SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १४२ अमरकोषः। [द्वितीयं काण्डम् conommam गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्कको॥ ३९॥ रन्तिदेवः ॥ (३) ॥*॥ केटनम् । 'किट त्रासे' (भ्वा०प० गोलीति ॥ गोभिर्लिह्यते स्म । 'लिह आखादने (अ० से.) घञ् (३।३।१८)। केटं राति अतितिक्तत्वात् चतुर्वर्णाउ० अ०)। कः (३।२।१०२)॥ (१)॥*॥ झाट संघातं | दित्वात् (वा० ५।१।१२४) ष्यञ् ॥ (४) ॥*॥ कटति । लाति 'आतोऽनुप-' (३३२॥३) इति कः ॥ (२) ॥* 'कटे वर्षावरणयोः' (भ्वा० प० से.) क्विप् (३।२।१७८) अहानि। घण्टा । बाहुलकाद्धन्तेष्टो घत्वं च । 'पट गतौ' | कट् फलमस्य ॥ (५) ॥*॥ पञ्च 'कुम्भ्या ', 'कायफल' (भ्वा० प० से.)। घञ् ( ३।३।१८)। पाटं लाति । बाहु- | इति ख्यातस्य ॥ लकाड्डिः । घण्टा चासौ पाटलिश्च ॥*॥ खामी तु (घण्टा, मुकः पद्रिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः। पाटलिः इति) नामद्वयमाह ॥ (३) ॥ ॥ मोक्षयति रोगम् ।। केति ॥ कामति । 'क्रमु पादविक्षेपे' (भ्वा०प० से.)। मुचेः (तु०प० अ०) सन्नन्तादकर्मकाण्णिजन्तादच् (३।१। | बाहुलकादुः । 'क्रमुकः पट्टिकालोधे गुवाके भद्रमुस्तके'। १३४) 'मोक्षस्तु मुक्तिपाटलिमोचने' । यत्तु-'मोक्ष अव यत्तु-'शिल्पिसंज्ञयोः-' (उ० २।३२) इति कुनि वा--इत्याह साने' चुरादि:-इति मुकुटः । तन्निमूलम् ॥ (४) ॥४॥ मुकुटः । तन्न । 'क्रमक' इति रूपापत्तेः ॥ (१) ॥॥ पष्टिका मुष्णाति रोगम् । 'मुष स्तेये' (क्या० प० से.)। 'सृभूशु आख्या यस्य ॥ (२)॥४॥ पट्टोऽस्यास्ति । 'अत इनि-' (५/षिमुषिभ्यः कक्' (उ० ३।४१)। खार्थे कन् (५।३।७५)। २१११५)। 'पट्टः पेषणपाषाणे व्रणादीनां च बन्धने । चतुयत्तु-'मुष्णाति' इति विगृह्य 'मुष खण्डने-इत्युपन्यस्तम् ।। प्पथे च राजादिशासनान्तरपीठयोः ॥ ॥ यद्वा,-पट्टिशब्दात् तदयुक्तम् । तस्य (दि. प. से०) दन्त्यान्तत्वात् । त्रयादिषु क्तिजन्तान्ङीष् (ग० ४।१।४५)। ('पट्टिः स्त्री पट्टभेदे स्याहपाठाभावाच्च । 'मुष्को मोक्षकवृक्षे स्यात्संघाते वृषणेऽपि च ॥ लाटे क्रमुकद्रुमे । 'पट्टी ललाटभूषायां पट्टी लाक्षाप्रसा(५)॥॥ पञ्च 'लोध्रविशेषस्य॥ दने' इति टवर्गान्ते विश्वः) ॥ (३) ॥४॥ लाक्षा प्रसीदत्यनेन । तिलकः क्षुरकः श्रीमान् युच् (उ० २।७८) करणे। लाक्षां प्रसादयति वा । 'कृत्यतिलेति ॥ तिलति । 'तिल स्नेहने' (तु०प० से.)। ल्युटः-' (३।३।११३) इति ल्युट् ॥ (४)॥*॥ चत्वारि 'कुन् शिल्पिसंज्ञयोः' (उ० २।३२) तिल इव, इति वा । | 'लोहितलोध्रभेदस्य' ॥ कन् (५।३।९६)। 'तिलको द्रुमभेदेऽश्वभेदे च तिलकालके । नूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥४१॥ क्लीबं सौवर्चलक्लोनोन स्त्रियां तु विशेषके' ॥ (१) ॥१॥ तूलं च क्षुरति । 'पुर विलेखने' (तु. प० से.) । कुन् (उ० २।३२)। नूद इति ॥ नुदति पापम् । ‘णुद प्रेरणे' (तु. उ० अ०) 'क्षुरकः कोकिलाक्षे स्याद्गोक्षुरे तिलकद्रुमे' ॥ (२) ॥४॥ 'इगुपध-' (३।१।१३५) इति कः । पृषोदरादिः (६।३।श्रीरस्त्यस्य । मतुप् (५।२।९४)। 'श्रीमांस्तिलकवृक्षे ना १०९)।-'अन्येषामपि' (६।३।१३७) इति दीर्घः-इति मनोज्ञे धनिके त्रिषु' । (३)॥॥ त्रीणि तिलकस्य॥ मुकुटः। तन्न । तत्र 'उत्तरपदे' इत्यधिकारात् । 'घजधे समौ पिचुलझावुको। कः-इत्यपि न । 'यद्वा,-नुवदति । 'वद व्यक्तायां वाचि' सेति ॥ "पिचुः स्यात्तूलकर्षयोः' इति धरणिः। पिचुं (भ्वा० प० से.)। मूलविभुजादिः (वा० ३।२।५)। कर्मणः तूलं लाति । 'पिचुलो झाबुकेऽपि स्यान्निचुले जलवायसे' ॥ कर्तृत्वम् । यद्वा,-नूयते । 'णू. स्तुतौ (तु. ५० से.) कुटादिः । (१) ॥*॥ 'झा' इति शब्दं वेति गच्छति । 'वी गत्यादिषु' बाहुलकाद्दः ॥*॥ 'तूदः' इति स्वामी। तत्र 'तुद व्यथने' (अ० प० अ०) मितद्वादित्वात् (वा० ३।२।१८०) डुः। (तु० उ० अ०) । 'इगुपध-' (३।१।१३५) । इति कः । पृषो. ततः 'संज्ञायां कन्' (५।३।७५) ॥ (२) ॥*॥ द्वे 'झावु- | दरादिः ( ६।३।१०९) ॥ (१) ॥*॥ युवन्त्यनेन । 'यु मिश्रकस्य' 'झातु' इति ख्यातस्य ॥ णामिश्रणयोः' (अ० प० से.)। 'कुयुभ्यां च' (उ० ३१२५) श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ॥४०॥ इति पो दीर्घश्च । मुकुटस्तु–'पूष वृद्धौ' (भ्वा० प० से.)। इगुपधत्वात् (३।१।१३५) कः। पवते वा। 'यूप्वोर्लोपश्च' श्रीति ॥ श्रीः पर्णेषु यस्याः। 'पाककर्णपर्ण-' (४।१। इति पवतेरूषन् धात्वन्तलोपः-इति वदन् 'पूषः' इति ६४) इति डीप् । स्वार्थे कन् (५।३।७५) 'श्रीपर्णी काश्मरी पाठं मन्यते। किंतु 'यूप्वोर्लोपश्च' इति सूत्रमुज्वलदत्तादौ कुम्भ्योः क्लीबे पद्माग्निमन्थयोः' ॥ (१) ॥४॥ कौ | न दृश्यते ॥ (२) ॥*॥ कामति । 'क्रमु पादविक्षेपे' (भ्वा० मोदते । 'मुदी हर्षे' (भ्वा० आ० से.) 'इगुपध-' (३।१। | प० से.)। बाहुलकादुकन् । 'क्रमुको भद्रमुस्तके। गुवाके १३५) इति कः। खार्थे कन् (५।३।७५)। 'कुमुदं कैरवे | पट्टिकालोः ' इति हैमः ॥ (३)॥ ॥ ब्रह्मणि वैदिके साधुः रक्तपद्मे स्त्री कुम्भिकौषधौ। गंभार्या पुंसि दिङागे नागशाखा | 'तत्र साधुः। (४४९८) इति यत् । 'ये चाभावकर्मणोः'। मृगान्तरे' ॥ (२) ॥*॥ कुम्भीव कुम्भी रसाधारत्वात् । 'पृश्निकायां च कुम्भी स्यात्पाटलौ कट्फलेऽपि च' इति । १-'कुम्भिकाद्रुमें' इति पाठः ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy