SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १९४ अमरकोषः। द्वितीयं काण्ड से०)। मृगय्वादिः (उ० ११३७)।-'अपष्ट्वादयश्च'-इति ध्वाली तु काकोल्याम्' (इति हैमः) ॥ (६) ॥॥ 'को, मुकुटस्तु चिन्त्यः । उज्वलदत्तादिष्वस्य सूत्रस्थादर्शनात् ॥ काँ', इति शब्दनात् आत्मानं घोषयति । 'घुषिर् विशब्दने (१) ॥* के वायौ जले वा रेटति। पूर्ववत् । 'कर्करेटुः (चु० उ० से.)। अण् (३।२।१) ॥ (७) ॥॥ परं बिभर्ति। करेटुः स्यात् करटुः कर्कराटुकः' इति रभसः॥ (२)॥* 'डुभृञ्' (जु० उ० से.)। विप् (३।२।७५)॥ (८)॥॥ द्वे 'अशुभवादिपक्षिभेदस्य ॥ बलिं भुते । 'भुज पालनादौ' (रु. प. अ.)। क्विप् ( ३।२। कृकणक्रकरौ समौ । ७५) ॥ (९) ॥*॥ वयते । 'वय गतौ' (भ्वा० आ. से.)। कृकेति ॥ 'कृ' इति कणति । 'कण शब्दे' (भ्वा०प० 'वयश्च' (उ० ३।१२०) इत्यसच् ।-नयति-इति मुकुट. से.)। अच् (३।१।१३४)। कृकेण कण्ठेन अणति वा । श्चिन्त्यः । वयतेरात्मनेपदित्वात् । 'पायसोऽगुरुवृक्षेऽपि 'अण शब्दे' (भ्वा० प० से.)। अच् (३।१।१३४)। शक श्रीवासध्वासयोः पुमान्' (इति मेदिनी)॥ (१०)॥॥ दश न्ध्वादिः (वा. ६।११९४) ॥ (१) ॥४॥'क' इति शब्दकरण- ! 'काकस्य' ॥ शीलः । 'कुजो हेतुताच्छील्या-' (३।२।२०) इति टः ॥ (२) द्रोणकाकस्तु काकोल: ॥॥ द्वे 'अशुभपक्षिभेदस्य॥ द्रोणेति ॥ द्रुणति । 'द्रुण हिंसागतिकौटिल्येषु' (तु० ५० वनप्रियः परभृतः कोकिलः पिक इत्यपि ॥ १९॥ से.) अच् (३।१।१३४)। द्रोणाख्यः काकः। 'द्रोणो ना वनेति ॥ वनं प्रियमस्य ॥ (१) ॥॥ परेण काकेन दग्धकाके स्यादश्वत्थाम्नो गुरावपि' इति रुद्रः। 'द्रोणोऽस्त्रियाभृतः ॥ (२) ॥*॥ कोकते। 'कुक आदाने' (भ्वा० आ० | माढके स्यादाढकानां चतुष्टये । पुमान् कृपीपतौ कृष्णकाके, से०)। 'सलिकल्यनि-' (उ० ११५४ ) इति लच् । -'अजि- स्त्री नीवृदन्तरे ॥ तथा काष्ठाम्बुवाहिन्यां गवादन्यामपीरादयश्च' इति किरः-इति मुकुटः। तन्न । किरचि गुणा- प्यते' इति मेदिनी ॥ (१) ॥*॥ काकयति । 'कक लौल्ये भावप्रसङ्गात् । कोकतेरजिराद्यानन्तर्भावात् उज्वलदत्तादिष्वस्य (भ्वा० आ० से.) स्वार्थण्यन्तः । बाहुलकादोलच् । 'काकोले सूत्रस्यादर्शनाच्च ॥ (३) ॥॥ अपि कायति । 'आतश्चोपसर्गे नरकान्तरे,। ना कुलाले द्रोणकाके, विषभेदे तु न स्त्रियाम् (३।१।१३६) इति कः । 'वष्टि भागुरिः' इत्यलोपः ॥ (४)॥*॥ (इति मेदिनी) ॥ (२) ॥*॥ 'द्रोणकाको दग्धकाको चत्वारि 'कोकिलस्य॥ वृद्धकाको वनाश्रयः' इति त्रिकाण्डशेषः। वे 'डोडकाक' काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः।। इति ख्यातस्य ॥ ध्वाक्षात्मघोषपरभृद्वलिभुग्वायसा अपि ॥२०॥ दात्यूहः कालकण्ठकः। काके इति ॥ कायति । 'कै शब्दे' (भ्वा०प० से.)। देति ॥ 'दाप् लवने' (अ० प० अ०)। क्तिन् (३।३।'इण्भीका-' (उ० ३।४३) इति कन् । 'काकः स्याद्वायसे | ९४)। दाति मारणमूहते। 'ऊह वितर्के' (भ्वा० आ० से.) वृक्षप्रभेदे पीठसर्पिणि । शिरोवक्षालने मानप्रभेदद्वीपभेदयोः ॥| अण् (३।२।१)। यद्वा,-दित्योहोऽयम् । 'तस्येदम्' (४३). काका स्यात्काकनासायां काकोलीकाकजइयोः । रक्तिकायां | १२०) इत्यण् । 'देविकाशिंशपा-' (३।१) इत्यात्वम् । मलय्वां च काकमाच्यां च योषिति ॥ काकं सुरतबन्धे | 'वाह ऊ' (६।४।१३२)। शकन्ध्वादिः (वा० ६।१९४)। स्यात् काकानामपि संहतो' इति विश्व-मेदिन्यौ ॥ (१) ॥* 'दात्यूहः कालकण्ठके । चातकेऽपि' इति हैमः ॥ (१) ॥६॥ करोति शकुनम् । 'शकादिभ्योऽटन्' (उ० ४।८१)। के काले वर्षाकाले कण्ठो ध्वनिरस्य । 'कण्ठः खरेऽन्तिके गले रटति । 'रट परिभाषणे' (भ्वा०प० से.)। अच् (३१- इति रुद्रः। कालः कण्ठोऽस्य । कप् (५।४।१५४) 'काल. १३४) वा। 'करटो गजगण्डे स्यात्कुसुम्भे निन्द्यजीवने । कण्ठनीलकण्ठौ पीतसारे महेश्वरे । दात्यूहे प्रामचटके एकादशाहादिश्राद्धे दुर्दुरुढेऽपि वायसे । (करटो वाद्यभेदे') खजरीटे शिखावले' इति हेमचन्द्रः ॥ (२) ॥॥ द्वे 'दात्य(इति विश्व-मेदिन्यौ ) ॥ (२) ॥॥ न रिष्टमस्य । 'अरिष्टो हस्य' ॥ लशुने निम्बे फेनिले काककङ्कयोः' (इति मेदिनी) ॥ (३) आतायिचिल्लो ॥ॐ॥ बलिना पुष्टः ॥ (४) ॥*॥ सकृत् प्रजा यस्य ॥ (५) आतेति ॥ आतायते तच्छीलः । 'ताय संतानपाल॥*॥ ध्वासति । 'ध्वाक्षि घोरवासिते च' (भ्वा०प० से.) १) नयोः' (भ्वा० आ० से.)। 'सुप्यजाती-' (३।२।७८) इति अच् (३।१।१३४)। 'ध्वाङ्गः काके बकेऽर्थिनि। गृहे, णिनिः । यद्यप्यत्र वृत्तिकारादिभिः-'अनुपसर्गे'-इत्युक्तम् । १-गृहं गृहविशेषः। यथाहुः-'ध्वजो धूमश्च सिंहश्च श्वा वृषश्च | तथा भाष्ये उपसर्गेऽपि णिनिः स्वीकृतः ॥॥ खामी तुखरो गजः । ध्वाह्नोऽष्टमस्तु प्राच्याद्या ईशानान्ताः क्रमादमी ॥' आतपति-इति विगृह्णन् 'आतापी' इति पाठं मन्यते । इत्यनेकार्थकरवाकरकौमुदी ।-ध्वाझी काकोलिकायां स्यात्-' इति । (१) ॥*॥ चिल्लात । चिल्ल शाथल्य झवकृता च' (भ्वा०प० पाठस्तु मेदिनीस्थः॥ से०) अच् (३।१।१३४) । 'चिल्लः खगे स चुल्लश्च पिल्ल
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy