SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १९६ अमरकोषः। [द्वितीयं काण्डम् हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः ॥ २३॥ 'शरातिः' इति पाठान्तरम् । शरमतति । 'अत सातत्यगमने' हंसा इति ॥ हन्ति गच्छति । 'वृतृवदिहनि- (उ० | ३१६२) इति सः। यद्वा,-अचि (३।१।१३४)। 'भवेद्वर्णागमा इतीण् ॥ (१) ॥*॥ आ अटति । इन् (उ० ४।११८)॥ द्धसः' इति सक् । 'हंसः स्यान्मानसौकसि । निर्लोभनुपवि- (२)॥*॥ आ अडति 'अड्ड उद्यमने' (भ्वा०प० से.)। ष्ण्वर्कपरमात्मन्यमत्सरे । योगभेदे मन्त्रभेदे शारीरमरुदन्तरे। इन् (उ०४।११८)॥-'अक्ष्यडिभ्यामिण'-इति मुकुटः। तुरंगमप्रभेदे च' (इति मेदिनी)॥ (१)॥*॥ श्वेता गरुतो- | तन्न । उज्वलदत्तादावेतत्सूत्रादर्शनात् ॥ (३) ॥*॥ त्रयोऽस्य ॥ (२)॥ॐ॥ चक्राण्यङ्गान्यस्य । 'चक्राङ्गो मानसौकसि ।। ऽपि स्त्रीलिङ्गाः । 'आडिः शरालिर्वरटी गन्धोली, वानरी कपी' चक्राङ्गी कटुरोहिण्याम्' (इति मेदिनी)॥ (३) ॥*॥ मानसं | शत स्त्राला | इति स्त्रीलिङ्गकाण्डे रत्नकोषात् ॥॥ त्रीणि 'शरार्या 'आडी' सर ओकोऽस्य ॥ (४) ॥ ॥ चत्वारि 'हंसस्य' ॥ इति ख्यातायाः॥ राजहंसास्तु ते चञ्चुचरणैाहितैः सिताः। बलाका विसकण्ठिका । बलेति ॥ वलते। 'वल संवरणे' (भ्वा० आ० से.)। राजेति ॥ चञ्चुसहितैश्चरणैः। शाकपार्थिवादिः (वा० | 'वलाकादयश्च' (उ० ४।१४) इति साधुः । बलेनाकति वा । २।१।७८)। यद्वा,-चञ्चुभिश्चरणैश्चेति द्वन्द्वः। द्वन्द्वश्च प्राणितूर्य-' अच् (३।१।१३४) ॥ (१) ॥*॥ विसवत् कण्ठोऽस्याः ॥ (२) (२।४२) इत्येकत्वं तु न भवति । 'मुखनासिका-' (१1१1८) ॥*॥ द्वे 'बकभेदस्य॥ इति 'हखदीर्घप्लुतः' (१।२।२७) इति च निर्देशेन तस्यानित्यत्वज्ञापनात् । तैलॊहितैरुपलक्षिताः । हंसानां राजा । राज हंसस्य योषिद्धरटा दन्तादिः (२।२।३१)। 'राजहंसस्तु कादम्बे कलहंसे हंसेति ॥ वृणीते सेवते सरः । 'वृद्ध संभक्तो' (श्या० नृपोत्तमे' (इति हैम-मेदिन्यौ) ॥ (१)॥*॥ एकम् 'राज- आ० से.)। 'शकादिभ्योऽटन्' (उ० ४।८१)। 'वरटा, हंसस्य॥ द्वयोवरट्यां, स्त्री हंस्यां तु, तत्पतौ पुमान्' (इति मेदिनी)॥ मलिनैर्मल्लिकाख्यास्ते (१)॥॥ एकम् 'हंसस्त्रियाः ॥ मलीति ॥ किंचिद्भूम्रवर्णैश्चञ्चचरणैरुपलक्षिताः। 'मल्लिक' सारसस्य तु लक्ष्मणा ॥२५॥ इति आख्या येषां ते। मलते । 'मल्ल धारणे' (भ्वा० आ० सारेति ॥ लक्ष्मीरस्त्यस्याः। 'लक्ष्म्या अच' (ग० ५/से.)। 'सर्वधातुभ्य इन्' ( उ० ४.११८)। स्वार्थे कन् (५।- २॥१००) इति नः । 'सारस्यां लक्ष्मणा ना तु सौमित्रो ३।७५) ।-'अच इ:' ( उ० ४।१३९) इति मुकुटः । श्रीमति त्रिषु' इति रुद्रः। 'लक्ष्मणा त्वोषधीभेदे सारतन्न । मल्लेलान्तत्वात् । 'मल्लिको हंसभेदे स्यात् तृणशून्ये- स्यामपि योषिति । रामभ्रातरि पुंसि स्यात् सश्रीके चाभिधेयऽपि मल्लिका' इति रुद्रः। 'मल्लिको हंसभिद्यपि । मल्लिका वत्' इति मेदिनी ॥*॥ निर्मकारोऽपि । 'लक्षणश्चैव सारसे' तृणमूल्येऽपि मीनमृत्पात्रभेदयोः' (इति मेदिनी)॥*-मल्लि- इत्यमरमाला। "लक्षणं नाम्नि चिह्नेऽथ सारस्यां लक्षणा काकारमक्षि यस्य । शुक्लापाङ्गत्वात् (इति 'मल्लिकाक्षः')- क्वचित्' (इति मेदिनी) ॥ (१) ॥*॥ एकम् 'सारसइति खामी। 'बहुव्रीहौ सक्थ्यक्ष्णोः' (५।४।११३) इति षच्॥ स्त्रियाः॥ (१) ॥॥ एकं 'हंसभेदस्य ॥ जतुकोऽजिनपत्रा स्यात् धार्तराष्ट्राः सितेतरैः॥२४॥ जत्विति ॥ जत्विव । 'इवे प्रतिकृतौ' (५।३।९६) इति धातेति ॥ कृष्णैश्चञ्चुचरणैरुपलक्षिताः। धृतराष्ट्रे भवाः। कन् । 'रामठे जतकं चर्मपत्राजतुकृतोः स्त्रियाम्' इति चवर्ग'तत्र भवः' (४।३।५३) इत्यण् । 'धृतराष्ट्रः सुराशि स्यात् तृतीयादौ रभसः ॥ (१) ॥*॥ अजिनमिव पत्रमस्याः ॥ पक्षिक्षत्रियभेदयोः' इति रभसः। ('धृतराष्ट्र: खगे सर्प (२) ॥॥ द्वे 'जतकायाः 'चामचिरयि' इति सुराशि क्षत्रियान्तरे। धृतराष्ट्री हंसपद्याम्' इति हैमः)॥ ख्यातायाः॥ (१)॥*॥ एकम् 'कृष्णचञ्चुचरणहंसस्य॥ परोष्णी तैलपायिका। शरारिराटिराडिश्च पेति ॥ परं शत्रु उष्णं यस्याः। गौरादिः (४।१।४१)।शरेति ॥ शरं नीरमृच्छति। शरं हिंसां वा । 'ऋ गतो' 'जातेः- (४।१।६३) इति ङीष्-इति मुकुटः । तन्न । (भ्वा०प० अ०) । 'अच इ:' (उ० ४।१३९)। 'गुन्द्रे- - प्वोर्ना शरं नीरे' इति तालव्यादौ रभसः ॥*॥ कपिलिकादि- १-'महापुरुषमिव प्रकटमीनशङ्खलक्षणं सर' इति कादम्बरीत्वात् (वा० ८।२।१८) लत्वे 'शरालि' अपि ॥*॥ श्लेषश्च-इति मुकुटः ॥ २-'दीर्घमध्या च जतुका निशा | शश्वद्यापिस्थितघनजतूकापटलकम्' इति • पूर्वकविप्रयोगदर्शनात्१-तत्तत्सूत्रभाष्यकैयटानालोचनसूचकमेतत् ॥ । इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy