SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः। १४३ ne (६।४।१६८) इत्यन् प्रकृत्या । ('ब्रह्मण्यो ब्रह्मसाधौ स्याद्र- हैमः ॥ (५) ॥ ॥ पञ्च 'प्लक्षस्य' 'गेढी' इति ख्यातस्य ॥ मदा(से) शनैश्चरे')॥ (४)॥*॥ ब्रह्मणो ब्रह्मणि वा दारु ॥ तिन्तिडी चिञ्चाम्ब्लिका (५) ॥॥ तूलयति, तूल्यते वा । 'तूल निष्कर्षे (भ्वा०प० तिन्तीति ॥ तिम्यति । 'तिम आभावे' (दि. ५० से०)। 'इगुपध-' (३।१।१३५) इति कः। घञ् (३।३।१९) से०) 'अलीकादयश्च' (उ० ४।२५) इति निपातः । वा । 'पुंलिङ्गस्तु पिचौ तूलः क्लीबं स्याद्रमदारुणि' इति रुद्रः॥ 'तिन्तिडी त्वम्ब्लिका चिच्चा तिन्तिडीका कपिप्रिया' इति (६) ॥॥ षट् 'अश्वत्थाकारस्य' 'पार्श्वपिप्पल' इति | वाचस्पतिः। (“तिन्तिडी चुक्रे चिच्चायाम् ॥ (१) ॥* ख्यातस्य । 'तूंत' इति ख्यातस्य इत्यन्ये ॥ 'चिम्' इत्यव्यक्तं शब्दं चिनोति । 'चिञ् चयने (खा० नीपप्रियककदम्बास्तु हलिप्रिये। उ० अ०)। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः॥ नीपेति ॥ नयति, नीयते वा 'णीञ् प्रापणे' (भ्वा० | (२)॥*अम्ब्लो रसोऽस्यास्ति । 'अतः- (५।२।११५) उ० अ०) 'पानीविषिभ्यः पः' (उ० ३।२३) बाहुलकाद्गुणा- इति ठन् । 'अम्ब्लीका चाम्ब्लिका चिञ्चा तिन्तिडीका च भावः । 'नीपः कदम्बबन्धूकनीलाशोकद्रुमेषु च ॥ (१) तिन्तिला' इति चन्द्रः। ('अम्ब्लिका तिन्तिडीकाम्लोद्गार॥* प्रीणाति । 'प्रीञ् तर्पणे' (त्र्या० उ० अ०)। 'कुन् | चाङ्गेरिकासु च')॥ (३)॥*॥ त्रीणि 'चिश्चायाः॥ शिल्पिसंज्ञयोः' (उ० २।३२)। 'प्रियकः पीतसारके । अथो पीतसालके ॥४३॥ नीपे चित्रमृगे चालौ प्रियंगौ कुङ्कुमेऽपि च ॥ (२) ॥*॥ कदति । 'कद' सौत्रो हिंसार्थः । 'कृकदिकडिकटिभ्योऽम्बच सजकासनबन्धूकपुष्पप्रियकजीवकाः। (उ० ४।८२)।-कदेर्णिद्वा' इत्यम्ब-इति मुकुटः । अथविति ॥ पीतः सारोऽस्य रलयोरेकत्वम् ॥ (१) तन्न । तादृशसूत्राभावात् । "कदम्ब निकुरम्बे स्यानीपसर्ष- ॥*॥ सूजति 'सृज विसर्गे' (तु प० अ०) ण्वुल् (३.११पयोः पुमान्' ॥ (३)॥*॥ हलिनः प्रियः । सुराया अधि-| १३३)। यद्वा,-सज्यते। 'षर्ज अर्जने' (भ्वा०प० से.)। वासमात् ॥ (४)॥॥ चत्वारि 'कदम्ब' इति ख्यातस्य ॥ । कुन् (उ० २।३२) ॥ (२) ॥॥ अस्यति रुजम् । 'असु धीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ॥४२॥ क्षेपणे' (दि०प० से.)। ल्युः (३.१११३३)। 'प्रियको जीवकोऽसनः' इति रत्नकोशः। 'असनं क्षेपणे क्लीबं पुंसि वीरेति ॥ वीर इव वृक्षो दुःस्पर्शत्वात् । 'वीरवृक्षस्तु स्याज्जीवकद्रुमे । प्रज्ञाद्यण् (५।४।३८)। ‘पीठेभस्कन्धयोः भल्लातकार्जुनद्रुमयोः पुमान्' ॥ (१) ॥*॥ अरुणं करोति क्लीबमासनं ना तु जीवके' इति रुद्र-रभसौ ॥ (३) ॥४॥ 'दिवाविभा-' (३।२।२१) इति टः । 'नित्यं समासेऽनुत्तर बन्धूकस्येव पुष्पाण्यस्य ॥ (४) ॥*॥ प्रीणाति । 'प्रीत्र पदस्थस्य' (८।३।४५) इति षः। 'अरुष्करो व्रणकृति त्रिषु, । तर्पणे' (श्या० उ० अ०)। कुन् (उ० २।३२)। 'प्रियक: भल्लातके पुमान् ॥ (२) ॥॥ अग्निरिव मुखमस्याः , | पीतसारके। नीपे चित्रमृगे चालौ प्रियंगौ कुङ्कमेऽपि च ॥ गौरादिः (४।१।४१)। 'भवेदग्निमुखो देवे विप्रे भल्लातके। (५)॥॥ जीवयति । 'जीव प्राणधारणे' (भ्वा० प० से.)। स्त्रियाम् ॥ (३) ॥॥ भल्ल इवातति । 'अत सातत्यगमने' ण्वुल् (३।१।१३३)। "जीवकः प्राणके पीतसारकृपणयो(भ्वा० प० से.)। कुन् (उ० २॥३२)। 'जाते:-' (४।१। रपि । कूर्चशीर्षे च पुंसि स्यात् ॥ (६) ॥*॥ षट् 'जीव५३) इति ङीष् ॥ (४) ॥*॥ चत्वारि 'भल्लातक्याः ' कस्य' 'विजयसार' इति ख्यातस्य । 'भेलावा' इति ख्यातस्य ॥ गर्दभाण्डे कंदरालकपीतनसुपार्श्वकाः। साले तु सर्जकार्ष्याश्वकर्णकाः सस्यसंवरः॥४४॥ सेति ॥ सल्यते। 'षल गतौ (भ्वा०प० से.) कर्मणि गर्देति ॥'गर्दभो गन्धभिद्यपि' । गर्दभममिति (!)। 'अम | घञ् (३।३।१९)। सारो दाळमतिशयितमस्य । अर्शआद्यच (५।२।१२७) वा। 'पुंसि भूरुहमात्रेऽपि सोलो वरणगत्यादिषु' (भ्वा०प० से.)। 'मन्ताड्डः' ( उ० ११११४) सर्जयोः' इति दन्त्यादौ रभसः ॥ (१) ॥*॥ सर्व्यते। 'षर्ज ॥ (9)॥*॥ कंदरां लाति । 'आतः- (३॥२॥३) इति कः । | अर्जने' (भ्वा०प० से.)। ण्यन्तादच् ( ३।३।५६)॥ (२) 'कंदरालः पुमान् गर्दभाण्डे प्लक्षतरावपि ॥ (२) ॥ॐ॥ ॥*॥ कृषति । 'कृष विलेखने (तु० उ० अ०)। 'इगुपध-' या लक्ष्म्यास्तन ईतनः। कपीनां कपेर्वर्णस्य वा ईतनः । 'कपीतनो गर्दभाण्डशिरीषाम्रातकेषु च। अश्वत्थे च' इति १-हस्वादि दन्त्यमध्यम् । 'निरसनैरसनैः' इति माघयमविश्वः ॥ (३) ॥ ॥ शोभनं पार्श्वमस्य ॥ (४) ॥॥ प्रक्षरति कात् ॥ हस्वादितालव्यमध्यमपि । 'विकसितकंदलदर्शनों वमति 'क्षर संचलने' (भ्वा० प० से.)। 'अन्येभ्योऽपि-' (वा. दरी मुखैश्च कं दलदशनैः' इति वृन्दावनयमकात्-इति मुकु३१२।१०१) इति डः । कपिलिकादित्वात् (वा० ८।२।१८) ॥२-सालो दन्त्यादिः-सालकाननशोभिती' इति दण्डिलत्वम् । 'प्रक्षो द्वीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके' इति । श्लेषात् ॥ 'सालसदृशं भुजवनं भवानीच' इति दमयन्तीश्लेषाच्च।। प्लक्षश्च
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy