SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सिंहादिवर्गः ५ ] व्याख्यासुधाख्यव्याख्यासमेतः । १९७ 'स्त्रीत्वाविष्टा जातिरियम्' इति स्वयमेव व्याख्यातत्वेन-'अस्त्री- दंशी तजातिरल्पा स्याद विषयातू-' (४।१।६३) इति कीषो निषेधात् ॥ (१) ॥*॥ शीति॥ अल्पा दंशजातिः। अपचयविवक्षायां गौरातैलं पिबति । 'पा पाने' (भ्वा० प० अ०) ण्वुल् (३।१।- दित्वात (४।१।४१) ङीष् । 'जातेः- (४।१।६३) इति डीए १३३) । (२) ॥॥ 'तनुकृमिस्त्विन्द्रगोपः, परोष्णी तेल -इति मुकुटः ॥ (१)॥॥ एकम् 'मक्षिकाल्पजातेः' ॥ पायिका । तैलाभ्यक्ता खलाधारा हीरा पिप्पलिका स्त्रियाम्' इति गन्धोली वरटा द्वयोः ॥२७॥ रभसः ॥ ॥ द्वे मुखविष्ठा 'वागुलिकादिनामिकायाः॥ गन्धविति ॥ गन्धयते । 'गन्ध अर्दने' (चु० आ० से.)। वर्वणा मक्षिका नीला बाहुलकादोलच् । गौरादिः (४।१।५१) ('गन्धोली वरटावति ॥ 'वर' इति वणति। 'वण शब्दे' (भ्वा० प० शुण्ठ्योर्भदायाम्' इति हैमः) ॥ (१) ॥*॥ वृणोति । 'वृञ् से.)। अच् ( ३।१।१३४) । यद्वा,-वर्बति । 'बबे गतो' | वरणे' (खा० उ० से.)। 'शकादिभ्योऽटन्' (उ० ४।८१) (भ्वा० प० से०)। युच् (उ० २।७८) ॥ (१) ॥१॥ मशति ॥*॥ डीषि (४।१।४१) 'वरटी' अपि । 'वरटा वरटीहस्यो'मश शब्दे' (भ्वा० प० से.)। 'हनिमशिभ्यां सिकन्' स्तत्पतौ वरटः स्मृतः' इति तारपालः ॥ (२) द्वे 'वर(उ० ४११५४) । मक्षति वा । 'मक्ष रोषे संघाते च' (भ्वा०/टायाः' 'वरडे' इति ख्यातायाः ॥ प० से.) । कुन् (उ० २।३२) ण्वुल् (३।१।१३३) वा ॥ (२) भृङ्गारी चीरुका चीरी झिल्लिका च समा इमाः । ॥५॥ नीलति । 'नील वर्णे' (भ्वा० प० से.) । अच् ( ३६१११३४ )। 'नीला' इति क्रियाशब्दोऽयं विवक्षितो न तु गुण भृङ्गेति ॥ भृङ्ग भृङ्गरूपम् आ राति । 'रा दाने' (अ० ५० शब्दः । अतो न डीष । गुणविवक्षायां 'नीली' इति भवत्येव । अ०)। मूलविभुजादिः (वा० ३।२।५) । गौरादिः (४।१।४१) (३) ॥॥ 'नीलवर्णमक्षिकाया' एकम् । केचित्तु नाम- यद्वा,-बिभर्ति । 'शृङ्गारभृङ्गारौ' (उ० ३।१३६) इति साधुः । त्रयमिदमाहुः । तदा तु 'वा संज्ञायाम्' (वा० ४।१।४२) इति यद्वा,-रू ॐ यद्वा,-रूपेण भृङ्गमृच्छति । 'ऋ गतौ' (भ्वा० प० अ०) अण् (३।१।२)। 'भृङ्गारी झिल्लिकायां च कनकालो पुनः पुमान्' युक्त एव कीषभावः ॥ | (इति मेदिनी) ॥ (१) ॥*॥ 'ची' इति रोति । 'रु शब्दे' सरधा मधुमक्षिका ॥२६॥ (अ० प० अ०)। बाहुलकात् कक् ॥*॥ 'झीरुका' इति सरेति ॥ सर गतिमन्तं धातयति। 'अन्येभ्योऽपि मुकुटः ॥ (२) ॥॥ चिनोति । 'चिञ् चयने' (खा० उ० (वा० ३।२।१०१) इति डः। णिलोपे (६।४।५१) टिलोपः अ.) 'शुसिचिमीना दीर्घश्च' (उ० २।२५) इति क्रन् । 'चीरी (६।४।१४३) । यद्वा,-रङ्घणं रघः । 'रघि गतौ' (भ्वा० आ० झिल्यां, नपुंसकम् । गोस्तने वस्त्रभेदे च रेखालेखनभेदयोः' से.)। 'खनो घ च' ( ३।३।१२५) इति घित्करणात् 'अन्ये- (इति मेदिनी) ॥ (३) चिल्लति । 'चिल्ल शैथिल्ये' (भ्वा० भ्योऽपि-' (वा० ३।२।१०१) इति घः। आगमशास्त्रस्यानित्य- प० से.)। अच् (३।१।१३४ ) पृषोदरादित्वाच्चस्य झः । त्वान नुम् । सह रघेण गत्या वर्तते ॥ (१) ॥४॥ मधुकी गौरादिः (४।१।४१)। खार्थे कन् (५।३।७५)। 'झिल्ली चीयामक्षिका ॥ (२) ॥॥ द्वे 'मधुमक्षिकायाः ॥ तपरुचोवामुद्वर्तनांशके' (इति मेदिनी)॥ (४) ॥॥ चत्वारि पतङ्गिका पुत्तिका स्यात् 'झिल्लिकायाः' झिगुरी' इति ख्यातायाः ॥ पेति ॥ पतति । 'पतेरगच् पक्षिणि' (उ० १।११९) इत्य- समौ पतङ्गशलभौ अच् । खार्थे कन् (५।३।७५) संज्ञायां वा ॥ (१)॥*॥ पुत् समाविति ॥ पतति । 'पतेरङ्गच् पक्षिणि' (उ० ११११९) कुत्सितं तायते । 'ताय संतानपालनयोः' (भ्वा० आ० से.)। इत्यङ्गच । 'पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः । क्लीबं बाहुलकात् कः, यलोपः ( ६।१।६६)। 'केऽणः' (१४।१३) सूते' इति विश्व-मेदिन्यौ ॥ (१) ॥॥ शलति 'शल चलने' इति हस्त्रः । 'प्रत्ययस्थात्-' (३।४४) इतीत्वम् । पुत् (भ्वा०प० से.)। 'कृशशलिकलिगर्दिभ्योऽभच्' (उ० ३।कुत्सितं शब्दं तनोति वा । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) १२२) ॥ (२) ॥॥ द्वे 'पतंगस्य' 'फणिग' इति इति डः, खार्थे कन् (५।३।७५) ॥ (२) ॥ ॥ द्वे 'मधुमक्षि- ख्यातस्य ॥ काविशेषस्य ॥ खद्योतो ज्योतिरिङ्गणः ॥२८॥ दंशस्तु वनमक्षिका। खेति ॥ खे द्योतते । 'द्युत दीप्तो' (भ्वा० आ० से.)। वंश इति ॥ दशति 'दंश दशने' (भ्वा० प० अ०)। अच् (३।१।१३४)। खं द्योतयति । अण (३३२११) वा ॥ अच (३।१।१३४)। 'दंशः कीटविशेषे च वर्मदंशनयोः पुमान्' (१)॥॥ ज्योतिर्नक्षत्रम् । तद्वदिति । 'इगि गतौ' (भ्वा० (इति मेदिनी)॥ (१) ॥ ॥ वनस्य मक्षिका ॥ (२)॥*॥ द्वेप से.)। 'चलनशब्दार्थात्-' (३।२।१४८) इति युच्॥ (२) 'वनमक्षिकाया: ॥ साढे 'खद्योतस्य ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy