SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सिंहादिवर्ग:५] व्याख्यासुधाख्यव्याख्यासमेतः। आदाने' (भ्वा० आ० से.) २०१११३४)- अच् (३।१।१३४) १३।१११३५) कः-इति र १० । रक . पुमान्, कोरे रा वत् क्लिन्नलोचने । क्लिन्नाक्षिण' इति हैमः ॥ (२) ॥॥ द्वे| उ० अ०) मूलविभुजादित्वात् (वा० ३।२।५) कः ॥ (२) 'चील' इति ख्यातस्य ॥ ॥*॥ 'दीर्घजको निशैडः(तः) स्याद्वकोटः शुक्लवायसः । ककेरुदाक्षाय्यगृध्रौ रुबलिभुक् शिखीचन्द्रविहंगमः' इति त्रिकाण्डशेषः ॥॥ द्वे 'बकस्य ॥ दाक्षेति ॥ दक्षते । 'दक्ष वृद्धौ शीघ्रार्थे च' (भ्वा० आ० से.)। 'श्रुदक्षिस्पृहिगृहिभ्य आय्यः' (उ० ३।९६) पुष्कराद्वस्तु सारसः। दक्षाय्यस्यायम् । अण् (४।३।१२०)॥ (१) ॥ ॥ गृध्यति । पुष्केति ॥ पुष्करं पद्मं तस्याह्वा आह्वा यस्य ॥ (१) ॥ॐ॥ 'गृधु अभिकाङ्क्षायाम्' (दि० प० से.) । 'सुसूधागृधिभ्यः सरसि भवः । 'तत्र भवः' (४।२।५३) इत्यण् । 'सारसः कन्' (उ० २।२४)। 'गृध्रः खगान्तरे पुंसि वाच्यलिङ्गस्तु पक्षिभेदेन्द्रोः क्लीबं तु सरसीरुहे' (इति मेदिनी) ॥ (२)॥॥ लुब्धके' (इति मेदिनी)।-गर्धते-इति मुकुटश्चिन्त्यः । द्वे 'सारसस्य॥ गृधेर्दैवादिकत्वात् ॥ (२)॥*॥ द्वे 'गृध्रस्य' 'गीध' इति कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः॥२२॥ ख्यातस्य ॥ कीरशुको कोकेति ॥ कोकते। 'कुक आदाने (भ्वा० आ० से.)। कीरेति ॥ 'कि' इति ईरयति । अच् (३।१११३४) अच् (३।१।१३४)। 'कोकश्चके वृके ज्येष्ठयां खजूरीद्वमभे कयोः' (इति विश्वः)॥ (१)॥*॥ क्रियते निशया वियोगी।न्तविग्रहप्रदर्शनादिगुपधत्वाभावात् । 'कीरः शुके पुंभूम्नि घअर्थे कः-इति मुकुटः । तन्न । परिगणनात् । वस्तुतस्तु नीवृति' (इति मेदिनी)॥ (१) ॥॥ शोकति । 'शुक गतौ' | 'ढकि लोपः' (४।१।१३३) इति वत् 'के कृत्रादीनाम्' (वा. ( )। 'इगुपध- (३।१।१३५) इति कः । यद्वा, ६।१।१२) इत्यनेनैव कः द्वित्वं च । चकते। 'चक तृप्ती' शोभते। शवति वा। 'शुभ दीप्तौ' (भ्वा० आ० से.)। | (भ्वा० आ० से.)। रक् (उ० २।१३) वा। 'चक्रः कोके 'शु गतौ ( ) वा। 'शुकवल्कोल्काः ' (उ० ३। पुमान् , क्लीबं व्रजे सैन्यरथाङ्गयोः। राष्ट्रे दम्भान्तरे कुम्भका४२) इति साधुः। 'शुको व्याससुते कीरे रावणस्य तु रोपकरणास्त्रयोः। जलावर्तेऽपि' (इति मेदिनी)॥ (२)॥ ॥ चक्रमन्त्रिणि । शिरीषपादपे पुंसि ग्रन्थिपणे नपुंसकम्' (इति शब्देनोच्यते । 'वच भाषणे' (अ०प०अ०)। घञ् (३।३।१९) मेदिनी)॥ (२) ॥॥ द्वे 'कीरस्य॥ ॥ (३) ॥*॥ रथाङ्गस्य चक्रस्याह्वयो नाम यस्य ॥ (४) ॥॥ चत्वारि 'चक्रवाकस्य' 'चकवा' इति ख्यातस्य ॥ समौ ॥२१॥ सेति ॥ 'समौ' इति त्रिषु योज्यम् ॥ कादम्बः कलहंसः स्यात् कादेति ॥ कदम्बे समूहे भवः 'तत्र भवः' (४।३।५३) कुङ्क्रौञ्चः । इत्यण् । 'कादम्बः स्यात् पुमान्पक्षिविशेषे सायकेऽपि च' क्रुक्किति ॥ कुञ्चति 'कुञ्च कौटिल्याल्पीभावयोः' (भ्वा० (इति मेदिनी)॥ (१)॥*॥ कलो मधुरवाक् हंसः । 'कलप० से.)। 'ऋत्विग्दधृक्-' (३।२।५९) इति साधुः ॥ (१) हंसस्तु कादम्बे राजहंसे नृपोत्तमे' (इति मेदिनी)॥ (२) ॥॥ प्रज्ञाद्यण् (५।४।३८) 'क्रौञ्चो द्वीपप्रभेदे स्यात् पक्षि | ॥*॥ द्वे 'कादम्बस्य' 'वतक' इति ख्यातस्य ॥ पर्वतभेदयोः' (इति मेदिनी)। स्त्रियामजादित्वाट्टाप् ॥॥ 'क्रुश्चः' इति पाठे पचाद्यच् (३।१।१३४) ॥ (२)॥॥ उत्क्रोशकुररौ समौ। द्वे 'क्रौञ्चस्य' 'करांगुळ' इति ख्यातस्य ॥ उदिति ॥ उत्क्रोशति । 'क्रुश आह्वाने' (भ्वा०प० से.)। अथ बकः कः अच् (३।१।१३४) ॥ (१) ॥*॥ कवते। 'कुङ् शब्दे' (भ्वा० आ० अ०) कुवः करन्' (उ० ३।१३३)।-कुरति । अथेति ॥ वङ्कते। 'वकि कौटिल्ये गतौ च' (भ्वा० 'कुर शब्दे' (तु०प० से.)। 'कुर छेदने (तु०प० से.)। आ० से.) अच् (३।१।१३४)। आगमशास्त्रस्यानित्यत्वान्न बाहुलकात् अरक्-इति खामि-मुकुटौ 'कुवः करन्' इति सूत्रानुम् । वबयोरैक्यम् । यद्वा,-वाति, वायति, वा । 'वा गत्यादौ' स्मरणमूलको ज्ञेयौ ॥ (२)॥*॥ द्वे 'कुररस्य ॥ (अ०प० से.) 'ओ वे शोषणे' (भ्वा०प० से.) वा कुन् (उ० २।३२)। 'आतो लोपः-' (६।४।६४) 'व' इति कायति १-वस्तुतस्तु भाष्ये परिगणनताया अनुक्तेरुदाहरणतासंभवेनावा। मूलविभुजादिः (वा० ३।२।५)। वक्ति वा । अच् (३।१। किंचित्कर मिदम् । अत एव कैयटेनापि (६।१।१२) उक्तवार्तिक१४)न्यक्वादिः (३५३)। 'बकस्तु बकपुष्पे स्यात् कद्दे व्याख्यायां 'चक्रः' इत्यत्र 'धार्थे कः' इत्येवोक्तम् सैन्यपर्यायच. श्रीदे च रक्षसि' (इति मेदिनी) ॥ (१) ॥॥ 'क' इति शब्दव्याख्यायां स्वयमपि 'अर्थे क' इत्युक्तत्वात्पूर्वापरशब्दम् , के जले वा हयति। 'हेम् स्पर्धायां शब्दे च' (भ्वा० | विरुद्धं च ॥ पुंसि पति
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy