SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ सिंहादिवर्गः ५ ] व्याख्यासुधाख्यव्याख्यासमेतः । १९३ 'कृविघृष्वि-' (उ०४।५६) इति साधुः । 'किकीदिविश्च कृकवाकुस्ताम्रचूडः कुकुटश्चरणायुधः॥१७॥ चाषः स्यात्' इति रत्नकोषः । 'चाषो दिविः किकि ककेति॥ ककेन गलेन वक्ति । 'वच परिभाषणे' (अ० स्मृतः' इति व्याडिः ॥ (२) ॥॥ द्वे 'चाषस्य' 'चास' प० अ०)। 'कृके वचः कुश्च' (उ० १।६) इत्युण् । इति ख्यातस्य ॥ 'कृकवाकुर्मयूरेऽपि सरटे चरणायुधे' इति विश्वः ॥ (१) कलिङ्गभृङ्गधूम्याटाः ॥*॥ ताम्रा चूडाऽस्य ॥ (२)॥॥ कोकनम् । 'कुक आदाने' केति ॥ के मूर्ध्नि लिङ्गं चूडाऽस्य । कलिं कलहं गच्छति (भ्वा० आ० से.)। संपदादिभ्यः क्विप् (वा० ३।३।१०८)। वा । 'गमश्च' (३।२।४७) इति खच । 'खच डिद्वक्तव्यः ' (वा. कुटति । 'कुट कौटिल्ये' (तु. प० से.)। 'इगुपध-' (३।३१२॥३८)। 'कलिङ्गः पृतिकरजे धूम्याटे भून्नि नीति । न | १११३५) इति कः । कुका कुटः । 'कर्तृकरणे-' (२।१।३२) योः कौटजफले महिलायां तु योषिति' (इति मेदिनी)॥ इति समासः । कुत्सितः कुटो वा। कोः पृथिव्याः कुटो वा। (१) ॥॥ भृङ्ग इव। कृष्णत्वात् । यद्वा,-बिभर्ति कुलम् । पृषोदरादिः (६।३।१०९) वा ।-कुं पृथ्वी कुटति । इगुपध'भृञः किन्नुट् च' (उ० १११२५) इति गन् । 'भको धम्याट- त्वात् (३।१।१३५) कः-इति मुकुटः । तन्न । अणस्तदपवादपिङ्गयोः । मधुव्रते भृङ्गराजे पुंसि भृङ्गं गुडत्वचि' (इति मेदिनी) | त्वात् । 'अकारान्निरुपपदात्सोपपदो विप्रतिषेधेन' (३।२।१) ॥ (२) ॥*॥ धूम्या धूमसमूह इवाटति । अच् (३।१।१३४)॥ इति वातिकाद्वा । मूलावभुजादित्वम् ( वा० ३।२।५) युक्तम् । (३) ॥१॥ त्रीणि 'भृङ्गस्य'॥ 'कुक्कुट्यनृतचर्यायां पुंसि स्याच्चरणायुधे। निषादशद्रयोः पुत्रे तृणोल्कायां च कुक्कुभे' इति विश्व-मेदिन्यौ ॥ (३) ॥ ॥ चरण अथ स्याच्छतपत्रकः॥१६॥ आयुधमस्य ॥ (४) ॥॥ चत्वारि 'कुकुटस्य ॥ दाघाटः चटकः कलविङ्कः स्यात् अथेति ॥ शतं पत्राण्यस्य ॥ (१) ॥*॥ दारु आहन्ति । | चटेति ॥ चटति । 'चट भेदने' (भ्वा० ५० से.) । वन् 'दारावाहनोऽणन्त्यस्य च टः- (वा० ३।२१४९)। वासार्थ दारु आघाटयति । 'घट संघाते' चुरादिः । अण् (३।२।१)॥ (उ० २।३२)॥ (१)॥ॐ॥ कलं वङ्कते । 'वकि गतौ' (भ्वा० सुभूतिस्तु चिन्त्यः। घट्टिना विगृहीतत्वात् । 'काष्ठकुट्टः शत आ० से.)। अण् ( ३।२।१) पृषोदरादिः (६।३।१०९)। 'कलविङ्कः पुमान् ग्रामचटकेऽपि कलिङ्गके' (इति मेदिनी)॥ एछदः' इति त्रिकाण्डशेषः ॥ (२) ॥ ॥ द्वे 'काष्ठकुट्टस्य' (२) ॥ ॥ द्वे 'चटकस्य' ॥ 'काठकोरा' इति ख्यातस्य ॥ तस्य स्त्री चटका अथ शारङ्गः स्तोककश्चातकः समाः। तस्येति ॥ चटकस्य स्त्रीलि स्त्रीत्वविवक्षायां 'पुंयोगात्-' अति॥ शारयति, शार्यते, वातपादिना । 'शु हिंसा-1 (1१।४८) इति प्राप्तो डीप जातिलक्षणङीष् (४।१।६३) च याम्' (त्या. प० से.) ण्यन्तः । 'तरत्यादिभ्यश्च' (उ० अजादि(४।१।४ पाठाद्वाध्यते । क्षिपकादित्वात् (७॥३॥४५) १।१२०) इत्यङ्गच् ।-शारेरङ्गच्-इति मुकुटः। तन्न ।। नेत्वम् ॥ (१)॥॥ एकम् 'चटकस्त्रियाः ॥ उज्ज्वलदत्तादिवृत्तिष्वेतत्सूत्रादर्शनात् । 'शारङ्गश्चातके ख्यातः तयोः । शबले हरिणेऽपि च' इति तालव्यादावजयः ॥*॥ सरति । पुमपत्ये चाटकरः 'सृवृनोवृद्धिश्च' (उ० ११११२) इत्यङ्गच् । 'सृ गतो' (भ्वा० ५० अ०)। णिच् (३।१।२६) पूर्ववत् । अण् (३। __ तयोरिति ॥ चटकायाश्चटकस्य वा पुमपत्यम् । 'चटकाया २१) वृद्धिश्च-इति मुकुटश्चिन्त्यः । अणोऽप्रसङ्गात् । | ऐरक्' (४।१।१२८) 'चटकादपीति वक्तव्यम्' फलितम् । 'सुवृजोः' इति सिद्धत्वाच । णिचः प्रयोजनाभावाच । 'चातके तयोश्चटकाचटकयोः-इति मुकुटः । तन्न । 'पुमान् स्त्रिया' हरिणे पुंसि सारङ्गः शबले त्रिषु' इति दन्त्यादौ रभसात् । (१।२।६६) इत्यन्तरङ्गैकशेषप्रवृत्त्या द्वन्द्वासंभवात् ॥ (१) यद्वा,-सारमङ्गमस्य । शकन्ध्वादिः (वा. ६।१।९४ ) । | ॥*॥ एकम् 'चटकपुमपत्यस्य'॥ 'सारङ्गः पुंसि हरिणे चातके च मतङ्गजे। शबले त्रिषु' (इति - रुयपत्ये चटकैव हि ॥१८॥ मेदिनी) ॥ (१) ॥॥ स्तोकं कं जलमस्य । स्तोकं कायति | त्येति ॥ स्त्री च तदपत्यं चेति, तस्मिन् । 'स्त्रियामपत्ये वा । 'कै शब्दे' (भ्वा० ५० अ०)। 'आतोऽनुप-' (३।२।३) लुग्वक्तव्यः' (वा० ४।१।१२८) इत्यैरको लुक् । 'लुक्तद्धितइति कः ॥ (२) ॥*॥ चतति । 'चते याचने' (भ्वा०प० लुकि' (१।२।४९)। पुनष्टाप् (४।१।४)॥ (१)॥*॥ एकम् से.)। ण्वुल् (३।१।१३३) (३) ॥*॥ त्रीणि 'चातक- 'चटकरूयपत्यस्य' ॥ पक्षिणः' 'पपिहा' इति ख्यातस्य ॥ कर्करेटुः करेटुः स्यात् १-'अण्' इत्यस्य स्थाने 'कर्मण्यण' इति वा पाठः। कर्केति ॥ 'कर्क' इति रेटति । 'रेट भाषणे' (भ्वा० उ० अमर. २५
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy