SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ३०८ अमरकोषः। [द्वितीयं काण्ड AAAAAAAAAAAAAATKARunnnnnnnn.com मेदिनी)॥ (१)॥*॥ क्षुधामभिजनयति । नन्द्यादिः (३।१।- किंशारुः शस्यशूकं स्यात् १३४) ॥॥-क्षुतमभिजनयति । 'क्षुतामिजनन'- किमिति ॥ किंचित् कुत्सितं वा शृणाति । 'श हिंसाइति स्वामी ॥ (२)॥*॥ राजति, राजयति वा । कुन् (उ. याम्' (त्र्या०प० से.)। 'किंजरयोः श्रिणः' (उ० १४) २॥३२) ॥ (३) ॥*॥ कृष्णव । 'संज्ञायां कन्' (५।३।७५) इत्यण। 'अथ किंशारुर्धान्यशूके शरेऽपि च' इति हैमः॥ (४)॥*॥ असुरस्येयम् । अण् (४।३।१२१)। अस्यति वा । । असुरस्ययम् । अण् (४॥३।१२१)। अस्यात वा।। (१) ॥॥ शस्यस्य शूकम् ।-शस्यस्य शूकः-इति मुकुटः॥' 'असेरुरन्' (उ० १।४२)। प्रज्ञाद्यण् (५।४।३८)॥ (५)॥*॥ (२)॥॥ द्वे 'यवाद्यग्रस्य' ।। पञ्च 'कृष्णसर्षपस्य 'राई' इति ख्यातस्य ॥ कणिशं शस्यमञ्जरी। स्त्रियौ कङ्गुप्रियङ्ग द्वे केति ॥ कणयः कणाः सन्त्यस्य । लोमादित्वात् (५।२।नीति ॥ कमङ्गति । 'अगि गतौ' (भ्वा०प० से.)। ।। १००) शः । कणिनं स्वावयवं श्यति वा । 'शो तनूकरणे' (दि. ण्यन्तो वा । मृगय्वादित्वात् ( उ० १।३७) कुः । शकन्ध्वादिः प० अ०)। 'आतोऽनुप- (३॥२॥३) इति कः। 'कणिशो | धान्यशीर्षके' इति तालव्यान्ते रत्नकोषः ॥ (१) ॥*॥ शस्यस्य (वा० ६।११९४)। कं सुखं गच्छति । 'गम्ल गतौ' (भ्वा० मञ्जरी ॥ (२)॥*॥ द्वे 'धान्यमञ्जाः ' ॥ प० अ०)। मितद्वादित्वात् (वा० ३।२।१८०) डुः ॥ (१) ॥*॥ एवं प्रियं गच्छति ॥ (१)॥*॥ द्वे 'प्रियङ्गो'॥ धान्यं व्रीहिःस्तम्बकरिः अतसी स्यादुमा क्षुमा। धेति ॥ धाने पोषणे साधुः । 'तत्र साधुः' (४।४।९८) इति यत् । 'धान्यं तु व्रीही धान्याके' इति हैमः ॥ (१) अतेति ॥ अतति । 'अत सातत्यगमने' (भ्वा० प० स०) वीणाति । 'ब्री वरणे' (ज्या० प० अ०)। 'ब्रीहि'अत्यविचमि-' (उ० ३।११७)। गौरादिः (४।१।४१)॥ शाल्योर्डक' (५।२।२) इति ज्ञापकाद् हिक । 'व्रीहिः सामान्य(१) ॥*॥ उ शिवं माति, मिमीत, वा। 'मा' (अ०प० अ० धान्ये स्यादाशुधान्ये च पुंस्ययम्' इति विश्वः (मेदिनी)॥ 'माङ् माने (जु० आ० अ०)। 'आतोऽनुप- (३।२।३) (२) ॥॥ स्तम्बं करोति । 'स्तम्बशकृतोरिन्' (३।२।२४)। इति कः । अवते, ऊयते, वा । 'ऊङ् शब्दे' (भ्वा० आ० व्रीहिसाहचर्यात् पुंस्त्वम् ॥ (३) ॥॥ त्रीणि 'धान्यसामाअ.)। "विभाषा तिलमाषोमा-' (५।२।४) इति निपातना न्यस्य॥ न्मक् इति वा । 'उमारुतसी हैमवतीहरिद्राकीर्तिकान्तिषु' स्तम्बो गुच्छस्तृणादिनः॥ २१॥ (इति मेदिनी)॥ (२) ॥॥ क्षौति, सूयते, वा। 'टुक्षु शब्दे' (अ०प० अ०)। बाहुलकान् मक् । 'अर्तिस्तुसुहु स्तेति ॥ तिष्ठति, अत्र वा। 'ष्ठा गतिनिवृत्ती' (भ्वा० स- (उ० १११४०) इति मन् वा। संज्ञापूर्वकत्वान्न गुणः। प० अ०) 'स्यः स्तोऽम्बजबकौ' (उ० ४।९६) ॥ (१) ॥१॥ क्षुवते-इति मुकुटस्य प्रमादः । क्षौतेरादादिकत्वात् ।। गवनम् । 'गुङ् शब्दे' (भ्वा० आ० अ०)। संपदादिक्किम् 'क्षमाऽतसीनीलिकयोः' इति विश्वः ॥ (३) ॥४॥ त्रीणि (वा० ३।३।१०८)। तुक् (६।१।७१)। गुतं छयति । 'छो 'अतस्याः ॥ छेदने (दि. प० अ०)। 'आतोऽनुप-' (३।२।३) इति कः॥ (२)॥*॥ आदिना व्रीहियवादिग्रहः ॥*॥ द्वे "यवादीनां मातुलानी तु भगायाम् मूलस्य॥ मेति ॥ मायास्तुला । मातुलामानयति । 'अन प्राणने' | नाडी नालं च काण्डोऽस्य (अ०प० से०) गतौ वा । 'कर्मण्यण' (३।२।१)। ङीष् । नेति ॥ नलत्यनेन । 'णल गन्धे' (भ्वा०प० से.)। (४।१।१४)। मातुलस्य धत्तुरस्य स्त्रीव वा । 'मातुलोपाध्या 'हलश्च' (३३३३१२१) इति घञ् । नालयति । अच् (३।१।१३४) ययोर्जीषानुको' (वा० ४।१।४९) ॥ (१) ॥*॥ भज्यते, वा। डलयोरेकत्वम् । गौरादिः (४।१।४१)। 'नाडी कुहनअनया वा। 'भजो आमर्दने' (रु. प० से.)। 'अकर्तरि चर्यायां घटिकागण्डदूर्वयोः । नाले गुणान्तरे स्नायौ' इति हैमः च' (३।३।१९) इति, 'हलश्च' ( ३।३।१२१) इति वा घञ्। 'तरङ्गभेदयोर्भङ्गो भङ्गा शस्यशणाह्वये' इति रुद्रः ॥ (२) १-धान्यपदेन सप्तदश धान्यान्युच्यन्ते । व्रीहि (१) यव (२) ॥॥ द्वे 'शणाख्यशस्यभेदस्य॥ मसूर (३) गोधूम (४) मुद्ग (५) माष (६) तिल (७) चणक (८) व्रीहिमेदस्त्वणुः पुमान् ॥२०॥ अणु (९) " अणु (९) प्रियंगु (१०) कोद्रव (११) मकुष्ठक (१२) कलाय (१३) कुलत्थ (१४) शण (१५) सर्षप (१६) अतसी (१७) इति नीति ॥ व्रीहि विशेषः । अणति । 'अण शब्दे' (भ्वा० सप्तदश-इति मुकुटः ॥ महाभाष्ये (५।२।४) सूत्रे तु 'शणसप्तप.से.)। 'अणश्च' । 'धान्ये नित्' (उ० ११८,-९) इत्युः । दशानि धान्यानि' इत्युक्तम् । २-गुणान्तरं चर्मरज्जविशेषः । 'अणौह्यल्पयोः' इति हैमः ॥ (१)॥॥ एकम् 'चीना' | तत्र यथा-'नाडीभिर्नह्यते युगम् इत्यनेकार्थकैरवाकरकौमुदी। इति ख्यातस्य ॥ 'व्रणान्तरे' इति पाठ आसीत् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy