SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ - - १९० अमरकोषः। [ द्वितीयं काण्डम् 0000कलच । गौरादिः (४।१।४१)। ('कन्दलं त्रिषु कपालेऽप्युप- पृषश्चैव पृषतश्च प्रकीर्तितः' इति व्याडिः। ('पृषतवत् पृषरागे नवाङ्कुरे')। 'कलध्वानौ कन्दली तु मृगगुल्मप्रभेदयोः' न्मृगे। विन्दौ' इति हैमः)। 'पुषतस्तु मृगे बिन्दौ खरोहिते। (इति लान्तेषु मेदिनी)। अत एव-इन्नन्तावेतौ-इति खामी श्वेतविन्दुयुतेऽपि स्यात्' इति हेमचन्द्रः ॥ (८) ॥॥ एति । चिन्त्यः ॥ (१) ॥॥ चिनोति । 'चिञ् चयने (खा० । बाहुलकाण्णः ॥ (९) ॥*॥ ऋच्छति । इयर्ति वा बाहुलकात् उ० अ०)। बाहुलकादू नक् दीर्घश्च । 'चीनो देशांशुक- | श्यन् ॥१॥ (ऋष्यः) मूर्धन्यान्तोऽपि-ऋषति । 'ऋषी गतौ' व्रीहिभेदे तन्तौ मृगान्तरे' (इति मेदिनी) ॥ (१) ॥*॥ (तु. प० से.) अन्यादित्वात् ( उ० ४।११२) साधुः ॥॥ चमति । 'चमु अदने' (भ्वा० प० से.) खर्जादि- 'रिष्यः ' अपि । रिष्यते । “रिष हिंसायाम्' (दि. ५० से.)। त्वात् (उ० ४।९०) ऊरः। पृषोदरादित्वात् (६।३।१०९) अन्यादिः (उ० ४।११२)। 'एणः कुरङ्गे मारिष्यः स्यादृश्यअत उत् । यद्वा,-चमः चम्वां वा ऊर्यस्य ॥ (१) ॥*॥ श्चारुलोचनः' इति त्रिकाण्डशेषः ॥ (१०) ॥॥ रोहति । प्रीणाति, प्रीयते चा। 'प्रीञ् तर्पणे' (त्र्या० उ० अ०)। | 'रुह बीजजन्मनि प्रादुर्भावे च' (भ्वा० प० अ०)। 'रुहे 'प्रीङ प्रीणने' (दि० आ० अ०) वा । 'इगुपध-' (३।१।- रस्य लो वा' (उ० ३।९४) इतीतच् ॥ (११) ॥॥ चमति, १३५) इति कः । खार्थे कन् (५।३।७५)॥ (१) ॥*॥| चम्यते, वा। 'चमु अदने' (भ्वा० प० से.)। 'अर्तिशोभनावूरू यस्य ॥ (१)॥*॥ 'अजिनजातीयमृगाणाम् | कमिभ्रमिचमि-' (उ० ३।१३२) इत्यमरः । 'चमरं चामरे पृथक् ॥ स्त्री तु मजरीमृगभेदयोः' (इति मेदिनी)॥ (१२)॥॥ एते कृष्णसाररुरुन्यकुरङ्कुशंवररौहिषाः। द्वादश 'मृगभेदाः॥ गोकर्णपृषतैणयरोहिताश्चमरो मृगाः ॥ १० ॥ | गन्धर्वः शरभो रामः समरो गवयः शशः। कृष्णेति ॥ कृष्णेन सारः शबलः । 'तृतीया-' (२।१। | इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः॥ ११ ॥ ३०) इति समासः । "कृष्णसारः शिंशपायां मृगभेदे स्नुही- गन्धेति ॥ गन्धयति, गन्ध्यते, वा। 'गन्ध अर्दने । तरौ' इति हैमः ॥॥ ('कृष्णशारः' इति ) तालव्यपाठे। चुरादिः। अच् (३।१।१३४)। घञ् (३।३।१९) वा। कृष्णश्चासौ शारश्च । 'वर्णों वर्णेन' (२।१।७८) इति समासः। अर्बति । 'अर्ब गतौ' (भ्वा० प० से.)। अच् (३।१।१३४)। 'शारः शबलवातयोः' इति तालव्यादी रभसः ॥ (१) ॥*॥ गन्धश्चासावर्बश्च । शकन्ध्वादिः (वा. ६।१।९४)। यद्वा,-गन्धे रौति । 'रु शब्दे' (अ० प० से.)। 'जवादयश्च' (उ० | अर्बो बोधोऽस्य । 'गन्धर्वः पशुभेदे पुंस्कोकिलतुरंगयोः । ४।१०२) इति साधुः । 'रुरुदैत्ये मृगेऽपि च' इति हैमः ॥ अन्तराभवसत्त्वे च गायने खेचरेऽपि च' इति ( स्पर्शान्ते ) (२) ॥॥ नितरामञ्चति । 'नावञ्चेः' (उ० १।१७) इति कुः। विश्व-मेदिन्यौ ॥ (१) ॥*॥ शृणाति । 'शू हिंसायाम्' (क्या० न्यक्वादित्वात् (७३।५३) कुत्वम् । 'न्यकुर्मंगे मुनौ' इति प० से.)। 'कृशृशलिकलिगर्दिभ्योऽभच् (उ० ३।१२२)। हेमचन्द्रः ॥ (३) ॥*॥ रमते रज्यते वा। मृगय्वादित्वात् । 'अष्टापदे च करभे शरभः स्यान्मृगान्तरे' इति तालव्यादौ (उ० १॥३७) साधुः । मुकुटस्तु-रङ्कति गच्छति-इति | रभसः । 'शरभस्तु पशोभिदि। करभे वानरभिदि' (इति व्याख्यत् । तन्न । रङ्किधातोर्धातुपाठेऽदर्शनात् ॥ (४) ॥॥ मेदिनी) ॥ (१) ॥*॥ रमते अन्तर्भावितण्यर्थो वा । शं वृणोति । 'वृञ् वरणे' (खा० उ० से.)। 'शमि धातो: 'ज्वलिति-' (३।१।१४०) इति णः। रमन्तेऽस्मिन्ननेन वा। संज्ञायाम्' ( ३।२।१४) इत्यच् । 'शंवरो दानवान्तरे । | 'हलच' ( ३।३।१२१) इति घञ् । 'रामा योषाहिडलिन्योः मत्स्यैणगिरिभेदेषु शंवरी पुनरोषधौ' इति हैमः ॥ (५)॥॥ क्लीबं वास्तुककुष्ठयोः । ना राघवे च वरुणे रेणुकेये हलायुधे। रौहिषं तृणभेदमत्ति । 'शेषे (४।२।९२) इत्यण् । रौहिषं हये च पशुभेदे च त्रिषु चारौ सितेऽसिते' (इति मेदिनी)। कत्तृणे क्लीबं पुंसि स्याद्धरिणान्तरे' (इति मेदिनी) ॥ (६)/(१) ॥*॥ सरणशीलः । 'सृ गतौ' (भ्वा० प० अ०)। ॥*॥ गोरिव कर्णावस्य । 'गोकर्णोऽश्वतरे सर्प सारङ्गे च 'सृघस्यदः क्मरच्' (३।२।१६०)॥ (१)॥*॥ गवते । 'मुङ् गणान्तरे। अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ' इति शब्दे' (भ्वा० आ० अ०)। बाहुलकादयः । यद्वा,-गवनम् । मेदिनी ॥ (७) ॥४॥ पृषताः सन्त्यस्य । अर्शआद्यच् (५।- 'ऋदोरप' ( ३।३।५७) गवं गवेन वा याति । मूलविभुजा२।१२७) यद्वा,-पर्षति । 'पृषु सेचने' (भ्वा० प० से.)। दिकः (वा० ३।२।५)॥ (१)॥*॥ शशति । 'शश छुतगतौ' 'पृषिरञ्जिभ्यां कित्' (उ० ३।१११) इत्यतच् । 'मृगो विन्दुः (भ्वा०प० से.)। अच् (३।१।१३४)॥ (१)॥*॥ इत्यादयो येऽत्रोक्ताः, ये च पूर्वोक्ताः सिंहादयः, वक्ष्यमाणाश्च ये गोमेष१-हैमे तु 'कलापे' इति लिखितम् । 'समूहे' इति व्याख्यात- हस्त्यश्वादयः, सर्वे ते पशुजातयः पशुशब्दवाच्याः । मनेकार्थकैरवाकरकौमुद्याम् । २-रौहिटू हलन्तोऽपि स एव पश्यति सर्वमविशेषेण । 'दृशिर् प्रेक्षणे' (भ्वा०प० अ०)। रौहिषां मध्ये चरति' इति भवभूतिः । 'रुणद्धि कश्चित् लगे सुप्तरौहिषी' इत्यभिनन्दः-इति मुकुटः।। । १-हैमसटीकापुस्तके तु नोपलभ्यते ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy