SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सिंहादिवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः । १९१ 'अर्जिदृशि-' (उ०१।२७) इत्युः पशिरादेशश्च । यत्तु मुकुटः- च गृहगोधा गृहालिका' इति साहसाङ्कः।-'गृहगोपशेः सौत्रधातोः 'अपष्ट्वादयः इति कुः' इति सुभूतिः- लिका' इति पाठः सभ्यः-इति खामी ॥ (२) ॥॥ द्वे इत्याह । तदुक्तसूत्रास्मरणमूलकम् ।-पाश्यन्ते पाशैः- 'गृहगोधायाः' 'वित्तिया' इति ख्यातायाः॥ इति खाम्यप्येवम् । 'मृगभेदानाम्' पृथक् ॥ लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः। उन्दुरुर्मूषिकोऽप्याखुः लूतेति ॥ लुनाति । 'लुञ् छेदने' (क्या० उ० से०)। उन्द्विति ॥ उनत्ति । 'उन्दी क्लेदने' (रु०प० से.)। 'हसिमृगृ-' (उ०३८६) इति तन् । संज्ञापूर्वकत्वाद्गुणाभावः।बाहुलकादुरुः । 'कन्दुरुन्दुरुरुन्दुरः' इति शब्दार्णवः॥ बाहुलकात्तन्-इति मुकुटस्त्वेतत्सूत्राज्ञानमूलकः । 'लूता (१)॥*॥ मुष्णाति । 'मुष स्तेये' (त्र्या० प० से.)। 'मुष्णा- लूतका' इत्यमरदत्तः। 'लुता तु रोगे पिपीलिकोर्णनाभयोः' तेर्दीर्घश्च' (उ० २।४२) इति किकन् ॥*॥ 'मूष स्तेये' | इति हेमचन्द्रः ॥ (१)॥*॥ तन्तून् वयति । 'वेञ् तन्तुसंताने' (भ्वा०प० से.) दीर्घोपधोऽस्ति । मूषति । वुल् (३.१।- (भ्वा० उ० अ०)। 'हावामश्च' (३।२।२) इत्यण् ॥*॥ तन्त्रं १३३)। 'भद्रमूषिक आसन्दी कुन्दुरुन्दुरुरुन्दुरः । मू- तन्तून् वयति 'तन्त्रवायः' इति खामी ॥ (२) ॥*॥ ऊर्णेव षको वज्रदशनः क्रमः काण्डो बिलेशयः' इति वाच- तन्तु भावस्य । अच् (५।४।७५) इति योगविभागादच् । स्पतिः ॥ (२) ॥*॥ आ खनति । 'खनु अवदारणे' (भ्वा० | 'ड्यापोः- (६।३।६३) इति हवः ॥*॥ मर्कति। मर्क सौत्रो उ० से.)। 'आपरयोः खनिशभ्यां डिच्च' (उ० १।३३) धातुर्ग्रहणार्थः । शकादित्वात् (उ० ४८१) अटन् । 'संज्ञायां इत्युः । मुकुटस्तु-'आङि खनिवंह्यो लोपश्च' इति कुर्नलो- | कन्' (५।३।७५) 'अथ मर्कटकः सस्यभेदे वानरलूतयोः' पश्च । बाहुलकादलोपः-इति सूत्रमुपन्यास्थत् । तच्चिन्त्यम् । इति मेदिनी ॥ (४) ॥*॥ चत्वारि 'ऊर्णनाभस्य' 'मकडी' उज्ज्वलदत्तादिविरोधात् ॥ (३) ॥*॥ त्रीणि 'मूषिकस्य' ॥ इति ख्यातस्य ॥ गिरिका बालमूषिका। नीलङ्गस्तु क्रिमिः गिरीति ॥ गिरति । 'कृगपकुटि-' (उ० ४।१४३) इति नीति ॥ नितरां लङ्गति । 'लगि गतौ' (भ्वा० प० से.)। इ: किच्च । 'ऋत इत्-' (1१1१००) संज्ञायां कन् (५।३।७५) नीलति वा । 'नील वर्णे' (भ्वा०प० से.) 'खरुशङ्क-' (उ. ॥ (१) ॥*॥ क्षुद्रत्वात् बाला चासौ मूषिका च। "खर्वा ११३६) साधुः । 'नीलङ्गुरपि नीलाङ्गः' इति द्विरूपकोशः । खुर्बालमूषिका' इति दुर्गः ॥ (२) ॥॥ द्वे 'खल्प 'नीलङ्गः स्यात् कृमौ पुंसि भम्भराल्यां तु योषिति' इति मूषकजातेः'॥ मेदिनी ॥ (१)॥*॥ कामति । 'क्रमु पादविक्षेपे' (भ्वा०प० से.)। 'क्रमितमिशस्तम्भामत इत्' (उ० ४।१२२) इति किः सरटः कृकलासः स्यात् ॥*॥ बाहुलकात् संप्रसारणमपि । 'दुमामये भवेत्पुंसि कीटे च सरेति ॥ सरति । 'मृ गो' (भ्वा०प० अ०)। 'शका- क्रिमिवत कमिः' इति रभसः । 'क्रिमिा कृमिवत दिभ्योऽटन्' (उ० ४।८१)॥ (१) ॥*॥ कृकं शिरो ग्रीवां कीटे लाक्षायां कृमिले खरे' (इति मेदिनी) ॥ (२) ॥*॥ द्वे कण्ठं च लासयति चालयति । 'लस शिल्पयोगे' चुरादिः।।। ! "सुनकीडा' इति ख्यातस्य ॥ 'कर्मण्यण' (३।२।१)॥(२)॥*॥ द्वे 'सरटस्य' "किर्काट' इति ख्यातस्य ॥ कर्णजलौका शतपद्युभे ॥१३॥ मुसली गृहगोधिका ॥ १२ ॥ कर्णेति ॥ कर्णस्य जलौकेव ॥॥ (कर्णजलौकाः) सान्ता वा ॥ (१) ॥*॥ शतं पादा यस्याः । 'कुम्भपदीषु मुसेति ॥ मुस्यति संशयम् । 'मुस खण्डने' (दि. ५० च' (५।४।१३९) इति साधुः ॥ (२) ॥*॥ सान्तत्वेऽपि से.) वृषादित्वात् (उ० ११०६) कलच् । गौरादित्वान्ङीष् । स्त्रीत्वबोधनाय-'उभे' इति । द्वे 'कर्णजलौकाया' जातौ ङीष् (४।१।६३)-इति मुकुटः। तन्न । स्त्रीविषयत्वात् । 'गोजर' इति ख्यातस्य ॥ 'मुसलं स्यादयोऽग्रे च पुनपुंसकयोः स्त्रियाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि' (इति मेदिनी)॥*॥ तालव्येमध्या वृश्चीका शूककीटः स्यात् (मुशली) इति खामी॥(१)॥१॥ अल्पा गोधा 'अल्पे' (५।- वृश्चीति ॥ वृश्चति । 'ओ व्रश्चू छेदने' (तु०प० से.) ३१८५) इति कन् । गृहस्य गोधिका । 'ज्येष्ठास्त्री कुड्यमत्स्या | 'व्रश्चिकृष्योः किकन्' (उ० २।४०)। 'ग्रहिज्या-' (६।१। -- १६) इति संप्रसारणम् । 'वृश्चिकस्तु दुणे राशौ शुक्रकीटो१-अचि. (३।१।१३४) । गौरादित्वात् (४।१।४१) जातित्वात् षधीभिदोः' ( इति मेदिनी)॥ (१) ॥॥ शुकयुक्तः कीटः । (४।१।६३) वा डीषि 'मूषी' अपि ॥ 'हन्ति कीटविषं सर्वं । तथा मूषीविषं च यत्' इति शालिहोत्रे-इति मुकुटः ॥ १-अनेकार्थकैरवाकरकौमुद्यां तु 'कर्दमे गदे' इति ब्याख्यातं २-'मुषली मूर्धन्यमध्या च इति वर्णदेशना-इति मुकुटः ॥ ! मङ्गप्रामाण्येन ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy