लान्तेषु) हैमः। अच् (३।१।१३४) ॥ (१)॥॥ ईहा मृगेष्वस्य । ईहां मृग- 'रम्भावृक्षे च कदली पताकामृगभेदयोः' ( इति लान्तेषु यते वा । 'कर्मण्यण्' (३।२।१)।-मृगयति-इति मुकुट- मेदिनी)। 'कदलं त्रिषु' इत्यमरमाला ॥ (१) ॥*॥ कन्दे श्चिन्त्यः । 'मृग अन्वेषणे' इत्यस्यात्मनेपदित्वात् । ईहा सस्यमूले लीयते । 'लीन श्लेषणे' (दि. आ० अ०)। 'अन्येप्रधानो मृगो वा । शाकपार्थिवादिः (वा० २।१।७८) । 'ईहा- भ्योऽपि-' (वा० ३।१।१०१) इति डः। यद्वा,-कन्दति । 'कदि मृगस्तु पुंसि स्यात् कोकरूपकभेदयोः' (इति मेदिनी)॥ (२) | आह्वाने' (भ्वा० प० से.)। वृषादित्वात् ( उ० १।१०६)
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy