SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १९२ अमरकोषः। [द्वितीयं काण्डम् MPAN KAAWAAAAAAAAAnal स्य ॥ शाकपार्थिवादिः (वा० २।१।७८)॥ (२) ॥*॥ द्वे 'ऊर्णा उलूके तु वायसारातिपेचको। दिभक्षककृमिविशेषस्य॥ उल्विति ॥ उचति । 'उच समवाये' (तु०प० से.)। अलिद्रुणौ तु वृश्चिके। 'उलूकादयश्च' ( उ० ४।४१) इति साधुः। 'उलूकः पुंसि अलीति ॥ अलति-दंशे समर्थों भवति । 'अल भष- काकाराविन्द्रे भारतयोधिनि' (इति मेदिनी) ॥ (१) ॥॥ णादौ' (भ्वा०प० से.)। 'सर्वधातुभ्य इन्' (उ० ४। वायसस्य काकस्यारातिः ॥ (२) ॥४॥ पचति-संतपति, ११८)। 'भवृश्चिकयोरलिः' इति रभसः ॥॥ बाहुल पच्यते वा दुःखेन । 'डुपचष् पाके' (भ्वा० उ० अ०)। कादिण्प्रत्यये दीर्घादिरपि। 'वृश्चिको द्रुण आलिः स्यात्' 'पचिमच्योरिचोपधायाः' (उ० ५।३७) इति वुन् । अत इति बोपालितः ॥॥ नान्तोऽप्यस्ति अलमर्थोऽस्यास्ति । इत्वम् । 'पुगन्त-' (१३।८६) इति गुणः। यत्तु मुकुट:'व्रीह्यादित्वात्' (५।२।११६) इनिः । 'अव्ययानां भमात्रे कृत्रादित्वात् (उ० ५।३५) वुन् । पृषोदरादित्वात् (६३). टिलोपः' (वा० ६।४।१४४) इति टिलोपः। 'अथाली स्याद् १०९) अत एत्वम्-इत्याह । तन्न । 'पचिमच्योः -' इति श्चिके भ्रमरे पुमान्' (इति मेदिनी)॥ (१) ॥॥ द्रुणति । सूत्रस्य सत्त्वात् । पृषोदरादित्वकल्पनाया अन्याय्यत्वात् । 'द्रुण हिंसागतिकौटिल्येषु' (तु०प० से.)। 'इगुपध 'अथ शक्राख्यो दिवान्धो वक्रनासिकः। हरिनेत्री दिवाभीतो (३।१।१३५) इति कः। 'द्रुणं चापेऽलिनि द्रुणः' ( इति नखाशी पीयुघर्घरौ। काकभीरुनक्तचारी' इति त्रिकाण्डशेषः ॥ मेदिनी)॥ ॥ अचि (३।१।१३४ ) 'द्रोणः' इत्ये के-इति (३) ॥*॥ त्रीणि 'घू खामी ॥ (२)॥*॥ (३) ॥*॥ त्रीणि 'वृश्चिकश्च 'वीछी' व्याघ्राटः स्याद्भरद्वाजः इति ख्यातस्य ॥ व्याघेति ॥ व्याघ्रमटति । 'अट गतौ' (भ्वा०प० से०)। पारावतः कलरवः कपोतः | 'कर्मण्यण' (३।२।१) । व्याघ्र इवाटति वा । अच् (३।११ पारेति ॥ परं जीवमवति । पराच्छनोरहंकाराद्वा ज्ञानो १३४) (१) ॥॥ भरन् धारको वाजोऽस्य । यद्वा,-भरपदेशेन । 'अव रक्षणादौ' (भ्वा० प० से.)। शतृप्रत्ययः द्वाजस्यापत्यम् । ऋष्यण् (४।१।११४)। संज्ञापूर्वकत्वादृय(३।२।१२४)। 'द्वितीया-' (२।१।२४), 'पञ्चमी-' (२।१।३७) भावः । “भरद्वाजो गुरोः पुत्रे व्याघ्रटाख्यविहंगमे' (इति इति योगविभागात् समासः । परावतो दत्तात्रेयस्यायं गुरुः। मेदिनी)॥ (२) ॥*॥ द्वे 'भरद्वाजपक्षिणः' 'मर्दुल' इति 'तस्येदम्' (४।३।१२०) इत्यण् ॥ ॥ 'पारापतः' इति पाठे ख्यातस्य ॥ पारादप्यापतति प्रेम्णा । 'पल गतौ' (भ्वा० प० से०)। अच् (३।१।१३४) । 'पारावतश्च छेद्यश्च कपोतो रक्तलो खजरीटस्तु खञ्जनः ॥१५॥ चनः। पारापतः कलरवः' इति रभसः ॥ (१) ॥॥ कलो खजेति ॥ खञ्ज इव ऋच्छति । 'ऋ गतौ' (भ्वा०प० रवोऽस्य ॥ (२) ॥॥ कस्य वायोः पोत इव, को वायुः पोतो अ.)। बाहुलकात् कीटन् ॥ (१) ॥*॥ खजति । 'खजि नौरिवास्य वा। 'पारावतः कपोतः स्यात्कपोतो विहगा- गतिवैकल्ये' (भ्वा०प० से.)। नन्द्यादित्वात् (३।१।१३४) न्तरे' इति विश्वः ॥ (३) ॥॥ त्रीणि 'पारावतस्य' ल्युः । 'खञ्जनः खारीटे, स्त्री सर्षयां, खञ्जनं गतो' ( इति 'परेवा' इति ख्यातस्य ॥ मेदिनी) ॥ (२) ॥*॥ द्वे 'खञ्जन' इति ख्यातस्य ॥ अथ शशादनः॥१४॥ लोहपृष्ठस्तु कङ्कः स्यात् पत्री श्येनः लोहेति ॥ लोहमिव पृष्ठमस्य ॥ (१) ॥*॥ कङ्कते । अथेति ॥ शशमत्ति । 'अद भक्षणे' (अ. प. अ.)। 'ककि गतौ' (भ्वा० आ० से.) । अच् (३।१।१३४) । ल्युः (३।१।१३३)। ल्युट (३।३।११३) वा। युच् (उ० | ककश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः' (इति मेदिनी)। २।७८)। 'श्येने पत्रिशशादनौ' ( इत्यमरमाला) ॥ (१)॥॥ (२) ॥१॥ द्वे 'वाणोपयोगिपत्रस्य पक्षिभेदस्य 'कंक 'अतिशयितं प्रशस्तं वा पत्रमस्य । 'अतः-' (५।२।११५) हड' इति ख्यातस्य ॥ इतीनिः । 'श्येनाख्यो विहगः पत्री पत्रिणी शरपक्षिणौ' इति अथ चाषः किकीदिविः। शाश्वतः ॥ (२) ॥ ॥ श्यायते। 'श्यैङ् गतौ' (भ्वा० आ० अ.)। 'श्यास्त्याहृअविभ्य इनच्' (उ० २।४६)। ('श्येनः अथेति ॥ चापयति । 'चष हिंसायाम्' (चु०प० से.) पक्षिणि पाण्डुरे' इति मेदिनी)॥ (३)॥॥ त्रीणि 'श्येनस्य' खार्थण्यन्तः । 'चष भक्षणे' (भ्वा० उ० से.) हेतुम'वाज' इति ख्यातस्य ॥ एण्यन्तो वा । अच् (३।१।१३४)। 'चासः' अपि । 'इक्षुपक्षि भिदोश्चासः' इति दन्त्यान्तेषु रभसः.॥ (१) ॥१॥ 'किकी' १-भाष्ये तु 'अव्ययानां च' इत्येव वार्तिकमुपलभ्यते ॥ | इति दीव्यति वाशते । 'दिव क्रीडादौ' (दि०प० से०) ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy